ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                                           Kaṭhinabhedaṃ
     [1124]   Kassa   kaṭhinaṃ   anatthataṃ   kassa   kaṭhinaṃ   atthataṃ  kinti
kaṭhinaṃ anatthataṃ kinti kaṭhinaṃ atthataṃ.
     [1125]   Kassa   kaṭhinaṃ   anatthatanti   dvinnaṃ  puggalānaṃ  anatthataṃ
hoti   kaṭhinaṃ   anatthārakassa   ca   ananumodakassa   ca   imesaṃ   dvinnaṃ
puggalānaṃ anatthataṃ hoti kaṭhinaṃ.
     [1126]   Kassa  kaṭhinaṃ  atthatanti  dvinnaṃ  puggalānaṃ  atthataṃ  hoti
kaṭhinaṃ   atthārakassa   ca   anumodakassa   ca   imesaṃ   dvinnaṃ  puggalānaṃ
atthataṃ hoti kaṭhinaṃ.
     [1127]  Kinti  kaṭhinaṃ  anatthatanti  catuvīsatiyā  ākārehi  anatthataṃ
hoti    kaṭhinaṃ    na    ullikhitamattena    atthataṃ    hoti    kaṭhinaṃ   na
dhovanamattena   atthataṃ   hoti   kaṭhinaṃ   na   cīvaravicāraṇamattena   atthataṃ
hoti   kaṭhinaṃ   na   chedanamattena  atthataṃ  hoti  kaṭhinaṃ  na  bandhanamattena
atthataṃ      hoti     kaṭhinaṃ     na     ovaṭṭikakaraṇamattena     atthataṃ
hoti    kaṭhinaṃ    na    kaṇḍūsakaraṇamattena    atthataṃ   hoti   kaṭhinaṃ   na
daḷhīkammakaraṇamattena    atthataṃ    hoti   kaṭhinaṃ   na   anuvātakaraṇamattena
atthataṃ   hoti   kaṭhinaṃ   na   paribhaṇḍakaraṇamattena   atthataṃ   hoti   kaṭhinaṃ
na  ovaṭṭeyyakaraṇamattena  1-  atthataṃ  hoti  kaṭhinaṃ  na kamalamaddanamattena
atthataṃ    hoti    kaṭhinaṃ    na    nimittakatena    atthataṃ   hoti   kaṭhinaṃ
@Footnote: 1 Ma. ovaddheyyakaraṇamattena.
Na   parikathākatena   atthataṃ   hoti   kaṭhinaṃ  na  kukkukatena  atthataṃ  hoti
kaṭhinaṃ    na    sannidhikatena    atthataṃ   hoti   kaṭhinaṃ   na   nissaggiyena
atthataṃ    hoti   kaṭhinaṃ   na   akappakatena   atthataṃ   hoti   kaṭhinaṃ   na
aññatra     saṅghāṭiyā     atthataṃ     hoti    kaṭhinaṃ    na    aññatra
uttarāsaṅgena    atthataṃ   hoti   kaṭhinaṃ   na   aññatra   antaravāsakena
atthataṃ   hoti   kaṭhinaṃ   na   aññatra   pañcakena   vā  atirekapañcakena
vā   tadaheva   sañchinnena   samaṇḍalīkatena   atthataṃ   hoti   kaṭhinaṃ   na
aññatra    puggalassa    atthārā   atthataṃ   hoti   kaṭhinaṃ   na   sammā
ceva    atthataṃ    hoti    kaṭhinaṃ   tañce   nissīmaṭṭho   anumodati  .
Evampi anatthataṃ hoti kaṭhinaṃ.
     [1128]   Nimittakammaṃ   nāma   nimittaṃ   karoti   iminā  dussena
kaṭhinaṃ    attharissāmīti   .   parikathā   nāma   parikathaṃ   karoti   imāya
parikathāya   kaṭhinadussaṃ   nibbattessāmīti   .  kukkukataṃ  nāma  anādiyadānaṃ
vuccati   .   sannidhi   nāma   dve   sannidhiyo   karaṇasannidhi   ca   1-
nicayasannidhi  ca  1-  .  nissaggiyaṃ nāma kayiramāne 2- aruṇaṃ udriyati 3-.
Imehi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ.
