ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                    Soṇadaṇḍasuttaṃ catutthaṃ
     [178]  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā aṅgesu cārikañcaramāno
mahatā     bhikkhusaṃghena     saddhiṃ     pañcamattehi    bhikkhusatehi    yena
campā   tadavasari   .   tatra   sudaṃ   bhagavā  campāyaṃ  viharati  gaggarāya
pokkharaṇiyā tīre.
     [179]   Tena   kho  pana  samayena  soṇadaṇḍo  brāhmaṇo  campaṃ
ajjhāvasati    sattussadaṃ    satiṇakaṭṭhodakaṃ    sadhaññaṃ   rājabhoggaṃ   raññā
māgadhena   seniyena   bimbisārena   dinnaṃ   rājadāyaṃ   brahmadeyyaṃ .
Assosuṃ    kho    campeyyakā   brāhmaṇagahapatikā   samaṇo   khalu   bho
gotamo   sakyaputto   sakyakulā   pabbajito   aṅgesu   cārikañcaramāno
mahatā   bhikkhusaṃghena   saddhiṃ   pañcamattehi   bhikkhusatehi  campaṃ  anuppatto
campāyaṃ   viharati   gaggarāya   pokkharaṇiyā   tīre  taṃ  kho  pana  bhavantaṃ
gotamaṃ    evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā
arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi   satthā   devamanussānaṃ  buddho  bhagavāti  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
Dassanaṃ   hotīti   .   athakho   campeyyakā   brāhmaṇagahapatikā  campāya
nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.
     [180]  Tena  kho  pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde
divāseyyaṃ   upagato   hoti   .   addasā  kho  soṇadaṇḍo  brāhmaṇo
campeyyake    brāhmaṇagahapatike   campāya   nikkhamitvā   saṃghāsaṃghīgaṇībhūte
yena   gaggarā  pokkharaṇī  tenupasaṅkamante  disvā  khattaṃ  āmantesi  kiṃ
nu  kho  bho  khatte  campeyyakā  brāhmaṇagahapatikā  campāya  nikkhamitvā
saṃghāsaṃghīgaṇībhūtā  yena  gaggarā  pokkharaṇī  tenupasaṅkamantīti  .  atthi  kho
bho  samaṇo  gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikañcaramāno
mahatā   bhikkhusaṃghena   saddhiṃ   pañcamattehi   bhikkhusatehi  campaṃ  anuppatto
campāyaṃ  viharati  gaggarāya  pokkharaṇiyā  tīre  taṃ  kho  pana bhavantaṃ gotamaṃ
evaṃkalyāṇo    kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ  buddho  bhagavāti  tamete  bhavantaṃ
gotamaṃ  dassanāya  upasaṅkamantīti  .  tenahi  bho  khatte yena campeyyakā
brāhmaṇagahapatikā      tenupasaṅkami      upasaṅkamitvā      campeyyake
brāhmaṇagahapatike   evaṃ   vadesi  soṇadaṇḍo  bho  brāhmaṇo  evamāha
āgamentu    kira   bhavanto   soṇadaṇḍopi   brāhmaṇo   samaṇaṃ   gotamaṃ
dassanāya  upasaṅkamissatīti  .  evaṃ  bhoti  kho  so  khatto  soṇadaṇḍassa
Brāhmaṇassa     paṭissutvā    yena    campeyyakā    brāhmaṇagahapatikā
tenupasaṅkami      upasaṅkamitvā      campeyyake      brāhmaṇagahapatike
etadavoca   soṇadaṇḍo   bho   brāhmaṇo   evamāha   āgamentu  kira
bhavanto     soṇadaṇḍopi     brāhmaṇo    samaṇaṃ    gotamaṃ    dassanāya
upasaṅkamissatīti.
