ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso.
     {980.7}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   āpattānāpattiṃ   na   jānāti  lahukagarukaṃ

--------------------------------------------------------------------------------------------- page330.

Āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti adhikaraṇe ca na vinicchayakusalo hoti . pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti adhikaraṇe ca vinicchayakusalo hoti. [981] Pañca araññakā 1- mandattā momūhattā āraññako hoti pāpiccho icchāpakato āraññako hoti ummādā cittakkhepā āraññako hoti vaṇṇito 2- buddhehi buddhasāvakehīti āraññako hoti apica appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamaṭṭhitaññeva 3- nissāya āraññako hoti . pañca piṇḍapātikā [4]- . Pañca paṃsukūlikā . pañca rukkhamūlikā . pañca sosānikā . Pañca abbhokāsikā . pañca tecīvarikā . pañca sapadānacārikā . Pañca nesajjikā . pañca yathāsanthatikā . pañca ekāsanikā . Pañca khalupacchābhattikā . pañca pattapiṇḍikā mandattā momūhattā pattapiṇḍiko hoti pāpiccho icchāpakato pattapiṇḍiko hoti ummādā cittakkhepā pattapiṇḍiko hoti vaṇṇito 2- buddhehi buddhasāvakehīti pattapiṇḍiko hoti apica @Footnote: 1 Ma. āraññikā Yu. āraññakā . 2 Ma. Yu. vañṇitaṃ . 3 Ma. idamatthitaññeva. @4 Ma. .pe. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page331.

Appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamaṭṭhitaññeva nissāya pattapiṇḍiko hoti. [982] Pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ uposathaṃ na jānāti uposathakammaṃ na jānāti pātimokkhaṃ na jānāti pātimokkhuddesaṃ na jānāti ūnapañcavasso hoti . Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ uposathaṃ jānāti uposathakammaṃ jānāti pātimokkhaṃ jānāti pātimokkhuddesaṃ jānāti pañcavasso vā hoti atirekapañcavasso vā. {982.1} Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ pavāraṇaṃ na jānāti pavāraṇākammaṃ na jānāti pātimokkhaṃ na jānāti pātimokkhuddesaṃ na jānāti ūnapañcavasso hoti . pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ pavāraṇaṃ jānāti pavāraṇākammaṃ jānāti pātimokkhaṃ jānāti pātimokkhuddesaṃ jānāti pañcavasso vā hoti atirekapañcavasso vā. {982.2} Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ūnapañcavasso hoti . pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattānāpattiṃ jānāti lahukagarukaṃ

--------------------------------------------------------------------------------------------- page332.

Āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti pañcavasso vā hoti atirekapañcavasso vā . Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ uposathaṃ na jānāti uposathakammaṃ na jānāti pātimokkhaṃ na jānāti pātimokkhuddesaṃ na jānāti ūnapañcavassā hoti . Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ uposathaṃ jānāti uposathakammaṃ jānāti pātimokkhaṃ jānāti pātimokkhuddesaṃ jānāti pañcavassā vā hoti atirekapañcavassā vā. {982.3} Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ pavāraṇaṃ na jānāti pavāraṇākammaṃ na jānāti pātimokkhaṃ na jānāti pātimokkhuddesaṃ na jānāti ūnapañcavassā hoti. Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ pavāraṇaṃ jānāti pavāraṇākammaṃ jānāti pātimokkhaṃ jānāti pātimokkhuddesaṃ jānāti pañcavassā vā hoti atirekapañcavassā vā. {982.4} Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ūnapañcavassā hoti . Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ

--------------------------------------------------------------------------------------------- page333.