     [1129]   Kinti   kaṭhinaṃ   atthatanti  sattarasahi  ākārehi  atthataṃ
hoti    kaṭhinaṃ   ahatena   atthataṃ   hoti   kaṭhinaṃ   ahatakappena   atthataṃ
hoti    kaṭhinaṃ   pilotikāya   atthataṃ   hoti   kaṭhinaṃ   paṃsukūlena   atthataṃ
hoti    kaṭhinaṃ    pāpaṇikena    atthataṃ    hoti    kaṭhinaṃ   animittakatena
@Footnote: 1 Ma. vā  2 Yu. kariyamāne .  3 Ma. uṭṭhahati.
Atthataṃ   hoti   kaṭhinaṃ   aparikathākatena  atthataṃ  hoti  kaṭhinaṃ  akukkukatena
atthataṃ     hoti     kaṭhinaṃ    asannidhikatena    atthataṃ    hoti    kaṭhinaṃ
anissaggiyena   atthataṃ   hoti   kaṭhinaṃ   kappakatena   atthataṃ  hoti  kaṭhinaṃ
saṅghāṭiyā    atthataṃ    hoti    kaṭhinaṃ   uttarāsaṅgena   atthataṃ   hoti
kaṭhinaṃ    antaravāsakena    atthataṃ    hoti    kaṭhinaṃ    pañcakena    vā
atirekapañcakena    vā    tadaheva   sañchinnena   samaṇḍalīkatena   atthataṃ
hoti    kaṭhinaṃ    puggalassa   atthārā   atthataṃ   hoti   kaṭhinaṃ   sammā
ceva   atthataṃ   hoti   kaṭhinaṃ   tañce   sīmaṭṭho  anumodati  .  evampi
atthataṃ hoti kaṭhinaṃ. Imehi sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ.
     [1130]   Saha  kaṭhinassa  atthārā  kati  dhammā  jāyanti  .  saha
kaṭhinassa   atthārā   paṇṇarasa   dhammā   jāyanti   aṭṭha  mātikā  dve
palibodhā   pañca   ānisaṃsā  .  saha  kaṭhinassa  atthārā  ime  paṇṇarasa
dhammā jāyanti.
     [1131]   Payogassa   katame   dhammā   anantarapaccayena  paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
paccayo       purejātapaccayena       paccayo      pacchājātapaccayena
paccayo     sahajātapaccayena    paccayo    .    pubbakaraṇassa    .pe.
Paccuddhārassa    adhiṭṭhānassa    atthārassa   mātikānañca   palibodhānañca
vatthussa       katame       dhammā      anantarapaccayena      paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
Paccayo       purejātapaccayena       paccayo      pacchājātapaccayena
paccayo sahajātapaccayena paccayo.
     [1132]    Pubbakaraṇaṃ    payogassa    anantarapaccayena    paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
paccayo      .      payogo      pubbakaraṇassa      purejātapaccayena
paccayo   .   pubbakaraṇaṃ   payogassa   pacchājātapaccayena   paccayo  .
Paṇṇarasa dhammā sahajātapaccayena paccayo.
     [1133]   Paccuddhāro   pubbakaraṇassa   anantarapaccayena   paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
paccayo      .      pubbakaraṇaṃ     paccuddhārassa     purejātapaccayena
paccayo   .   paccuddhāro  pubbakaraṇassa  pacchājātapaccayena  paccayo .
Paṇṇarasa dhammā sahajātapaccayena paccayo.
     [1134]    Adhiṭṭhānaṃ   paccuddhārassa   anantarapaccayena   paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
paccayo      .     paccuddhāro     adhiṭṭhānassa     purejātapaccayena
paccayo   .   adhiṭṭhānaṃ   paccuddhārassa  pacchājātapaccayena  paccayo .
Paṇṇarasa dhammā sahajātapaccayena paccayo.
     [1135]    Atthāro    adhiṭṭhānassa   anantarapaccayena   paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
paccayo      .      adhiṭṭhānaṃ      atthārassa      purejātapaccayena
Paccayo   .   atthāro   adhiṭṭhānassa   pacchājātapaccayena  paccayo .
Paṇṇarasa dhammā sahajātapaccayena paccayo.