     [181]   Tena  kho  pana  samayena  nānāverajjakānaṃ  brāhmaṇānaṃ
pañcamattāni     brāhmaṇasatāni     campāyaṃ     paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   te  brāhmaṇā  soṇadaṇḍo  brāhmaṇo
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissatīti   .  athakho  te  brāhmaṇā
yena   soṇadaṇḍo   brāhmaṇo   tenupasaṅkamiṃsu   upasaṅkamitvā  soṇadaṇḍaṃ
brāhmaṇaṃ   etadavocuṃ   saccaṃ   kira   bhavaṃ   soṇadaṇḍo   samaṇaṃ   gotamaṃ
dassanāya   upasaṅkamissatīti  .  evaṃ  kho  me  bho  hoti  ahampi  samaṇaṃ
gotamaṃ    dassanāya    upasaṅkamissāmīti    .    mā   bhavaṃ   soṇadaṇḍo
samaṇaṃ    gotamaṃ   dassanāya   upasaṅkami   na   arahati   bhavaṃ   soṇadaṇḍo
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamituṃ   sace   bhavaṃ   soṇadaṇḍo  samaṇaṃ
gotamaṃ   dassanāya   upasaṅkamissati   bhoto  soṇadaṇḍassa  yaso  hāyissati
samaṇassa   gotamassa   yaso   abhivaḍḍhissati   yampi   bhoto   soṇadaṇḍassa
yaso    hāyissati    samaṇassa   gotamassa   yaso   abhivaḍḍhissati   iminā
caṅgena    na    arahati   bhavaṃ   soṇadaṇḍo   samaṇaṃ   gotamaṃ   dassanāya
upasaṅkamituṃ    samaṇo    tveva    gotamo   arahati   bhavantaṃ   soṇadaṇḍaṃ
Dassanāya   upasaṅkamituṃ   bhavaṃ   hi   soṇadaṇḍo  ubhato  sujāto  mātito
ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā  akkhitto
anupakkuṭṭho   jātivādena   yampi   bhavaṃ   soṇadaṇḍo   ubhato   sujāto
mātito   ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā
akkhitto   anupakkuṭṭho   jātivādena   iminā  caṅgena  na  arahati  bhavaṃ
soṇadaṇḍo    samaṇaṃ    gotamaṃ   dassanāya   upasaṅkamituṃ   samaṇo   tveva
gotamo   arahati   bhavantaṃ   soṇadaṇḍaṃ   dassanāya   upasaṅkamituṃ   bhavaṃ  hi
soṇadaṇḍo   aḍḍho   mahaddhano   mahābhogo  .pe.  bhavaṃ  hi  soṇadaṇḍo
ajjhāyako    mantadharo    tiṇṇaṃ    vedānaṃ    pāragū   sanighaṇḍuketubhānaṃ
sākkharappabhedānaṃ       itihāsapañcamānaṃ      padako      veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu    anavayo    bhavaṃ   hi   soṇadaṇḍo   abhirūpo
dassanīyo     pāsādiko     paramāya    vaṇṇapokkharatāya    samannāgato
brahmavaṇṇi    brahmavacchasi    1-   akkhuddāvakāso   dassanāya   bhavañhi
soṇadaṇḍo    sīlavā    vuḍḍhasīlī   2-   vuḍḍhasīlena   samannāgato   bhavaṃ
hi    soṇadaṇḍo   kalyāṇavāco   kalyāṇavākkaraṇo   poriyā   vācāya
samannāgato    vissaṭṭhāya    anelagalāya   atthassa   viññāpaniyā   bhavaṃ
hi   soṇadaṇḍo   bahūnaṃ   ācariyapācariyo   tīṇi   māṇavakasatāni   mante
vāceti    bahukā    kho   pana   nānādisā   nānājanapadā   māṇavakā
āgacchanti    bhoto    soṇadaṇḍassa    santike    mantatthikā    mante
@Footnote: 1 Sī. brahmavaṇṇī brahmavaḍḍhī. 2 Sī. vuddhasīlī.
Adhiyitukāmā     bhavañhi     soṇadaṇḍo    jiṇṇo    vuḍḍho    mahallako
addhagato   vayoanuppatto   samaṇo  gotamo  taruṇo  ceva  taruṇapabbajito
ca    bhavañhi   soṇadaṇḍo   rañño   māgadhassa   seniyassa   bimbisārassa
sakkato    garukato    mānito   pūjito   apacito   bhavañhi   soṇadaṇḍo
brāhmaṇassa   pokkharasātissa  sakkato  garukato  mānito  pūjito  apacito
bhavañhi    soṇadaṇḍo    campaṃ    ajjhāvasati    sattussadaṃ   satiṇakaṭṭhodakaṃ
sadhaññaṃ   rājabhoggaṃ   raññā   māgadhena   seniyena   bimbisārena  dinnaṃ
rājadāyaṃ    brahmadeyyaṃ   yampi   bhavaṃ   soṇadaṇḍo   campaṃ   ajjhāvasati
sattussadaṃ    satiṇakaṭṭhodakaṃ    sadhaññaṃ    rājabhoggaṃ    raññā   māgadhena
seniyena   bimbisārena   dinnaṃ   rājadāyaṃ  brahmadeyyaṃ  iminā  caṅgena
na   arahati   bhavaṃ   soṇadaṇḍo   samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamituṃ
samaṇo    tveva    gotamo    arahati    bhavantaṃ   soṇadaṇḍaṃ   dassanāya
upasaṅkamitunti.
