ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso  saṃvijjati  nu  kho  me  eso dhammo udāhu noti. No ce
upāli   bhikkhuno   ubhayāni  pātimokkhāni  vitthārena  svāgatāni  honti
suvibhattāni    suppavattīni    suvinicchitāni   suttaso   anubyañjanaso   idaṃ
panāvuso  kattha  vuttaṃ  bhagavatāti  iti  puṭṭho  na  sampādeti  2-  tassa
bhavanti   vattāro   iṅgha   tāva  āyasmā  vinayaṃ  pariyāpuṇassūti  itissa
bhavanti vattāro.
     {1183.6}   Codakenupāli   bhikkhunā   paraṃ  codetukāmena  ime
pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.
     [1184]   Codakena   bhante   bhikkhunā  paraṃ  codetukāmena  kati
dhamme   ajjhattaṃ   upaṭṭhāpetvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  upaṭṭhāpetvā
paro   codetabbo   .   katame   pañca   .   kālena   vakkhāmi  no
@Footnote: 1 Ma. tathārūpassa .  2 Ma. sampāyati.

--------------------------------------------------------------------------------------------- page468.

Akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena mettācitto 1- vakkhāmi no dosantaroti . codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti. [1185] Codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasikaritvā paro codetabboti . codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo . katame pañca. Kāruññatā hitesitā anukampitā 2- āpattivuṭṭhānatā vinayapurekkhāratā . codakenupāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti. [1186] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātunti . pañcahupāli aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ . katamehi pañcahi . aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro hoti aparisuddhājīvo hoti bālo hoti abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ . pañcahupāli @Footnote: 1 Po. mettacittena vakkhāmi no dosantarenāti. Ma. mettācit .... @2 Ma. Yu. anukampatā.

--------------------------------------------------------------------------------------------- page469.

Aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātuṃ . katamehi pañcahi . parisuddhakāyasamācāro hoti parisuddhavacīsamācāro hoti parisuddhājīvo hoti paṇḍito hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ . Imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti. [1187] Attādānaṃ ādātukāmena bhante bhikkhunā katīhi aṅgehi 1- samannāgataṃ attādānaṃ ādātabbanti . attādānaṃ ādātukāmenupāli bhikkhunā pañcahaṅgehi samannāgataṃ 2- attādānaṃ ādātabbaṃ . Katamehi pañcahi 3-. {1187.1} Attādānaṃ ādātukāmenupāli bhikkhunā evaṃ paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu noti . sace upāli bhikkhu paccavekkhamāno evaṃ jānāti akālo imaṃ attādānaṃ ādātuṃ no kāloti na taṃ upāli attādānaṃ ādātabbaṃ. {1187.2} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti kālo imaṃ attādānaṃ ādātuṃ no akāloti tenupāli bhikkhunā uttariṃ 4- paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo bhūtaṃ nu kho idaṃ attādānaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti abhūtaṃ idaṃ attādānaṃ no bhūtanti na taṃ upāli attādānaṃ ādātabbaṃ. @Footnote: 1 Ma. Yu. katihaṅgehi . 2 Ma. Yu. pañcaṅgasamannāgataṃ . 3 Ma. Yu. katame pañca. @4 Ma. uttari. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page470.

{1187.3} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ attādānaṃ no abhūtanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo atthasañhitaṃ nu kho idaṃ attādānaṃ udāhu noti . sace upāli bhikkhu paccavekkhamāno evaṃ jānāti anatthasañhitaṃ idaṃ attādānaṃ no atthasañhitanti na taṃ upāli attādānaṃ ādātabbaṃ. {1187.4} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti atthasañhitaṃ idaṃ attādānaṃ no anatthasañhitanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taṃ upāli attādānaṃ ādātabbaṃ. {1187.5} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ 1- kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhu dhammato vinayato pakkheti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji 2- saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho @Footnote: 1 Ma. idaṃ 2 Po. saṅgharājī.

--------------------------------------------------------------------------------------------- page471.

Vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti na taṃ upāli attādānaṃ ādātabbaṃ. {1187.6} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato na bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti ādātabbaṃ taṃ 1- upāli attādānaṃ. {1187.7} Evaṃ pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ bhavissatīti. [1188] Katīhi nu kho bhante aṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro 2- hotīti . pañcahupāli aṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi pañcahi . sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 3- dhammā bahussutā honti dhatā 4- vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso vinaye kho pana ṭhito hoti asaṃhīro paṭibalo @Footnote: 1 Ma. taṃ ādātabbaṃ upāli ... . 2 Po. bahukāro . 3 Ma. tathārūpassa. @4 Ma. Yu. dhātā.

--------------------------------------------------------------------------------------------- page472.

Hoti ubho atthapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ 1- pasādetuṃ . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti. {1188.1} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi pañcahi . Parisuddhakāyasamācāro hoti parisuddhavacīsamācāro hoti parisuddhājīvo hoti paṇḍito hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . aparehipi upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti. [1189] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā nānuyuñjitabbanti. {1189.1} Pañcahupāli aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . suttaṃ na jānāti suttānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca ṭhānāṭhānakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi @Footnote: 1 Po. pekkhāpetuṃ.

--------------------------------------------------------------------------------------------- page473.

Samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . suttaṃ jānāti suttānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti ṭhānāṭhānakusalo ca hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. {1189.2} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . dhammaṃ na jānāti dhammānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca pubbāparakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . Dhammaṃ jānāti dhammānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti pubbāparakusalo ca hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. {1189.3} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgatena

--------------------------------------------------------------------------------------------- page474.

Bhikkhunā anuyuñjitabbaṃ. {1189.4} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . āpattiṃ na jānāti āpattisamuṭṭhānaṃ na jānāti āpattiyā payogaṃ na jānāti āpattiyā vūpasamaṃ na jānāti na āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . āpattiṃ jānāti āpattisamuṭṭhānaṃ jānāti āpattiyā payogaṃ jānāti āpattiyā vūpasamaṃ jānāti āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. {1189.5} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . adhikaraṇaṃ na jānāti adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo 1- hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . adhikaraṇaṃ jānāti adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. @Footnote: 1 Ma. adhikaraṇassa na vinic ....

--------------------------------------------------------------------------------------------- page475.

Attādānavaggo pañcamo. Tassuddānaṃ [1190] Parisuddhañca kālena kāruññe 1- okāsena ca attādānaṃ adhikaraṇaṃ aparehipi vatthuñca suttaṃ dhammaṃ puna vatthuñca āpatti adhikaraṇena cāti.


             The Pali Tipitaka in Roman Character Volume 8 page 467-475. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=9447&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=9447&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1183&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1183              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]