     [1136]   Mātikā  ca  palibodhā  ca  atthārassa  anantarapaccayena
paccayo     samanantarapaccayena     paccayo    nissayapaccayena    paccayo
upanissayapaccayena   paccayo   .   atthāro   mātikānañca  palibodhānañca
purejātapaccayena   paccayo   .   mātikā  ca  palibodhā  ca  atthārassa
pacchājātapaccayena    paccayo   .   paṇṇarasa   dhammā   sahajātapaccayena
paccayo.
     [1137]  Āsā  ca  anāsā  ca  vatthussa anantarapaccayena paccayo
samanantarapaccayena   paccayo   nissayapaccayena   paccayo  upanissayapaccayena
paccayo    .    vatthu    āsānañca    anāsānañca   purejātapaccayena
paccayo   .   āsā   ca   anāsā   ca   vatthussa  pacchājātapaccayena
paccayo. Paṇṇarasa dhammā sahajātapaccayena paccayo.
     [1138]    Pubbakaraṇaṃ    kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ   kiṃpabhavaṃ
kiṃsambhāraṃ     kiṃsamuṭṭhānaṃ    .    paccuddhāro    kiṃnidāno    kiṃsamudayo
kiṃjātiko     kiṃpabhavo     kiṃsambhāro    kiṃsamuṭṭhāno    .    adhiṭṭhānaṃ
kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ    kiṃsambhāraṃ   kiṃsamuṭṭhānaṃ  .
Atthāro    kiṃnidāno    kiṃsamudayo    kiṃjātiko    kiṃpabhavo   kiṃsambhāro
kiṃsamuṭṭhāno   .   mātikā   ca   palibodhā   ca   kiṃnidānā   kiṃsamudayā
kiṃjātikā    kiṃpabhavā    kiṃsambhārā    kiṃsamuṭṭhānā    .    āsā   ca
Anāsā    ca   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   kiṃsambhārā
kiṃsamuṭṭhānā    .   pubbakaraṇaṃ   payoganidānaṃ   payogasamudayaṃ   payogajātikaṃ
payogappabhavaṃ         payogasambhāraṃ         payogasamuṭṭhānaṃ        .
Paccuddhāro     pubbakaraṇanidāno     pubbakaraṇasamudayo    pubbakaraṇajātiko
pubbakaraṇappabhavo      pubbakaraṇasambhāro      pubbakaraṇasamuṭṭhāno     .
Adhiṭṭhānaṃ      paccuddhāranidānaṃ     paccuddhārasamudayaṃ     paccuddhārajātikaṃ
paccuddhārappabhavaṃ      paccuddhārasambhāraṃ      paccuddhārasamuṭṭhānaṃ     .
Atthāro      adhiṭṭhānanidāno     adhiṭṭhānasamudayo     adhiṭṭhānajātiko
adhiṭṭhānappabhavo adhiṭṭhānasambhāro adhiṭṭhānasamuṭṭhāno.
     {1138.1}  Mātikā  .  palibodhā ca atthāranidānā atthārasamudayā
atthārajātikā   atthārappabhavā   atthārasambhārā   atthārasamuṭṭhānā .
Āsā    ca    anāsā   ca   vatthunidānā   vatthusamudayā   vatthujātikā
vatthuppabhavā    vatthusambhārā   vatthusamuṭṭhānā   .   payogo   kiṃnidāno
kiṃsamudayo   kiṃjātiko   kiṃpabhavo   kiṃsambhāro   kiṃsamuṭṭhāno  .  pubbakaraṇaṃ
.pe.  paccuddhāro  adhiṭṭhānaṃ atthāro mātikā ca palibodhā ca vatthu āsā
ca anāsā ca kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kiṃsambhārā kiṃsamuṭṭhānā.
Payogo  hetunidāno  hetusamudayo  hetujātiko  hetuppabhavo hetusambhāro
hetusamuṭṭhāno    .    pubbakaraṇaṃ    .pe.    paccuddhāro    adhiṭṭhānaṃ
Atthāro  mātikā  ca  palibodhā  ca vatthu āsā ca anāsā ca hetunidānā
hetusamudayā   hetujātikā  hetuppabhavā  hetusambhārā  hetusamuṭṭhānā .
Payogo  kiṃnidāno  kiṃsamudayo  kiṃjātiko  kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno.
