ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1362]  Nava  saṅgahā  vatthusaṅgaho  vipattisaṅgaho  āpattisaṅgaho
nidānasaṅgaho      puggalasaṅgaho      khandhasaṅgaho      samuṭṭhānasaṅgaho
adhikaraṇasaṅgaho samathasaṅgaho 2-.
     [1363]   Adhikaraṇe  samuppanne  sace  ubho  atthapaccatthikā  3-
āgacchanti   ubhinnampi   vatthuṃ   4-   ārocāpetabbaṃ   ubhinnampi  vatthuṃ
ārocāpetvā    ubhinnampi    paṭiññā   sotabbā   ubhinnampi   paṭiññaṃ
sutvā   ubhopi   vattabbā   amhākaṃ   imasmiṃ  adhikaraṇe  vūpasamite  5-
@Footnote: 1 Ma. apaññatte paññattavaggo. 2 Ma. Yu. samathasaṅgahoti. 3 Yu. attapaccatthikā.
@4 Ma. Yu. vatthu. 5  Ma. vūpasamepi.

--------------------------------------------------------------------------------------------- page550.

Ubhopi tuṭṭhā bhavissathāpi 1- sace āhaṃsu ubhopi tuṭṭhā bhavissāmāti saṅghena taṃ adhikaraṇaṃ paṭicchitabbaṃ 2- . Sace alajjussannā hoti parisā ubbāhikāya vūpasametabbaṃ . sace bālussannā hoti parisā vinayadharo pariyesitabbo . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. [1364] Vatthuṃ jānitabbaṃ gottaṃ jānitabbaṃ nāmaṃ jānitabbaṃ āpatti jānitabbā . methunadhammoti vatthuñceva gottañca . Pārājikanti nāmañceva āpatti ca . adinnādānanti vatthuñceva gottañca . pārājikanti nāmañceva āpatti ca . manussaviggahoti vatthuñceva gottañca . pārājikanti nāmañceva āpatti ca . Uttarimanussadhammoti vatthuñceva gottañca . pārājikanti nāmañceva āpatti ca . sukkavisaṭṭhīti vatthuñceva gottañca . Saṅghādisesoti nāmañceva āpatti ca . kāyasaṃsaggoti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . duṭṭhullavācāti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . attakāmanti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . sañcarittanti vatthuñceva gottañca . Saṅghādisesoti nāmañceva āpatti ca . saññācikāya kuṭiṃ kārāpananti vatthuñceva gottañca . saṅghādisesoti nāmañceva @Footnote: 1 Po. Ma. Yu. bhavissathāti ayaṃ pāṭho yuttataro. 2 Ma. sampaṭicchitabbaṃ.

--------------------------------------------------------------------------------------------- page551.

Āpatti ca . mahallakaṃ vihāraṃ kārāpananti vatthuñceva gottañca . Saṅghādisesoti nāmañceva āpatti ca . bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. {1364.1} Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca . Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthuñceva gottañca . saṅghādisesoti nāmañceva āpatti ca .pe. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthuñceva gottañca. Dukkaṭanti nāmañceva āpatti cāti. Navasaṅgahavaggo niṭṭhito pañcamo. --------------

--------------------------------------------------------------------------------------------- page552.

Tassuddānaṃ [1365] Apalokanaṃ ñatti ca 1- dutiyaṃ catutthena ca vatthu ñatti anussāvanaṃ sīmāparisameva ca sammukhā paṭipucchā ca paṭiññā vinayāraho vatthusaṅghapuggalañca ñattiṃ pacchā ñattiṃ ṭhape 2- vatthusaṅghapuggalañca sāvanaṃ ca akālikaṃ 3- atikhuddā 4- mahantā ca khaṇḍacchāyānimittakā bahinadīsamudde ca jātassare ca bhindati ajjhottharati sīmāya catupañcavaggikā dasavīsativaggā ca anāhaṭā ca āhaṭā kammappattā chandārahā kammārahā ca puggalā apalokanaṃ pañcaṭṭhānaṃ ñatti ca navaṭhānikā ñattidutiyaṃ sattaṭṭhānaṃ catutthā sattaṭhānikā suṭṭhu phāsu dummaṅkūnaṃ 5- pesalā cāpi āsavā veravajjabhayañceva akusalañca gīhinaṃ 6- pāpicchā appasannānaṃ pasannādhammaṭhapanā vinayānuggahā ceva pātimokkhuddesena ca @Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā @ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā. @5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ. @6 Ma. Yu. akusalaṃ gihīnañca.

--------------------------------------------------------------------------------------------- page553.

Pātimokkhañca ṭhapanā pavāraṇañca ṭhapanaṃ tajjanīyāniyassañca pabbājapaṭisāraṇī 1- ukkhepanaparivāsaṃ mūlaṃ mānattabbhānakaṃ 2- osāraṇaṃ nissāraṇaṃ tatheva upasampadā apalokanaṃ ñatti ca 3- dutiyañca catutthakaṃ appaññattenupaññattaṃ sammukhāvinayo sati amūḷhapaṭiyebhuyya pāpiyatiṇavatthārakaṃ vatthuṃ 4- vipatti āpatti nidānaṃ puggalena ca khandhā ceva samuṭṭhānā adhikaraṇameva ca samathā saṅgahā ceva nāmā āpattikā 5- tathāti. Parivāro niṭṭhito. --------


             The Pali Tipitaka in Roman Character Volume 8 page 549-553. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=11134&w=purej&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=11134&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1362&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1362              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12845              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]