ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    vinaye   kho   pana   ṭhito   hoti   asaṃhīro   paṭibalo
@Footnote: 1 Ma. taṃ ādātabbaṃ upāli ... .  2 Po. bahukāro .  3 Ma. tathārūpassa.
@4 Ma. Yu. dhātā.
Hoti    ubho    atthapaccatthike    assāsetuṃ   saññāpetuṃ   nijjhāpetuṃ
pekkhetuṃ  1-  pasādetuṃ  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti.
     {1188.1}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
adhikaraṇajātānaṃ   bhikkhūnaṃ   bahūpakāro   hoti   .   katamehi   pañcahi .
Parisuddhakāyasamācāro   hoti   parisuddhavacīsamācāro   hoti  parisuddhājīvo
hoti    paṇḍito   hoti   byatto   paṭibalo   anuyuñjiyamāno   anuyogaṃ
dātuṃ    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
adhikaraṇajātānaṃ    bhikkhūnaṃ    bahūpakāro   hoti   .   aparehipi   upāli
pañcahaṅgehi      samannāgato      bhikkhu     adhikaraṇajātānaṃ     bhikkhūnaṃ
bahūpakāro   hoti   .   katamehi   pañcahi   .   vatthuṃ  jānāti  nidānaṃ
jānāti    paññattiṃ   jānāti   padapacchābhaṭṭhaṃ   jānāti   anusandhivacanapathaṃ
jānāti   .   imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu
adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti.
     [1189]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbanti.
     {1189.1}    Pañcahupāli    aṅgehi    samannāgatena    bhikkhunā
nānuyuñjitabbaṃ   .   katamehi  pañcahi  .  suttaṃ  na  jānāti  suttānulomaṃ
na   jānāti   vinayaṃ   na   jānāti   vinayānulomaṃ   na  jānāti  na  ca
ṭhānāṭhānakusalo    hoti    .    imehi    kho   upāli   pañcahaṅgehi
samannāgatena    bhikkhunā    nānuyuñjitabbaṃ    .    pañcahupāli   aṅgehi
@Footnote: 1 Po. pekkhāpetuṃ.
Samannāgatena   bhikkhunā   anuyuñjitabbaṃ   .   katamehi   pañcahi  .  suttaṃ
jānāti   suttānulomaṃ   jānāti   vinayaṃ   jānāti  vinayānulomaṃ  jānāti
ṭhānāṭhānakusalo   ca   hoti   .   imehi   kho   upāli   pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.
     {1189.2}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   nānuyuñjitabbaṃ   .   katamehi   pañcahi   .  dhammaṃ  na  jānāti
dhammānulomaṃ   na   jānāti  vinayaṃ  na  jānāti  vinayānulomaṃ  na  jānāti
na   ca   pubbāparakusalo   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgatena    bhikkhunā    nānuyuñjitabbaṃ    .    pañcahupāli   aṅgehi
samannāgatena    bhikkhunā    anuyuñjitabbaṃ    .    katamehi   pañcahi  .
Dhammaṃ   jānāti   dhammānulomaṃ   jānāti   vinayaṃ   jānāti   vinayānulomaṃ
jānāti   pubbāparakusalo  ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.
     {1189.3}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ  .  katamehi  pañcahi  .  vatthuṃ  na jānāti nidānaṃ na jānāti
paññattiṃ    na   jānāti   padapacchābhaṭṭhaṃ   na   jānāti   anusandhivacanapathaṃ
na  jānāti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ    .    pañcahupāli    aṅgehi    samannāgatena   bhikkhunā
anuyuñjitabbaṃ   .   katamehi   pañcahi  .  vatthuṃ  jānāti  nidānaṃ  jānāti
paññattiṃ      jānāti     padapacchābhaṭṭhaṃ     jānāti     anusandhivacanapathaṃ
jānāti    .    imehi    kho    upāli   pañcahaṅgehi   samannāgatena
Bhikkhunā anuyuñjitabbaṃ.
     {1189.4}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   nānuyuñjitabbaṃ   .   katamehi  pañcahi  .  āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ    .    pañcahupāli    aṅgehi    samannāgatena   bhikkhunā
anuyuñjitabbaṃ   .  katamehi  pañcahi  .  āpattiṃ  jānāti  āpattisamuṭṭhānaṃ
jānāti     āpattiyā     payogaṃ     jānāti    āpattiyā    vūpasamaṃ
jānāti   āpattiyā   vinicchayakusalo   hoti   .   imehi   kho  upāli
pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
     {1189.5}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   nānuyuñjitabbaṃ   .   katamehi  pañcahi  .  adhikaraṇaṃ  na  jānāti
adhikaraṇasamuṭṭhānaṃ    na    jānāti    adhikaraṇassa   payogaṃ   na   jānāti
adhikaraṇassa   vūpasamaṃ   na   jānāti   na   adhikaraṇassa  vinicchayakusalo  1-
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ    .    pañcahupāli    aṅgehi    samannāgatena   bhikkhunā
anuyuñjitabbaṃ     .     katamehi    pañcahi    .    adhikaraṇaṃ    jānāti
adhikaraṇasamuṭṭhānaṃ      jānāti      adhikaraṇassa      payogaṃ     jānāti
adhikaraṇassa    vūpasamaṃ   jānāti   adhikaraṇassa   vinicchayakusalo   hoti  .
Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
@Footnote: 1 Ma. adhikaraṇassa na vinic ....
                  Attādānavaggo pañcamo.
                        Tassuddānaṃ
     [1190] Parisuddhañca kālena      kāruññe 1- okāsena ca
         attādānaṃ adhikaraṇaṃ            aparehipi vatthuñca
         suttaṃ dhammaṃ puna vatthuñca      āpatti adhikaraṇena cāti.



             The Pali Tipitaka in Roman Character Volume 8 page 471-475. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=9545&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=9545              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1188&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1183              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]