ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī  āsavānañca  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharati.
     {993.3}  Aparehipi  sattahaṅgehi  samannāgato bhikkhu vinayadharo hoti
āpattiṃ  jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ jānāti garukaṃ āpattiṃ
jānāti  anekavihitaṃ  pubbenivāsaṃ  anussarati  seyyathīdaṃ ekampi jātiṃ dvepi
jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo .pe. Dasapi jātiyo
vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsampi  jātiyo paññāsampi jātiyo
@Footnote: 1 Ma. Yu. dhātā.

--------------------------------------------------------------------------------------------- page342.

Jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati {993.4} dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ

--------------------------------------------------------------------------------------------- page343.

Abhiññā sacchikatvā upasampajja viharati. {993.5} Sattahaṅgehi samannāgato vinayadharo sobhati āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. {993.6} Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti bahussuto hoti .pe. diṭṭhiyā suppaṭividdhā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. {993.7} Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme

--------------------------------------------------------------------------------------------- page344.

Sayaṃ abhiññā sacchikatvā upasampajja viharati. {993.8} Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti anekavihitaṃ pubbenivāsaṃ anussarati .pe. dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti .pe. āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. [994] Satta asaddhammā assaddho hoti ahiriko hoti anottappī hoti appassuto hoti kusīto hoti muṭṭhassati hoti duppañño hoti. Satta saddhammā saddho hoti hirimā hoti ottappī hoti bahussuto hoti āraddhaviriyo hoti upaṭṭhitassati hoti paññavā hotīti. Sattakaṃ niṭṭhitaṃ. Tassuddānaṃ [995] Āpatti āpattikkhandhā vinītā sāmicīpi ca adhammikā dhammikā ca anāpatti ca sattahaṃ 1- ānisaṃsā 1- paramāni aruṇasamathena ca kammā āmakadhaññā ca tiriyaṃ gaṇabhojane @Footnote: 1 Po. anāpatti sattāhikā. Ma. sattāhaṃ . 2 Po. ānisaṃsaṃ.

--------------------------------------------------------------------------------------------- page345.

Sattāhaparamādāya samādāya tatheva ca na hoti hoti hoti ca adhammadhammikāni 1- ca cattāro vinayadharā catubhikkhū ca sobhaṇe satta ceva asaddhammā satta saddhammadesitāti 2-.


             The Pali Tipitaka in Roman Character Volume 8 page 341-345. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=6959&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=6959&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=993&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=992              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10637              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10637              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]