     [182]   Evaṃ   vutte   soṇadaṇḍo  brāhmaṇo  te  brāhmaṇe
etadavoca   tenahi   bho   mamapi   suṇātha   yathā  mayameva  arahāma  taṃ
bhavantaṃ   gotamaṃ   dassanāya   upasaṅkamituṃ   na   tveva  arahati  so  bhavaṃ
gotamo   amhākaṃ   dassanāya   upasaṅkamituṃ   samaṇo   khalu  bho  gotamo
ubhato   sujāto   mātito  ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena   yaṃpi   bho  samaṇo
gotamo   ubhato   sujāto  mātito  ca  pitito  ca  saṃsuddhagahaṇiko  yāva
Sattamā    pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena   iminā
caṅgena   na   aharati  so  bhavaṃ  gotamo  amhākaṃ  dassanāya  upasaṅkamituṃ
athakho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ
     {182.1}  samaṇo  khalu bho gotamo mahantaṃ ñātisaṃghaṃ ohāya pabbajito
.pe.  samaṇo  khalu  bho  gotamo  pahūtaṃ  hiraññaṃ  suvaṇṇaṃ ohāya pabbajito
bhūmigatañca  vehāsaṭṭhañca  samaṇo  khalu  bho  gotamo  daharo va samāno susū
kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena  vayasā  agārasmā
anagāriyaṃ   pabbajito   samaṇo  khalu  bho  gotamo  akāmakānaṃ  mātāpitūnaṃ
assumukhānaṃ   rudantānaṃ   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni
acchādetvā  agārasmā  anagāriyaṃ  pabbajito  samaṇo  khalu  bho  gotamo
abhirūpo   dassanīyo   pāsādiko   paramāya  vaṇṇapokkharatāya  samannāgato
brahmavaṇṇi   brahmavacchasi   akkhuddāvakāso   dassanāya  samaṇo  khalu  bho
gotamo   sīlavā  ariyasīlī  kusalasīlī  kusalasīlena  samannāgato  samaṇo  khalu
bho    gotamo    kalyāṇavāco   kalyāṇavākkaraṇo   poriyā   vācāya
samannāgato   vissaṭṭhāya   anelagalāya   atthassa   viññāpaniyā   samaṇo
khalu   bho   gotamo   bahūnaṃ  ācariyapācariyo  samaṇo  khalu  bho  gotamo
khīṇakāmarāgo   vigatacāpallo   samaṇo   khalu   bho   gotamo   kammavādī
kiriyavādī   apāpapurekkhāro   brahmaññāya   pajāya   samaṇo   khalu  bho
gotamo  uccākulā  pabbajito  abhinnakhattiyakulā  samaṇo  khalu  bho gotamo
Aḍḍhā   1-   kulā   pabbajito   mahaddhanā  mahābhogā  samaṇaṃ  khalu  bho
gotamaṃ    tiroraṭṭhā   tirojanapadā   saṃpucchituṃ   āgacchanti   samaṇaṃ   khalu
bho   gotamaṃ   anekāni   devatāsahassāni   pāṇehi  saraṇaṅgatāni  samaṇaṃ
khalu   bho   gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato  itipi  so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti
     {182.2}   samaṇo   khalu   bho  gotamo  dvattiṃsamahāpurisalakkhaṇehi
samannāgato  samaṇo  khalu  bho gotamo ehisāgatavādī sakhilo 2- sammodako
abbhākuṭiko   uttānamukho   pubbabhāsī  samaṇo  khalu  bho  gotamo  catunnaṃ
parisānaṃ  sakkato  garukato  mānito  pūjito  apacito  samaṇaṃ khalu bho gotamaṃ
bahū  devā  ca  manussā  ca  abhippasannā  samaṇo  khalu  bho gotamo yasmiṃ
gāme  vā  nigame  vā  paṭivasati  na tasmiṃ gāme vā nigame vā amanussā
manusse    viheṭhenti   samaṇo   khalu   bho   gotamo   saṃghīgaṇīgaṇācariyo
puthutitthakarānaṃ    aggamakkhāyati    yathā    kho    pana    bho   etesaṃ
samaṇabrāhmaṇānaṃ   yathā   vā   tathā  vā  yaso  samudāgacchati  na  hevaṃ
samaṇassa     gotamassa     yaso     samudāgato    athakho    anuttarāya
vijjācaraṇasampadāya    samaṇassa    gotamassa    yaso   samudāgato   samaṇaṃ
khalu  bho  gotamaṃ  rājā  māgadho  seniyo  bimbisāro  saputto  sabhariyo
@Footnote: 1 addhātipi addhakulātipi aḍḍhakulātipi pāṭho. 2 Sī. ehisāhatavādī
@sukhilo.
Sapariso   sāmacco   pāṇehi   saraṇaṅgato   samaṇaṃ   khalu   bho   gotamaṃ
rājā   pasenadikosalo   saputto   sabhariyo  sapariso  sāmacco  pāṇehi
saraṇaṅgato   samaṇaṃ   khalu   bho  gotamaṃ  brāhmaṇo  pokkharasāti  saputto
sabhariyo   sapariso   sāmacco   pāṇehi   saraṇaṅgato   samaṇo  khalu  bho
gotamo   rañño   māgadhassa   seniyassa   bimbisārassa  sakkato  garukato
mānito  pūjito  apacito  samaṇo  khalu  bho gotamo rañño pasenadikosalassa
sakkato   garukato   mānito  pūjito  apacito  samaṇo  khalu  bho  gotamo
brāhmaṇassa      pokkharasātissa      sakkato     garukato     mānito
pūjito   apacito   samaṇo  khalu  bho  gotamo  campaṃ  anuppatto  campāyaṃ
viharati   gaggarāya  pokkharaṇiyā  tīre  ye  kho  pana  bho  keci  samaṇā
vā   brāhmaṇā   vā   amhākaṃ  gāmakkhettaṃ  āgacchanti  atithino  te
honti    atithino   panamhehi   sakkātabbā   garukātabbā   mānetabbā
pūjetabbā   apacetabbā   yampi  bho  samaṇo  gotamo  campaṃ  anuppatto
campāyaṃ   viharati   gaggarāya   pokkharaṇiyā   tīre   atithismākaṃ   samaṇo
gotamo   atithi   kho   panamhehi  sakkātabbo  garukātabbo  mānetabbo
pūjetabbo   apacitabbo   iminā  caṅgena  na  arahati  so  bhavaṃ  gotamo
amhākaṃ   dassanāya   upasaṅkamituṃ   athakho   mayameva  arahāma  taṃ  bhavantaṃ
gotamaṃ   dassanāya   upasaṅkamituṃ   ettake   kho  ahaṃ  bhoto  gotamassa
vaṇṇe   pariyāpuṇāmi   no   ca   kho  so  bhavaṃ  gotamo  ettakavaṇṇo
aparimāṇavaṇṇo hi so bhavaṃ gotamoti.
