ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page1.

Vinayapiṭake parivāro -------- namo tassa bhagavato arahato sammāsambuddhassa. Mahāvibhaṅge soḷasa mahāvārā [1] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ . kaṃ ārabbha . kismiṃ vatthusmiṃ . Atthi tattha paññatti anuppaññatti anuppannapaññatti sabbattha paññatti padesapaññatti sādhāraṇapaññatti asādhāraṇapaññatti ekatopaññatti ubhatopaññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ katamena uddesena uddesaṃ āgacchati. {1.1} Catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammati . ko tattha vinayo ko tattha abhivinayo kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ kā vipatti kā sampatti kā paṭipatti . kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ. Ke sikkhanti. Ke sikkhitasikkhā. Kattha ṭhitaṃ. Ke dhārenti. Kassa vacanaṃ. Kenābhaṭanti. [2] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena

--------------------------------------------------------------------------------------------- page2.

Paṭhamaṃ pārājikaṃ kattha paññattanti . vesāliyā paññattaṃ . kaṃ ārabbhāti . sudinnaṃ kalandaputtaṃ ārabbha . kismiṃ vatthusminti . Sudinno kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . Ekā paññatti dve anuppaññattiyo anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . Sādhāraṇapaññatti asādhāraṇapaññattīti . sādhāraṇapaññatti . Ekatopaññatti ubhatopaññattīti . ubhatopaññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti. {2.1} Dutiyena uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ katamā vipattīti . sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . pārājikāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti. Āpattādhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . ko tattha vinayo ko tattha abhivinayoti . paññatti vinayo vibhatti abhivinayo. {2.2} Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ . kā vipattīti . asaṃvaro vipatti.

--------------------------------------------------------------------------------------------- page3.

Kā sampattīti . saṃvaro sampatti . kā paṭipattīti . na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu . Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti . Dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ [1]- pasādāya pasannānaṃ [1]- bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya . Ke sikkhantīti . sekkhā ca puthujjanakalyāṇakā ca sikkhanti . ke sikkhitasikkhāti . arahanto sikkhitasikkhā . kattha ṭhitanti . Sikkhākāmesu ṭhitaṃ . ke dhārentīti . yesaṃ vattati te dhārenti. Kassa vacananti . bhagavato vacanaṃ arahato sammāsambuddhassa . Kenābhaṭanti. Paramparābhaṭaṃ. [3] Upāli dāsako ceva soṇako siggavo tathā moggalīputtena 2- pañcamā ete jambusirivhaye. Tato mahindo iṭṭiyo uttiyo ceva sambalo 3- bhaddanāmo ca paṇḍito ete nāgā mahāpaññā jambudīpā idhāgatā vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā @Footnote: 1 Po. vā. . 2 Ma. Yu. moggali- . 3 Ma. Yu. uttiyo sambalo tathā. @aparāparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page4.

Nikāye pañca vācesuṃ satta ceva pakaraṇe. Tato ariṭṭho medhāvī tissadatto ca paṇḍito visārado kāḷasumano thero ca dīghanāmako dīghasumano ca paṇḍito punareva kāḷasumano nāgatthero ca buddharakkhito tissatthero ca medhāvī devatthero ca paṇḍito punareva sumano medhāvī vinaye ca visārado bahussuto cūḷanāgo gajova duppadhaṃsiyo dhammapālitanāmo ca rohaṇe sādhupūjito tassa sisso mahāpañño khemanāmo tipeṭakī 1- dīpe tārakarājāva paññāya atirocati 2- upatisso ca medhāvī pussadevo mahākathī punareva sumano medhāvī pupphanāmo bahussuto mahākathī mahāsīvo piṭake sabbattha kovido punareva upāli medhāvī vinaye ca visārado mahānāgo mahāpañño saddhammavaṃsakovido punareva abhayo medhāvī piṭake sabbattha kovido tissatthero ca medhāvī vinaye ca visārado tassa sisso mahāpañño pussanāmo 3- bahussuto @Footnote: 1 Ma. tipeṭako . 2 Ma. Yu. atirocatha . 3 Ma. Yu. pupphanāmo.

--------------------------------------------------------------------------------------------- page5.

Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito cūḷābhayo ca medhāvī vinaye ca visārado tissatthero ca medhāvī saddhammavaṃsakovido cūḷādevo 1- ca medhāvī vinaye ca visārado sīvatthero ca medhāvī vinaye sabbattha kovido ete nāgā mahāpaññā vinayaññū maggakovidā vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti. [4] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . dhaniyaṃ kumbhakāraputtaṃ ārabbha . Kismiṃ vatthusminti. Dhaniyo kumbhakāraputto rañño dārūni adinnāni ādiyi tasmiṃ vatthusmiṃ . Ekā paññatti ekā anuppaññatti natthi anuppannapaññatti . 2- channaṃ āpattisamuṭṭhānānaṃ [3]- tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [5] Tatiyaṃ pārājikaṃ kattha paññattanti . vesāliyā paññattaṃ. Kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhū aññamaññaṃ jīvitā voropesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti natthi anuppannapaññatti 2- . @Footnote: 1 Po. Ma. Yu. cuḷadevo . 2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi . 3 Ma. Yu. @thatīhi samuṭṭhānehi samuṭṭhātīti.

--------------------------------------------------------------------------------------------- page6.

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [6] Catutthaṃ pārājikaṃ kattha paññattanti . Vesāliyā paññattaṃ. Kaṃ ārabbhāti . vaggumudātīriye bhikkhū ārabbha . kismiṃ vatthusminti. Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti natthi anuppannapaññatti 1- . channaṃ āpattisamuṭṭhānānaṃ [2]- tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. Cattāro pārājikā niṭṭhitā. Tassuddānaṃ [7] Methunādinnadānañca manussaviggahuttari pārājikāni cattāri chejjavatthū asaṃsayāti. ----------


             The Pali Tipitaka in Roman Character Volume 8 page 1-6. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=8&A=1&w=purej&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=8&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]