ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

svāgatāni   honti   suvibhattāni   suppavattīni  suvinicchitāni  suttaso  1-
anubyañjanaso   vinaye   kho   pana   ṭhito  2-  hoti  asaṃhiro  paṭibalo
hoti    ubho    atthapaccatthike    saññāpetuṃ    nijjhāpetuṃ   pekkhetuṃ
passituṃ   3-   pasādetuṃ   adhikaraṇasamuppādaṃ  vūpasametuṃ  kusalo  4-  hoti
adhikaraṇaṃ    jānāti    adhikaraṇasamudayaṃ   jānāti   adhikaraṇanirodhaṃ   jānāti
adhikaraṇanirodhagāminipaṭipadaṃ     jānāti    anujānāmi    bhikkhave    imehi
dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.
     [676]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {676.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne    anantāni    ceva    bhassāni   jāyanti   na   cetassa
bhāsitassa   attho   viññāyati   .   yadi   saṅghassa   pattakallaṃ   saṅgho
itthannāmañca    itthannāmañca   bhikkhuṃ   sammanneyya   ubbāhikāya   imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {676.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cetassa  bhāsitassa
attho    viññāyati   .   saṅgho   itthannāmañca   itthannāmañca   bhikkhuṃ
sammannati ubbāhikāya imaṃ
@Footnote: 1 Yu. suttato .  2 Ma. Yu. cheko .  3 dassetuṃ.
@4 Ma. Yu. adhikaraṇasamuppādavūpasamanakusalo.

--------------------------------------------------------------------------------------------- page355.

Adhikaraṇaṃ vūpasametuṃ . yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {676.3} Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. [677] Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . Dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [678] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatrassa 1- bhikkhu dhammakathiko tassa neva suttaṃ āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {678.1} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa neva suttaṃ āgataṃ hoti 2- no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati . Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā @Footnote: 1 Ma. tatrāssa . 2 Yu. hotīti na paññāyati.

--------------------------------------------------------------------------------------------- page356.

Imaṃ adhikaraṇaṃ vūpasameyyāmāti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . Kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [679] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatrassa bhikkhu dhammakathiko tassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {679.1} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati . Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . Kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [680] Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ

--------------------------------------------------------------------------------------------- page357.

Ubbāhikāya vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṅghassa niyyādetabbaṃ na mayaṃ bhante sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ saṅgho va imaṃ adhikaraṇaṃ vūpasametūti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vupasametuṃ . pañcahaṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya .pe. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-. Yathā bahutarā bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . Sammukhāvinayena ca yebhuyyasikāya ca . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . Kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā @Footnote: 1 Ma. Yu. gāhetabbā.

--------------------------------------------------------------------------------------------- page358.

Vinayasammukhatā . kā ca tattha puggalasammukhatā . yo ca vivadati yena ca vivadati ubho atthapaccatthikā sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kā ca tattha yebhuyyasikāya . yā yebhuyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā ayaṃ tattha yebhuyyasikāya . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Chandadāyako khīyati khīyanakaṃ pācittiyanti. [681] Tena kho pana samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ adhikaraṇaṃ hoti . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā viyattā medhāvino lajjino kukkuccakā sikkhākāmā te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.1} Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho te therā yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ 1- tathā taṃ adhikaraṇaṃ @Footnote: 1 Ma. Yu. tathāvūpasantanti.

--------------------------------------------------------------------------------------------- page359.

Vūpasamesuṃ . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse tayo therā viharanti .pe. Dve therā viharanti .pe. eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo so ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.2} Athakho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho so thero yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi. {681.3} Athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā tiṇṇaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā dvinnaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page360.

Ārocesuṃ . nīhatametaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ 1-. Anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ . kathañca bhikkhave gūḷhako salākagāho hoti . tena salākagāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekeko 2- bhikkhu upasaṅkamitvā evamassa vacanīyo ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci dassehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave gūḷhako salākagāho hoti . Kathañca bhikkhave sakaṇṇajappako salākagāho hoti. {681.4} Tena salākagāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci ārocehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti . kathañca bhikkhave vivaṭako salākagāho hoti . sace jānāti dhammavādī bahutarāti vissaṭṭheneva vivaṭena salākagāhena @Footnote: 1 Ma. Yu. suvūpasantanti . 2 Ma. Yu. ekameko.

--------------------------------------------------------------------------------------------- page361.

Gāhetabbā 1- evaṃ kho bhikkhave vivaṭako salākagāho hoti ime kho bhikkhave tayo salākagāhāti.


             The Pali Tipitaka in Roman Character Volume 6 page 354-361. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=6&A=7215&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=6&A=7215&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=675&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=56              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]