     [183]   Evaṃ   vutte   te   brāhmaṇā   soṇaḍaṇḍaṃ  brāhmaṇaṃ
etadavocuṃ   yathā   kho   bhavaṃ   soṇadaṇḍo   samaṇassa  gotamassa  vaṇṇe
bhāsati   ito   cepi   so   bhavaṃ  gotamo  yojanasate  viharati  alameva
saddhena  kulaputtena  dassanāya  upasaṅkamituṃ  api  puṭosenāti 1-. Tenahi
bho sabbe va mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmāti.
     {183.1}   Athakho  soṇadaṇḍo  brāhmaṇo  mahatā  brāhmaṇagaṇena
saddhiṃ   yena   gaggarā   pokkharaṇī  tenupasaṅkami  .  athakho  soṇadaṇḍassa
brāhmaṇassa   tirovanasaṇḍagatassa   evaṃ   cetaso   parivitakko   udapādi
ahañceva   kho   pana   samaṇaṃ   gotamaṃ   pañhaṃ  puccheyyaṃ  tatra  ce  maṃ
samaṇo   gotamo   evaṃ   vadeyya   na   kho   esa  brāhmaṇa  pañho
evaṃ    pucchitabbo   evaṃ   nāmesa   brāhmaṇa   pañho   pucchitabboti
tena   maṃ   ayaṃ   parisā   paribhaveyya   bālo   soṇadaṇḍo  brāhmaṇo
abyatto   nāsakkhi   samaṇaṃ   gotamaṃ   yoniso  pañhaṃ  pucchitunti  yaṃ  kho
panāyaṃ  parisā  paribhaveyya  yasopi  tassa  hāyetha  yassa  kho  pana  yaso
hāyetha   bhogāpi   tassa   hāyeyyuṃ  yasoladdhā  kho  panamhākaṃ  bhogā
mañceva   pana   samaṇo   gotamo  pañhaṃ  puccheyya  tassa  cāhaṃ  pañhassa
veyyākaraṇena   cittaṃ   na  ārādheyyaṃ  tatra  ce  maṃ  samaṇo  gotamo
evaṃ   vadeyya   na   kho  esa  brāhmaṇa  pañho  evaṃ  byākātabbo
evaṃ   nāmesa  brāhmaṇa  pañho  byākātabboti  tena  maṃ  ayaṃ  parisā
@Footnote: 1 Sī. puṭaṃsenāti.
Paribhaveyya    bālo    soṇadaṇḍo    brāhmaṇo    abyatto   nāsakkhi
samaṇassa    gotamassa    pañhassa   veyyākaraṇena   cittaṃ   ārādhetunti
yaṃ   kho   panāyaṃ  parisā  paribhaveyya  yasopi  tassa  hāyetha  yassa  kho
pana  yaso  hāyetha  bhogāpi  tassa  hāyeyyuṃ  yasoladdhā  kho  panamhākaṃ
bhogā   ahañceva   kho   pana   evaṃ   samīpagato  samāno  adisvā  va
samaṇaṃ   gotamaṃ   nivatteyyaṃ   tena   maṃ  ayaṃ  parisā  paribhaveyya  bālo
soṇadaṇḍo    brāhmaṇo    abyatto   mānathaddho   bhīto   no   visahi
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamituṃ   kathañhi   nāma  evaṃ  samīpagato
samāno   adisvā   samaṇaṃ   gotamaṃ  nivattissatīti  yaṃ  kho  panāyaṃ  parisā
paribhaveyya  yasopi  tassa  hāyetha  yassa  kho  pana  yaso hāyetha bhogāpi
tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogāti.