Āpattiṃ jānāti pañcavassā vā hoti atirekapañcavassā vā. [983] Pañca ādīnavā apāsādike attāpi attānaṃ upavadati anuviccapi viññū garahanti pāpako kittisaddo abbhuggacchati sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . pañcānisaṃsā pāsādike attāpi attānaṃ na upavadati anuviccapi viññū pasaṃsanti kalyāṇo kittisaddo abbhuggacchati asammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. {983.1} Aparepi pañca ādīnavā apāsādike appasannā nappasīdanti pasannānaṃ ekaccānaṃ aññathattaṃ hoti satthusāsanaṃ akataṃ hoti pacchimā janatā diṭṭhānugatiṃ āpajjati cittamassa nappasīdati. {983.2} Pañcānisaṃsā pāsādike appasannā pasīdanti pasannānaṃ bhiyyobhāvo 1- hoti satthusāsanaṃ kataṃ hoti pacchimā janatā diṭṭhānugatiṃ āpajjati cittamassa pasīdati . pañca ādīnavā kulupake anāmantācāre āpajjati rahonisajjāya āpajjati paṭicchanne āsane āpajjati mātugāmassa uttarichappañcavācāhi dhammaṃ desento āpajjati kāmasaṅkappabahulo ca viharati . pañca ādīnavā kulupakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato mātugāmassa abhiṇhadassanaṃ dassane sati saṃsaggo saṃsagge sati vissāso vissāse sati otāro 2- @Footnote: 1 Ma. bhiyyobhāvāya . 2 otāroti kilesānaṃ anto otaraṇanti aṭṭhakathā.

--------------------------------------------------------------------------------------------- page334.

Otiṇṇacittassetaṃ bhikkhuno pāṭikaṅkhaṃ anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati. [984] Pañca bījajātāni mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījaññeva pañcamaṃ . pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nibbaṭabījaññeva pañcamaṃ. [985] Pañca visuddhiyo nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ paṭhamā visuddhi nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ dutiyā visuddhi nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ tatiyā visuddhi nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ catutthā visuddhi . vitthāreneva pañcamī . Aparāpi pañca visuddhiyo suttuddeso pārisuddhiuposatho adhiṭṭhānuposatho sāmaggīuposatho pavāraṇāyeva pañcamā 1-. [986] Pañcānisaṃsā vinayadhare attano sīlakkhandho sugutto hoti surakkhito kukkuccapakatānaṃ paṭisaraṇaṃ hoti visārado saṅghamajjhe voharati paccatthike sahadhammena suniggahitaṃ niggaṇhāti saddhammaṭṭhitiyā paṭipanno hoti . pañca adhammikāni pātimokkhaṭṭhapanāni. @Footnote: 1 Ma. Yu. pavāraṇā sāmaggīuposathoyeva pañcamo.

--------------------------------------------------------------------------------------------- page335.

Pañca dhammikāni pātimokkhaṭṭhapanānīti 1-. Pañcakaṃ niṭṭhitaṃ. Tassuddānaṃ [987] Āpatti āpattikkhandhā vinītānantarena ca puggalā chedanā ceva āpajjati ca paccayā na upeti upeti ca kappantussaṅki tela ca 2- vasabyasanasampadā 3- passaddhi puggalena ca sosāni gokhāyitañca 4- theyyaṃ coro ca vuccati avissajji avebhaṅgi kāyato kāyavācato desanā saṅghauddesā 5- paccanti kaṭhinena ca kammāni yāvatatiyaṃ pārājikathulladukkaṭaṃ akappiyaṃ kappiyañca apuññā duvinodiyā 6- sammajjanī apare ca bhāsaṃ āpattimeva ca adhikaraṇaṃ vatthuṃ ñatti āpatti ubhayāni ca lahukaṭṭhamakā ete kaṇhasukkā vijānatha araññaṃ piṇḍapātañca paṃsurukkhasusānikā abbhokāso 7- cīvarañca sapadāno nisajjiko santhatikhalupacchāpi pattapiṇḍikameva ca @Footnote: 1 Yu. itisaddo natthi . 2 Ma. Yu. telañca . 3 Ma. vasaṃ byalanā sampadā. @Yu. vasaṃ byasanaṃ sampadā . 4 Ma. sosānikaṃ khayitañca . 5 Ma. Yu. saṅghaṃ uddesaṃ. @6 Ma. Yu. duvinodayā . 7 Yu. abbhokāse.

--------------------------------------------------------------------------------------------- page336.

Uposathaṃ pavāraṇaṃ āpattānāpattipi ca kaṇhasukkapadā ete bhikkhunīnaṃpi te tathā apāsādikapāsādi tatheva apare duve kulupake ativelaṃ bījaṃ samaṇakappi ca visuddhi apare ceva vinayādhammakāni 1- ca dhammikā ca tathā vuttā niṭṭhitā suddhipañcakāti 2-.


             The Pali Tipitaka in Roman Character Volume 8 page 329-336. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=6710&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=6710&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=980&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=979              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]