ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.

--------------------------------------------------------------------------------------------- page37.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso etadavoca ime me bhante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti. {30.1} Tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi . Athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya @Footnote: 1 Yu. cattāro.

--------------------------------------------------------------------------------------------- page38.

Āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekādasa loke arahanto honti. Catuggihisahāyakappabbajjā niṭṭhitā. [31] Assosuṃ kho āyasmato yasassa paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orakā pabbajjā yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . te yenāyasmā yaso tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. {31.1} Athakho āyasmā yaso te paññāsamatte gihisahāyake ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca ime me bhante paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā ime bhagavā ovadatu anusāsatūti . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ

--------------------------------------------------------------------------------------------- page39.

Sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {31.2} Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi . athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekasaṭṭhī loke arahanto honti. [32] Athakho bhagavā [1]- bhikkhū āmantesi muttāhaṃ bhikkhave sabbapāsehi ye dibbā ye ca mānusā tumhepi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ mā ekena dve agamittha desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ @Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page40.

Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāro ahampi bhikkhave yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyāti. [33] Athakho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi baddhosi sabbapāsehi ye dibbā ye ca mānusā mahābandhanabaddhosi na me samaṇa mokkhasīti. Muttohaṃ 1- sabbapāsehi ye dibbā ye ca mānusā mahābandhanamuttomhi nihato tvamasi antakāti. Antalikkhacaro pāso yvāyaṃ 2- carati mānaso tena taṃ bandhayissāmi 3- na me samaṇa mokkhasīti. Rūpā saddā gandhā rasā phoṭṭhabbā ca manoramā ettha me vigato chando nihato tvamasi antakāti. Athakho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyi 4-. Mārakathā niṭṭhitā


             The Pali Tipitaka in Roman Character Volume 4 page 36-40. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=726&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=726&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=30&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]