     [184]  Athakho  soṇadaṇḍo  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  campeyyakāpi  kho  brāhmaṇagahapatikā
appekacce   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   appekacce
bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdiṃsu   appekacce   yena   bhagavā   tenañjalimpaṇāmetvā
ekamantaṃ   nisīdiṃsu  appekacce  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu
appekacce   tuṇhībhūtā   ekamantaṃ   nisīdiṃsu   .  tatra  sudaṃ  soṇadaṇḍo
brāhmaṇo   etadeva   bahulamanuvitakkento   nisinno   hoti   ahañceva
Kho   pana   samaṇaṃ   gotamaṃ   pañhaṃ   puccheyyaṃ   tatra   ce  maṃ  samaṇo
gotamo   evaṃ   vadeyya   na   kho   esa   brāhmaṇa   pañho  evaṃ
pucchitabbo   evaṃ   nāmesa   brāhmaṇa   pañho  pucchitabboti  tena  maṃ
ayaṃ   parisā   paribhaveyya   bālo   soṇadaṇḍo   brāhmaṇo   abyatto
nāsakkhi   samaṇaṃ   gotamaṃ   yoniso   pañhaṃ   pucchitunti   yaṃ  kho  panāyaṃ
parisā   paribhaveyya   yasopi   tassa   hāyetha   yassa   kho  pana  yaso
hāyetha   bhogāpi   tassa   hāyeyyuṃ  yasoladdhā  kho  panamhākaṃ  bhogā
mañceva   kho   pana   samaṇo   gotamo   pañhaṃ   puccheyya  tassa  cāhaṃ
pañhassa   veyyākaraṇena   cittaṃ  na  ārādheyyaṃ  tatra  ce  maṃ  samaṇo
gotamo   evaṃ   vadeyya   na   kho   esa   brāhmaṇa   pañho  evaṃ
byākātabbo    evaṃ    nāmesa    brāhmaṇa   pañho   byākātabboti
tena   maṃ   ayaṃ   parisā   paribhaveyya   bālo   soṇadaṇḍo  brāhmaṇo
abyatto    nāsakkhi    samaṇassa    gotamassa   pañhassa   veyyākaraṇena
cittaṃ   ārādhetunti   yaṃ  kho  panāyaṃ  parisā  paribhaveyya  yasopi  tassa
hāyetha   yassa   kho   pana   yaso   hāyetha  bhogāpi  tassa  hāyeyyuṃ
yasoladdhā   kho   panamhākaṃ   bhogā   aho   vata  maṃ  samaṇo  gotamo
sake   ācariyake   tevijjake  maṃ  pañhaṃ  puccheyya  addhā  va  tassāhaṃ
cittaṃ ārādheyya pañhassa veyyākaraṇenāti.
     [185]   Athakho   bhagavato   soṇadaṇḍassa   brāhmaṇassa   cetasā
cetoparivitakkamaññāya    etadahosi    vihaññati   kho   ayaṃ   soṇadaṇḍo
Brāhmaṇo   sakena   cittena   yananūnāhaṃ   soṇadaṇḍaṃ   brāhmaṇaṃ   sake
ācariyake   tevijjake  pañhaṃ  puccheyyanti  .  athakho  bhagavā  soṇadaṇḍaṃ
brāhmaṇaṃ    etadavoca   katīhi   pana   brāhmaṇa   aṅgehi   samannāgataṃ
brāhmaṇā    brāhmaṇaṃ    paññapenti    brāhmaṇosmīti   ca   vadamāno
sammā   vadeyya   na   ca   pana   musāvādaṃ  āpajjeyyāti  .  athakho
soṇadaṇḍassa   brāhmaṇassa   etadahosi   yaṃ   vata   no  ahosi  icchitaṃ
yaṃ   ākaṅkhitaṃ   yaṃ   adhippetaṃ   yaṃ   abhipatthitaṃ   aho  vata  maṃ  samaṇo
gotamo   sake   ācariyake   tevijjake   pañhaṃ   puccheyya  addhā  va
tassāhaṃ   cittaṃ   ārādheyyaṃ   pañhassa   veyyākaraṇena  tatra  ce  maṃ
samaṇo   gotamo   sake   ācariyake   tevijjake  pañhaṃ  pucchati  addhā
va tassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenāti.
     [186]   Athakho   soṇadaṇḍo   brāhmaṇo  abbhunnāmetvā  kāyaṃ
anuviloketvā   parisaṃ  bhagavantaṃ  etadavoca  pañcahi  bho  gotama  aṅgehi
samannāgataṃ    brāhmaṇā    brāhmaṇaṃ   paññapenti   brāhmaṇosmīti   ca
vadamāno   sammā  vadeyya  na  ca  pana  musāvādaṃ  āpajjeyya  katamehi
pañcahi   idha   bho   gotama  brāhmaṇo  ubhato  sujāto  hoti  mātito
ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā  akkhitto
anupakkuṭṭho    jātivādena   ajjhāyako   ca   hoti   mantadharo   tiṇṇaṃ
vedānaṃ   pāragū   sanighaṇḍuketubhānaṃ   sākkharappabhedānaṃ   itihāsapañcamānaṃ
padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu   anavayo   abhirūpo
Ca   hoti   dassanīyo  pāsādiko  paramāya  vaṇṇapokkharatāya  samannāgato
brahmavaṇṇi    brahmavacchasi    akkhuddāvakāso    dassanāya   sīlavā   ca
hoti   vuḍḍhasīlī   vuḍḍhasīlena   samannāgato   paṇḍito  ca  hoti  medhāvī
paṭhamo   vā   dutiyo  vā  pūjaṃ  paggaṇhantānaṃ  imehi  kho  bho  gotama
pañcahi    aṅgehi    samannāgataṃ    brāhmaṇā    brāhmaṇaṃ   paññapenti
brāhmaṇosmīti   ca   vadamāno   sammā  vadeyya  na  ca  pana  musāvādaṃ
āpajjeyyāti.
