ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [12]  Tena  kho  pana  samayena chabbaggiyā bhikkhū vallikaṃ dhārenti.
.pe.  Pāmaṅgaṃ  dhārenti . Kaṇṭhasuttakaṃ dhārenti. Kaṭisuttakaṃ dhārenti.
Ovaṭṭikaṃ   dhārenti  .  kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti .
Aṅgulimuddikaṃ     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti  .  assosuṃ  kho
bhikkhū    tesaṃ    manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ
.pe.   athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ
kira  bhikkhave  chabbaggiyā  bhikkhū  vallikaṃ  dhārenti . Pāmaṅgaṃ dhārenti.
Kaṇṭhasuttakaṃ  dhārenti  .  kaṭisuttakaṃ  dhārenti  .  ovaṭṭikaṃ  dhārenti.
Kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti  .  aṅgulimuddikaṃ dhārentīti.
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   vallikaṃ   dhāretabbaṃ   na   pāmaṅgaṃ   dhāretabbaṃ  2-  na
kaṇṭhasuttakaṃ    dhāretabbaṃ    na   kaṭisuttakaṃ   dhāretabbaṃ   na   ovaṭṭikaṃ
dhāretabbaṃ   na   kāyuraṃ   dhāretabbaṃ   na   hatthābharaṇaṃ   dhāretabbaṃ  na
@Footnote: 1 ma Yu. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 2 Ma. Yu.
@vallikā dhāretabbā na pāmaṅgo dhāretabbo.

--------------------------------------------------------------------------------------------- page6.

Aṅgulimuddikaṃ dhāretabbaṃ 1- yo dhāreyya āpatti dukkaṭassāti. [13] Tena kho pana samayena chabbaggiyā bhikkhū dīghe kese dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave dīghā kesā dhāretabbā yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vāti. [14] Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti . phaṇakena kese osaṇhenti . hatthaphaṇakena kese osaṇhenti . sitthatelakena kese osaṇhenti . udakatelakena kese osaṇhenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave kocchena kesā osaṇhetabbā na phaṇakena kesā osaṇhetabbā na hatthaphaṇakena kesā osaṇhetabbā na sitthatelakena kesā osaṇhetabbā na udakatelakena kesā osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti. [15] Tena kho pana samayena chabbaggiyā bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokenti . mamussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti. @Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.

--------------------------------------------------------------------------------------------- page7.

[16] Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti . so bhikkhū pucchi kīdiso me āvuso vaṇoti. Bhikkhū evamāhaṃsu īdiso 1- te āvuso vaṇoti . so na saddahati. Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave ābādhappaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketunti. [17] Tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpenti. Mukhaṃ ummaddenti . mukhaṃ cuṇṇenti. Manosilakāya 2- mukhaṃ lañcenti 3-. Aṅgarāgaṃ karonti . mukharāgaṃ karonti . aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave mukhaṃ ālimpitabbaṃ na mukhaṃ ummadditabbaṃ na mukhaṃ cuṇṇetabbaṃ na manosilakāya mukhaṃ lañcetabbaṃ na aṅgarāgo kātabbo na mukharāgo kātabbo na aṅgarāgamukharāgo kātabbo yo kareyya āpatti dukkaṭassāti. [18] Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave ābādhappaccayā mukhaṃ ālimpitunti. @Footnote: 1 Ma. ediso. 2 Ma. Yu. manosilikāya. 3 ma Yu. lañchenti.

--------------------------------------------------------------------------------------------- page8.

[19] Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā naccampi gītampi vāditampi dassanāya gacchissanti 1- seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ yo gaccheyya āpatti dukkaṭassāti. [20] Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti . manussā ujjhāyanti khīyanti vipācenti yatheva mayaṃ gāyāma evamevime nāma 2- samaṇā sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa attanopi 3- tasmiṃ sare sārajjati parepi tasmiṃ sare sārajjanti gahapatikāpi ujjhāyanti sarakuttiṃpi @Footnote: 1 Yu. āgacchissanti. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. attanāpi.

--------------------------------------------------------------------------------------------- page9.

Nikāmayamānassa samādhissa bhaṅgo hoti pacchimā janatā diṭṭhānugatimāpajjati 1- ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa na bhikkhave āyatakena gītassarena dhammo gāyitabbo yo gāyeyya āpatti dukkaṭassāti. [21] Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sarabhaññanti. [22] Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . .pe. Na bhikkhave bāhiralomī uṇṇī dhāretabbā yo dhāreyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 5-9. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=7&A=83&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=7&A=83&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=12&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=2              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]