ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [185]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
cattāro    bhikkhū   viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi
bhagavatā   paññattaṃ   uposatho   kātabboti   mayañcamha   1-   cattāro
janā   kathaṃ   nu   kho   amhehi   uposatho   kātabboti   .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   catunnaṃ   pātimokkhaṃ
uddisitunti    .   tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe   tayo  bhikkhū  viharanti  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā    anuññātaṃ    catunnaṃ   pātimokkhaṃ   uddisituṃ   mayañcamha   1-
@Footnote: 1 Ma. Yu. mayañcamhā. sabbattha īdisameva.
Tayo   janā   kathaṃ  nu  kho  amhehi  uposatho  kātabboti  .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  tiṇṇannaṃ  aññamaññaṃ  1-
pārisuddhiuposathaṃ   kātuṃ   .   evañca   pana   bhikkhave   kātabbo  .
Byattena    bhikkhunā    paṭibalena    te   bhikkhū   ñāpetabbā   suṇantu
me      āyasmantā     ajjuposatho     paṇṇaraso     yadāyasmantānaṃ
pattakallaṃ mayaṃ aññamaññaṃ 1- pārisuddhiuposathaṃ kareyyāmāti.
     {185.1}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ  paggahetvā  te  bhikkhū  evamassu  vacanīyā  parisuddho
ahaṃ  āvuso  parisuddhoti  maṃ  dhāretha  parisuddho  ahaṃ  āvuso parisuddhoti
maṃ  dhāretha  parisuddho  ahaṃ  āvuso  parisuddhoti  maṃ dhārethāti. Navakena
bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   te   bhikkhū   evamassu   vacanīyā   parisuddho  ahaṃ  bhante
parisuddhoti   maṃ  dhāretha  parisuddho  ahaṃ  bhante  parisuddhoti  maṃ  dhāretha
parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti.
     {185.2}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe   dve  bhikkhū  viharanti  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā     anuññātaṃ     catunnaṃ     pātimokkhaṃ    uddisituṃ    tiṇṇannaṃ
aññamaññaṃ    1-    pārisuddhiuposathaṃ    kātuṃ   mayañcamha   dve   janā
kathaṃ   nu   kho   amhehi   uposatho  kātabboti  .  bhagavato  etamatthaṃ
ārocesuṃ    .    anujānāmi    bhikkhave    dvinnaṃ    pārisuddhiuposathaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Kātuṃ   .   evañca   pana   bhikkhave   kātabbo   .  therena  bhikkhunā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā
navo   bhikkhu   evamassa   vacanīyo   parisuddho  ahaṃ  āvuso  parisuddhoti
maṃ    dhārehi    parisuddho   ahaṃ   āvuso   parisuddhoti   maṃ   dhārehi
parisuddho    ahaṃ   āvuso   parisuddhoti   maṃ   dhārehīti   .   navakena
bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā    thero    bhikkhu    evamassa   vacanīyo   parisuddho   ahaṃ
bhante   parisuddhoti   maṃ   dhāretha   parisuddho   ahaṃ  bhante  parisuddhoti
maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti.
     {185.3}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe  eko  bhikkhu  viharati  .  athakho  tassa  bhikkhuno  etadahosi
bhagavatā     anuññātaṃ     catunnaṃ     pātimokkhaṃ    uddisituṃ    tiṇṇannaṃ
aññamaññaṃ     pārisuddhiuposathaṃ     kātuṃ     dvinnaṃ     pārisuddhiuposathaṃ
kātuṃ   ahañcamhi  ekako  kathaṃ  nu  kho  mayā  uposatho  kātabboti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   idha   pana   bhikkhave  aññatarasmiṃ
āvāse  tadahuposathe  eko  bhikkhu  viharati  .  tena  bhikkhave  bhikkhunā
yattha   bhikkhū   paṭikkamanti  upaṭṭhānasālāya  vā  maṇḍape  vā  rukkhamūle
vā   so   deso  sammajjitvā  1-  pānīyaṃ  paribhojanīyaṃ  upaṭṭhāpetvā
@Footnote: 1 so deso sammajjitvāti taṃ desaṃ sammajjitvā. upayogatthe paccattanti
@tabbaṇṇanā.
Āsanaṃ   paññāpetvā   padīpaṃ   katvā   nisīditabbaṃ   .   sace   aññe
bhikkhū  āgacchanti  tehi  saddhiṃ  uposatho  kātabbo  no  ce  āgacchanti
ajja   me   uposathoti   adhiṭṭhātabbo  no  ce  adhiṭṭhaheyya  āpatti
dukkaṭassa  .  tatra  bhikkhave  yattha  cattāro  bhikkhū  viharanti  na ekassa
pārisuddhiṃ    āharitvā   tīhi   pātimokkhaṃ   uddisitabbaṃ   uddiseyyuñce
āpatti   dukkaṭassa   .  tatra  bhikkhave  yattha  tayo  bhikkhū  viharanti  na
ekassa    pārisuddhiṃ   āharitvā   dvīhi   pārisuddhiuposatho   kātabbo
kareyyuñce   āpatti   dukkaṭassa  .  tatra  bhikkhave  yattha  dve  bhikkhū
viharanti   na   ekassa   pārisuddhiṃ   āharitvā   ekena  adhiṭṭhātabbo
adhiṭṭhaheyya ce āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 242-245. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=4978              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=4978              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=185&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=62              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]