     [187]   Imesaṃ   pana  brāhmaṇa  pañcannaṃ  aṅgānaṃ  sakkā  ekaṃ
aṅgaṃ    ṭhapayitvā   catūhi   aṅgehi   samannāgataṃ   brāhmaṇaṃ   paññapetuṃ
brāhmaṇosmīti   ca   vadamāno   sammā  vadeyya  na  ca  pana  musāvādaṃ
āpajjeyyāti  .  sakkā  bho  gotama  imesaṃ  hi  bho  gotama  pañcannaṃ
aṅgānaṃ  vaṇṇaṃ  ṭhapayāma  kiṃ  hi  vaṇṇo  karissati  yato  kho  bho  gotama
brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca  saṃsuddhagahaṇiko
yāva    sattamā    pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena
ajjhāyako   ca  hoti  mantadharo  tiṇṇaṃ  vedānaṃ  pāragū  sanighaṇḍuketubhānaṃ
sākkharappabhedānaṃ       itihāsapañcamānaṃ      padako      veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu    anavayo    sīlavā    ca    hoti   vuḍḍhasīlī
vuḍḍhasīlena   samannāgato   paṇḍito   ca   hoti   medhāvī   paṭhamo  vā
dutiyo  vā  pūjaṃ  paggaṇhantānaṃ  imehi  kho  bho  gotama  catūhi  aṅgehi
samannāgataṃ    brāhmaṇā    brāhmaṇaṃ   paññapenti   brāhmaṇosmīti   ca
Vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti.
     [188]   Imesaṃ   pana   brāhmaṇa  catunnaṃ  aṅgānaṃ  sakkā  ekaṃ
aṅgaṃ    ṭhapayitvā    tīhi   aṅgehi   samannāgataṃ   brāhmaṇaṃ   paññapetuṃ
brāhmaṇosmīti   ca   vadamāno   sammā  vadeyya  na  ca  pana  musāvādaṃ
āpajjeyyāti   .  sakkā  bho  gotama  imesaṃ  hi  bho  gotama  catunnaṃ
aṅgānaṃ   mante   ṭhapayāma   kiṃ   hi  mantā  karissanti  yato  kho  bho
gotama   brāhmaṇo   ubhato   sujāto   hoti   mātito  ca  pitito  ca
saṃsuddhagahaṇiko    yāva   sattamā   pitāmahayugā   akkhitto   anupakkuṭṭho
jātivādena    sīlavā   ca   hoti   vuḍḍhasīlī   vuḍḍhasīlena   samannāgato
paṇḍito  ca  hoti  medhāvī  paṭhamo  vā  dutiyo  vā  pūjaṃ  paggaṇhantānaṃ
imehi    kho   bho   gotama   tīhi   aṅgehi   samannāgataṃ   brāhmaṇā
brāhmaṇaṃ   paññapenti   brāhmaṇosmīti   ca   vadamāno  sammā  vadeyya
na ca pana musāvādaṃ āpajjeyyāti.
     [189]   Imesaṃ   pana   brāhmaṇa   tiṇṇaṃ  aṅgānaṃ  sakkā  ekaṃ
aṅgaṃ    ṭhapayitvā   dvīhi   aṅgehi   samannāgataṃ   brāhmaṇaṃ   paññapetuṃ
brāhmaṇosmīti   ca   vadamāno   sammā  vadeyya  na  ca  pana  musāvādaṃ
āpajjeyyāti   .   sakkā  bho  gotama  imesaṃ  hi  bho  gotama  tiṇṇaṃ
aṅgānaṃ   jātiṃ  ṭhapayāma  kiṃ  hi  jāti  karissati  yato  kho  bho  gotama
brāhmaṇo    sīlavā    ca   hoti   vuḍḍhasīlī   vuḍḍhasīlena   samannāgato
paṇḍito  ca  hoti  medhāvī  paṭhamo  vā  dutiyo  vā  pūjaṃ  paggaṇhantānaṃ
Imehi   kho   bho   gotama   dvīhi   aṅgehi   samannāgataṃ   brāhmaṇā
brāhmaṇaṃ   paññapenti   brāhmaṇosmīti   ca   vadamāno  sammā  vadeyya
na ca pana musāvādaṃ āpajjeyyāti.
     [190]   Evaṃ   vutte   te   brāhmaṇā   soṇadaṇḍaṃ  brāhmaṇaṃ
etadavocuṃ   mā   bhavaṃ   soṇadaṇḍo   evaṃ  avaca  mā  bhavaṃ  soṇadaṇḍo
evaṃ    avaca    apavadati   bhavaṃ   soṇadaṇḍo   vaṇṇaṃ   apavadati   mante
apavadati   jātiṃ   ekaṃsena   bhavaṃ   soṇadaṇḍo   samaṇassayeva   gotamassa
vādaṃ anupakkhandatīti.
     {190.1}   Athakho   bhagavā   te   brāhmaṇe  etadavoca  sace
kho   tumhākaṃ   brāhmaṇānaṃ   evaṃ   hoti   appassuto  ca  soṇadaṇḍo
brāhmaṇo     akalyāṇavākkaraṇo     ca     soṇadaṇḍo     brāhmaṇo
duppañño   ca   soṇadaṇḍo   brāhmaṇo   na   ca   pahoti   soṇadaṇḍo
brāhmaṇo   samaṇena   gotamena   saddhiṃ   asmiṃ   vacane   patimantetunti
tiṭṭhatu   soṇadaṇḍo   brāhmaṇo   tumhe   mayā  saddhiṃ  mantavho  sace
pana   tumhākaṃ   brāhmaṇānaṃ   evaṃ   hoti   bahussuto   ca  soṇadaṇḍo
brāhmaṇo    kalyāṇavākkaraṇo   ca   soṇadaṇḍo   brāhmaṇo   paṇḍito
ca    soṇadaṇḍo    brāhmaṇo    pahoti   ca   soṇadaṇḍo   brāhmaṇo
samaṇena   gotamena   saddhiṃ   asmiṃ  vacane  patimantetunti  tiṭṭhatha  tumhe
soṇadaṇḍo brāhmaṇo mayā saddhiṃ patimantetūti.
