ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [597]  Tena  kho  pana  samayena  bhikkhuniyo  araññe  viharanti .
Dhuttā   dūsenti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave
bhikkhuniyā araññe vatthabbaṃ yā vaseyya āpatti dukkaṭassāti.
     [598]  Tena  kho  pana samayena aññatarena upāsakena bhikkhunīsaṅghassa
uddosito   dinno   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   uddositanti   .   uddosito   na   sammati  .
Bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  upassayanti .
Upassayo   na  sammati  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   navakammanti   .   navakammaṃ   na  sammati  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave puggalikaṃpi kātunti.
     [599]  Tena  kho  pana  samayena  aññatarā  itthī  sannisinnagabbhā
bhikkhunīsu     pabbajitā    hoti    .    tassā    pabbajitāya    gabbho
vuṭṭhāsi   .   athakho   tassā   bhikkhuniyā   etadahosi   kathaṃ   nu  kho
mayā    imasmiṃ    dārake    paṭipajjitabbanti   .   bhagavato   etamatthaṃ
Ārocesuṃ  .  anujānāmi  bhikkhave  posetuṃ  yāva  so  dārako  viññutaṃ
pāpuṇātīti   .   athakho   tassā   bhikkhuniyā   etadahosi  mayā  ca  na
labbhā   ekikāya   vatthuṃ   aññāya  ca  bhikkhuniyā  na  labbhā  dārakena
saha   vatthuṃ   kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi  bhikkhave  ekaṃ  bhikkhuniṃ  sammannitvā  tassā
bhikkhuniyā   dutiyaṃ   dātuṃ   .   evañca  pana  bhikkhave  sammannitabbā .
Paṭhamaṃ   bhikkhunī   yācitabbā   yācitvā   byattāya   bhikkhuniyā  paṭibalāya
saṅgho ñāpetabbo
     {599.1}   suṇātu   me  ayye  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuniṃ   sammanneyya   itthannāmāya   bhikkhuniyā
dutiyaṃ. Esā ñatti.
     {599.2}  Suṇātu  me  ayye  saṅgho  saṅgho  itthannāmaṃ  bhikkhuniṃ
sammannati   itthannāmāya   bhikkhuniyā   dutiyaṃ   .  yassā  ayyāya  khamati
itthannāmāya    bhikkhuniyā   sammati   itthannāmāya   bhikkhuniyā   dutiyāya
sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {599.3}   Sammatā   saṅghena  itthannāmā  bhikkhunī  itthannāmāya
bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {599.4} Athakho tassā dutiyikāya bhikkhuniyā etadahosi kathaṃ nu kho mayā
imasmiṃ  dārake paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave  ṭhapetvā  sāgāraṃ  yathā  aññe  1-  purise paṭipajjati 2- evaṃ
@Footnote: 1 (aññasumiṃ ?). 2 Ma. Yu. paṭipajjanti.
Tasmiṃ dārake paṭipajjitunti.
     [600]  Tena  kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā
hoti  mānattacārinī  .  athakho  tassā  bhikkhuniyā  etadahosi  mayā ca na
labbhā  ekikāya  vatthuṃ  aññāya  ca  bhikkhuniyā  na  labbhā saha mayā vatthuṃ
kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi   bhikkhave  ekaṃ  bhikkhuniṃ  sammannitvā  tassā  bhikkhuniyā  dutiyaṃ
dātuṃ  .  evañca  pana  bhikkhave  sammannitabbā . Paṭhamaṃ bhikkhunī yācitabbā
yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {600.1}  suṇātu  me  ayye  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ   bhikkhuniṃ   sammanneyya   itthannāmāya   bhikkhuniyā   dutiyaṃ .
Esā ñatti.
     {600.2}  Suṇātu  me  ayye  saṅgho  saṅgho  itthannāmaṃ  bhikkhuniṃ
sammannati   itthannāmāya   bhikkhuniyā   dutiyaṃ   .  yassā  ayyāya  khamati
itthannāmāya    bhikkhuniyā   sammati   itthannāmāya   bhikkhuniyā   dutiyāya
sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {600.3}   Sammatā   saṅghena  itthannāmā  bhikkhunī  itthannāmāya
bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 368-370. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=7&A=7407              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=7&A=7407              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=597&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=597              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]