Pubbakaraṇaṃ  .pe.  paccuddhāro  adhiṭṭhānaṃ  atthāro mātikā ca palibodhā ca
vatthu   āsā   ca  anāsā  ca  kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavā
kiṃsambhārā    kiṃsamuṭṭhānā   .   payogo   paccayanidāno   paccayasamudayo
paccayajātiko    paccayappabhavo    paccayasambhāro    paccayasamuṭṭhāno  .
Pubbakaraṇaṃ  .pe.  paccuddhāro  adhiṭṭhānaṃ  atthāro  mātikā  ca palibodhā
ca  vatthu  āsā  ca  anāsā  ca paccayanidānā paccayasamudayā paccayajātikā
paccayappabhavā paccayasambhārā paccayasamuṭṭhānā.
     [1139]   Pubbakaraṇaṃ   katīhi   dhammehi   saṅgahitaṃ   .   pubbakaraṇaṃ
sattahi   dhammehi   saṅgahitaṃ   dhovanena   vicāraṇena  chedanena  bandhanena
sibbanena    rajanena    kappakaraṇena    .   pubbakaraṇaṃ   imehi   sattahi
dhammehi   saṅgahitaṃ   .   paccuddhāro   katīhi   dhammehi   saṅgahito  .
Paccuddhāro    tīhi    dhammehi   saṅgahito   saṅghāṭiyā   uttarāsaṅgena
antaravāsakena   .   adhiṭṭhānaṃ   katīhi   dhammehi  saṅgahitaṃ  .  adhiṭṭhānaṃ
tīhi   dhammehi   saṅgahitaṃ   saṅghāṭiyā  uttarāsaṅgena  antaravāsakena .
Atthāro      katīhi      dhammehi      saṅgahito     .     atthāro
Ekena dhammena saṅgahito vacībhedena.
     [1140]  Kaṭhinassa  kati  mūlāni  kati  vatthūni  kati bhūmiyo. Kaṭhinassa
ekaṃ  mūlaṃ  saṅgho  .  tīṇi  vatthūni  saṅghāṭi uttarāsaṅgo antaravāsako.
Cha bhūmiyo khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
     [1141]   Kaṭhinassa   ko   ādi   kiṃ  majjhe  kiṃ  pariyosānaṃ .
Kaṭhinassa pubbakaraṇaṃ ādi kiriyā majjhe atthāro pariyosānaṃ.
     [1142]    Katīhaṅgehi   samannāgato   puggalo   abhabbo   kaṭhinaṃ
attharituṃ   katīhaṅgehi   samannāgato   puggalo  bhabbo  kaṭhinaṃ  attharituṃ .
Aṭṭhahaṅgehi    samannāgato    puggalo   abhabbo   kaṭhinaṃ   attharituṃ  .
Aṭṭhahaṅgehi     samannāgato     puggalo    bhabbo    kaṭhinaṃ    attharituṃ
katamehi   aṭṭhahaṅgehi  samannāgato  puggalo  abhabbo  kaṭhinaṃ  attharituṃ .
Pubbakaraṇaṃ    na    jānāti   paccuddhāraṃ   na   jānāti   adhiṭṭhānaṃ   na
jānāti    atthāraṃ    na    jānāti   mātikaṃ   na   jānāti   palibodhaṃ
na   jānāti   uddhāraṃ   na   jānāti  ānisaṃsaṃ  na  jānāti  .  imehi
aṭṭhahaṅgehi    samannāgato    puggalo   abhabbo   kaṭhinaṃ   attharituṃ  .
Katamehi   aṭṭhahaṅgehi   samannāgato  puggalo  bhabbo  kaṭhinaṃ  attharituṃ .
Pubbakaraṇaṃ     jānāti    paccuddhāraṃ    jānāti    adhiṭṭhānaṃ    jānāti
atthāraṃ    jānāti    mātikaṃ    jānāti   palibodhaṃ   jānāti   uddhāraṃ
jānāti    ānisaṃsaṃ   jānāti   .   imehi   aṭṭhahaṅgehi   samannāgato
puggalo bhabbo kaṭhinaṃ attharituṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 426-433. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=8600              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=8600              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1124&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11497              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11497              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]