ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

na   suvibhattāni   na  suppavattīni  na  suvinicchitāni  suttaso  anubyañjanaso
imehi    kho    bhikkhave    pañcahaṅgehi   samannāgatena   bhikkhunā   na
anissitena vatthabbaṃ.
     {116.7}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ   āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho   panassa
pātimokkhāni   vitthārena   svāgatāni   honti   suvibhattāni  suppavattīni
suvinicchitāni   suttaso   anubyañjanaso  imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.8}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na   anissitena   vatthabbaṃ   āpattiṃ  na  jānāti  anāpattiṃ  na  jānāti
lahukaṃ   āpattiṃ   na  jānāti  garukaṃ  āpattiṃ  na  jānāti  ūnapañcavasso
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgatena  bhikkhunā  na
anissitena vatthabbaṃ.

--------------------------------------------------------------------------------------------- page165.

{116.9} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. [117] Chahi bhikkhave aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ na asekhena sīlakkhandhena samannāgato na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.1} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.2} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ assaddho hoti ahiriko hoti anottāpī hoti

--------------------------------------------------------------------------------------------- page166.

Kusīto hoti muṭṭhassati hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.3} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ . saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.4} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.5} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.6} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na

--------------------------------------------------------------------------------------------- page167.

Svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.7} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti. Abhayūvarabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 164-167. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=3374&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=3374&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=116&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]