ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [18]    Athakho   āyasmā   aññākoṇḍañño   5-   diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
bhagavantaṃ   etadavoca   labheyyāhaṃ   bhante   bhagavato   santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   ehi   bhikkhūti  bhagavā  avoca  svākkhāto
dhammo   cara   brahmacariyaṃ   sammā  dukkhassa  antakiriyāyāti  .  sā  va
tassa āyasmato upasampadā ahosi.
     [19]   Athakho  bhagavā  tadavasese  bhikkhū  dhammiyā  kathāya  ovadi
anusāsi   .   athakho  āyasmato  ca  vappassa  āyasmato  ca  bhaddiyassa
bhagavatā   dhammiyā  kathāya  ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
@Footnote: 1 Po. atikkammeva .   2 yebhuyyena itisaddo pakkhitto. so samāpanno
@daṭṭhabbo .   3 Ma. Yu. Rā. imaṃ udānaṃ .    4-5 Ma. aññāsikoṇḍaññotveva.
@Yu. Rā. aññātakoṇḍañño.
Satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā    avoca    svākkhāto    dhammo   caratha   brahmacariyaṃ   sammā
dukkhassa   antakiriyāyāti   .   sā  va  tesaṃ  āyasmantānaṃ  upasampadā
ahosi  .  athakho  bhagavā  tadavasese  bhikkhū  nīhārabhatto  [1]- dhammiyā
kathāya  ovadi  anusāsi  .  yaṃ  tayo  bhikkhū  piṇḍāya  caritvā  āharanti
tena chabbaggo yāpeti.
     {19.1}  Athakho  āyasmato  ca mahānāmassa āyasmato ca assajissa
bhagavatā   dhammiyā  kathāya  ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Te   diṭṭhadhammā  pattadhammā  viditadhammā  pariyogāḷhadhammā  tiṇṇavicikicchā
vigatakathaṃkathā   vesārajjappattā   aparappaccayā   satthu  sāsane  bhagavantaṃ
etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike  pabbajjaṃ labheyyāma
upasampadanti  .  etha  bhikkhavoti  bhagavā  avoca  svākkhāto dhammo caratha
brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti  .  sā va tesaṃ āyasmantānaṃ
upasampadā ahosi.



             The Pali Tipitaka in Roman Character Volume 4 page 23-24. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=450              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=450              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=18&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=11              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]