     [191]  Evaṃ  vutte  soṇadaṇḍo  brāhmaṇo  bhagavantaṃ  etadavoca
tiṭṭhatu   bhavaṃ   gotamo   tuṇhī   bhavaṃ   gotamo   hotu   ahameva  tesaṃ
Sahadhammena   paṭivacanaṃ  karissāmīti  .  athakho  soṇadaṇḍo  te  brāhmaṇe
etadavoca   mā   bhavanto  evaṃ  avacuttha  mā  bhavanto  evaṃ  avacuttha
apavadati    bhavaṃ    soṇadaṇḍo    brāhmaṇo    vaṇṇaṃ   apavadati   mante
apavadati   jātiṃ   ekaṃsena   bhavaṃ   soṇadaṇḍo   brāhmaṇo   samaṇasseva
gotamassa   vādaṃ   anupakkhandatīti   nāhaṃ   bho   apavadāmi   vaṇṇaṃ   vā
mante vā jātiṃ vāti.
     [192]   Tena   kho   pana   samayena   soṇadaṇḍassa  brāhmaṇassa
bhāgineyyo    aṅgako    nāma   māṇavako   tassaṃ   parisāyaṃ   nisinno
hoti   .   athakho   soṇadaṇḍo  brāhmaṇo  te  brāhmaṇe  etadavoca
passanti   no  bhonto  imaṃ  aṅgakaṃ  māṇavakaṃ  amhākaṃ  bhāgineyyanti .
Evaṃ   bho  aṅgako  kho  bho  māṇavako  abhirūpo  dassanīyo  pāsādiko
paramāya    vaṇṇapokkharatāya    samannāgato    brahmavaṇṇi    brahmavacchasi
akkhuddāvakāso   dassanāya   nāssa   imissaṃ   parisāyaṃ   samasamo  atthi
vaṇṇena  ṭhapetvā  samaṇaṃ  gotamaṃ  .  aṅgako  kho  māṇavako  ajjhāyako
mantadharo   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍuketubhānaṃ  sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo  ahamassa  mante  vācetā  aṅgako  kho māṇavako ubhato sujāto
mātito   ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā
akkhitto     anupakkuṭṭho     jātivādena     ahamassa     mātāpitaro
jānāmi    aṅgako    kho    māṇavako    pāṇaṃpi    haneyya   adinnaṃpi
Ādiyeyya   paradāraṃpi   gaccheyya   musāpi   bhāseyya   majjaṃpi  piveyya
etthadāni   kiṃ   vaṇṇo  karissati  kiṃ  mantā  kiṃ  jāti  yato  kho  bho
brāhmaṇo    sīlavā    ca   hoti   vuḍḍhasīlī   vuḍḍhasīlena   samannāgato
paṇḍito  ca  hoti  medhāvī  paṭhamo  vā  dutiyo  vā  pūjaṃ  paggaṇhantānaṃ
imehi   kho   bho   dvīhi   aṅgehi   samannāgataṃ  brāhmaṇā  brāhmaṇaṃ
paññapenti   brāhmaṇosmīti   ca   vadamāno   sammā   vadeyya   na  ca
pana musāvādaṃ āpajjeyyāti.
     [193]   Imesaṃ   pana   brāhmaṇa  dvinnaṃ  aṅgānaṃ  sakkā  ekaṃ
aṅgaṃ   ṭhapayitvā   ekena   aṅgena   samannāgataṃ   brāhmaṇaṃ  paññapetuṃ
brāhmaṇosmīti   ca   vadamāno   sammā  vadeyya  na  ca  pana  musāvādaṃ
āpajjeyyāti   .  no  hidaṃ  bho  gotama  sīlaparidhotā  hi  bho  gotama
paññā   paññāparidhotaṃ   sīlaṃ   yattha   sīlaṃ   tattha  paññā  yattha  paññā
tattha    sīlaṃ   sīlavato   paññā   paññavato   sīlaṃ   sīlapaññānañca   pana
lokasmiṃ   aggamakkhāyati   seyyathāpi   bho   gotama  hatthena  vā  hatthaṃ
dhoveyya   pādena   vā   pādaṃ  dhoveyya  evameva  kho  bho  gotama
sīlaparidhotā   paññā   paññāparidhotaṃ   sīlaṃ   yattha   sīlaṃ   tattha  paññā
yattha    paññā    tattha    sīlaṃ    sīlavato    paññā   paññavato   sīlaṃ
sīlapaññānañca pana lokasmiṃ aggamakkhāyatīti.
     [194]   Evametaṃ   brāhmaṇa   evametaṃ  brāhmaṇa  sīlaparidhotā
hi    brāhmaṇa    paññā    paññāparidhotaṃ    sīlaṃ   yattha   sīlaṃ   tattha
Paññā    yattha    paññā    tattha   sīlaṃ   sīlavato   paññā   paññavato
sīlaṃ     sīlapaññānañca    pana    lokasmiṃ    aggamakkhāyati    seyyathāpi
brāhmaṇa   hatthena  vā  hatthaṃ  dhoveyya  pādena  vā  pādaṃ  dhoveyya
evameva   kho   brāhmaṇa   sīlaparidhotā   paññā   paññāparidhotaṃ   sīlaṃ
yattha   sīlaṃ   tattha   paññā   yattha  paññā  tattha  sīlaṃ  sīlavato  paññā
paññavato     sīlaṃ    sīlapaññānañca    pana    lokasmiṃ    aggamakkhāyatīti
katamaṃ   pana   taṃ   brāhmaṇa   sīlaṃ   katamā   pana   sā   paññāti  .
Ettakaparamā  ca  mayaṃ  bho  gotama  kismiṃ  atthe  sādhu  vata  bhavantaṃyeva
gotamaṃ paṭibhātu etassa bhāsitassa atthoti.
     [195]  Tenahi  brāhmaṇa  suṇāhi  sādhukaṃ manasikarohi bhāsissāmīti.
Evaṃ  bhoti  kho  soṇadaṇḍo  brāhmaṇo  bhagavato  paccassosi  .  bhagavā
etadavoca    idha    brāhmaṇa    tathāgato   loke   uppajjati   arahaṃ
sammāsambuddho    .pe.   (yathā   sāmaññaphale   evaṃ   vitthāretabbaṃ)
.pe.   evaṃ   kho  pana  brāhmaṇa  bhikkhu  sīlasampanno  hoti  .  idaṃpi
kho   taṃ   brāhmaṇa  sīlaṃ  .  paṭhamaṃ  jhānaṃ  upasampajja  viharati  .  dutiyaṃ
jhānaṃ   .   tatiyaṃ   jhānaṃ   .  catutthaṃ  jhānaṃ  upasampajja  viharati  .pe.
Ñāṇadassanāya    cittaṃ    abhinīharati    abhininnāmeti   .pe.   idampissa
hoti   paññāya   .pe.   nāparaṃ  itthattāyāti  pajānāti  .  idampissa
hoti paññāya. Ayaṃ kho sā brāhmaṇa paññāti.
     [196]  Evaṃ  vutte  soṇadaṇḍo  brāhmaṇo  bhagavantaṃ  etadavoca
Abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito   esāhaṃ   bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṃghañca
upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ
adhivāsetu  ca  me  bhavaṃ  gotamo  svātanāya  bhattaṃ saddhiṃ bhikkhusaṃghenāti.
Adhivāsesi   bhagavā   tuṇhībhāvena   .   athakho   soṇadaṇḍo  brāhmaṇo
bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ katvā pakkāmi.
     [197]  Athakho  soṇadaṇḍo  brāhmaṇo  tassā  rattiyā  accayena
sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
kālaṃ   ārocāpesi   kālo   bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho
bhagavā   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ  bhikkhusaṃghena
yena   soṇadaṇḍassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte    āsane    nisīdi    .    athakho   soṇadaṇḍo   brāhmaṇo
buddhappamukhaṃ    bhikkhusaṃghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā
santappesi sampavāresi.
     [198]    Athakho    soṇadaṇḍo   brāhmaṇo   bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     {198.1}    Ekamantaṃ   nisinno   kho   soṇadaṇḍo   brāhmaṇo
bhagavantaṃ  etadavoca  ahañceva  kho  pana  bho  gotama  parisagato  samāno
āsanā   vuṭṭhahitvā  bhavantaṃ  gotamaṃ  abhivādeyyaṃ  tena  maṃ  sā  parisā
paribhaveyya  yaṃ  kho  pana  sā  parisā paribhaveyya yasopi tassa hāyetha yassa
kho  pana  yaso  hāyetha  bhogāpi  tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ
bhogā   ahañceva   kho   pana   ko  gotama  parisagato  samāno  añjaliṃ
paggaṇheyyaṃ  āsanā  me  taṃ  bhavaṃ  gotamo  paccuṭṭhānaṃ dhāretu ahañceva
kho  pana  bho  gotama  parisagato  samāno  veṭṭhanaṃ omuñceyyaṃ sirasā me
taṃ  bhavaṃ  gotamo  abhivādanaṃ  dhāretu ahañceva kho pana bho gotama yānagato
samāno   yānā   paccorohitvā  bhavantaṃ  gotamaṃ  abhivādeyyaṃ  tena  maṃ
sā  parisā  paribhaveyya  yaṃ  kho  pana  sā  parisā paribhaveyya yasopi tassa
hāyetha  yassa  kho  pana  yaso  hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā
kho  panamhākaṃ  bhogā  ahañceva  kho  pana  bho  gotama yānagato samāno
patodalaṭṭhiṃ   abbhunnameyyaṃ   yānā   me  taṃ  bhavaṃ  gotamo  paccorohanaṃ
dhāretu   ahañceva   kho   pana   bho  gotama  yānagato  samāno  chattaṃ
apanāmeyyaṃ   sirasā   me   taṃ   bhavaṃ  gotamo  abhivādanaṃ  dhāretūti .
Athakho   bhagavā   soṇadaṇḍaṃ   brāhmaṇaṃ   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
                 Soṇadaṇḍasuttaṃ catutthaṃ niṭṭhitaṃ.
                     -------------



             The Pali Tipitaka in Roman Character Volume 9 page 142-161. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=9&A=2829              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=9&A=2829              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=178&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6585              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6585              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]