ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [115]  Tena  kho  pana  samayena  bhagavā  tattheva  rājagahe vassaṃ
vasi   tattha   hemantaṃ   tattha   gimhaṃ   .   manussā  ujjhāyanti  khīyanti
vipācenti    āhundarikā   samaṇānaṃ   sakyaputtiyānaṃ   disā   andhakārā
na   imesaṃ  disā  pakkhāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
gacchānanda   avāpuraṇaṃ   1-   ādāya   anupariveṇiyaṃ  bhikkhūnaṃ  ārocehi
icchātāvuso    bhagavā    dakkhiṇāgiriṃ   cārikaṃ   pakkamituṃ   yassāyasmato
attho   so   āgacchatūti   .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissutvā   2-  avāpuraṇaṃ  3-  ādāya  anupariveṇiyaṃ  bhikkhūnaṃ
ārocesi    icchatāvuso    bhagavā    dakkhiṇāgiriṃ    cārikaṃ    pakkamituṃ
yassāyasmato    attho    so    āgacchatūti    .   bhikkhū   evamāhaṃsu
bhagavatā   āvuso   ānanda   paññattaṃ   dasa   vassāni   nissāya  vatthuṃ
@Footnote: 1-3 apāpuraṇantipi pāṭho .    2 Ma. paṭissuṇitvā.
Dasavassena   nissayaṃ   dātuṃ   tattha   ca  no  gantabbaṃ  bhavissati  nissayo
ca   gahetabbo   bhavissati   ittaro   ca   vāso   bhavissati   puna   ca
paccāgantabbaṃ    bhavissati    puna    ca   nissayo   gahetabbo   bhavissati
sace   amhākaṃ   ācariyupajjhāyā   gamissanti   mayampi   gamissāma   no
ce    amhākaṃ    ācariyupajjhāyā   gamissanti   mayampi   na   gamissāma
lahucittakatā no āvuso ānanda paññāyissatīti.
     {115.1}   Athakho   bhagavā   ogaṇena   bhikkhusaṅghena  dakkhiṇāgiriṃ
cārikaṃ pakkāmi.
     {115.2}   Athakho   bhagavā   dakkhiṇāgirismiṃ  yathābhirantaṃ  viharitvā
punadeva   rājagahaṃ   paccāgacchi   .  athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   kinnu   kho   ānanda   tathāgato   ogaṇena   bhikkhusaṅghena
dakkhiṇāgiriṃ   cārikaṃ  pakkantoti  .  athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  byattena
bhikkhunā    paṭibalena    pañca    vassāni   nissāya   vatthuṃ   abyattena
yāvajīvaṃ.
     [116]   Pañcahi   bhikkhave   aṅgehi   samannāgatena  bhikkhunā  na
anissitena   vatthabbaṃ  1-  na  asekhena  sīlakkhandhena  samannāgato  hoti
na    asekhena    samādhikkhandhena   samannāgato   hoti   na   asekhena
paññākkhandhena    samannāgato    hoti   na   asekhena   vimuttikkhandhena
samannāgato     hoti     na     asekhena     vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. sabbattha vaṭṭhabbaṃ.
Samannāgato   hoti   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatena
bhikkhunā na anissitena vatthabbaṃ.
     {116.1}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ    asekhena    sīlakkhandhena   samannāgato   hoti
asekhena   samādhikkhandhena   samannāgato  hoti  asekhena  paññākkhandhena
samannāgato    hoti    asekhena   vimuttikkhandhena   samannāgato   hoti
asekhena   vimuttiñāṇadassanakkhandhena   samannāgato   hoti   imehi   kho
bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.2}    Aparehipi    bhikkhave    pañcahaṅgehi   samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   assaddho   hoti   ahiriko  hoti
anottāpī   hoti   kusīto  hoti  muṭṭhassati  hoti  imehi  kho  bhikkhave
pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {116.3}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena   vatthabbaṃ   saddho   hoti   hirimā   hoti   ottāpī  hoti
āraddhaviriyo    hoti    upaṭṭhitassati    hoti   imehi   kho   bhikkhave
pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.4}    Aparehipi    bhikkhave    pañcahaṅgehi   samannāgatena
bhikkhunā  na  anissitena  vatthabbaṃ  adhisīle  sīlavipanno  hoti  ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto
hoti   duppañño  hoti  imehi  kho  bhikkhave  pañcahaṅgehi  samannāgatena
bhikkhunā na anissitena vatthabbaṃ.
     {116.5}     Pañcahi     bhikkhave     aṅgehi     samannāgatena
Bhikkhunā   anissitena   vatthabbaṃ   na   adhisīle   sīlavipanno   hoti   na
ajjhācāre    ācāravipanno    hoti    na   atidiṭṭhiyā   diṭṭhivipanno
hoti    bahussuto    hoti    paññavā   hoti   imehi   kho   bhikkhave
pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.6}    Aparehipi    bhikkhave    pañcahaṅgehi   samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   āpattiṃ   na   jānāti  anāpattiṃ
na   jānāti   lahukaṃ   āpattiṃ  na  jānāti  garukaṃ  āpattiṃ  na  jānāti
ubhayāni   kho   panassa  pātimokkhāni  vitthārena  na  svāgatāni  honti
na   suvibhattāni   na  suppavattīni  na  suvinicchitāni  suttaso  anubyañjanaso
imehi    kho    bhikkhave    pañcahaṅgehi   samannāgatena   bhikkhunā   na
anissitena vatthabbaṃ.
     {116.7}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ   āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho   panassa
pātimokkhāni   vitthārena   svāgatāni   honti   suvibhattāni  suppavattīni
suvinicchitāni   suttaso   anubyañjanaso  imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.8}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na   anissitena   vatthabbaṃ   āpattiṃ  na  jānāti  anāpattiṃ  na  jānāti
lahukaṃ   āpattiṃ   na  jānāti  garukaṃ  āpattiṃ  na  jānāti  ūnapañcavasso
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgatena  bhikkhunā  na
anissitena vatthabbaṃ.
     {116.9}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ   āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   pañcavasso   vā  hoti
atirekapañcavasso   vā  imehi  kho  bhikkhave  pañcahaṅgehi  samannāgatena
bhikkhunā anissitena vatthabbaṃ.
     [117]   Chahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā   na
anissitena    vatthabbaṃ   na   asekhena   sīlakkhandhena   samannāgato   na
asekhena     samādhikkhandhena    samannāgato    hoti    na    asekhena
paññākkhandhena    samannāgato    hoti   na   asekhena   vimuttikkhandhena
samannāgato     hoti     na     asekhena     vimuttiñāṇadassanakkhandhena
samannāgato    hoti    ūnapañcavasso    hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.1}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ    asekhena    sīlakkhandhena   samannāgato   hoti
asekhena      samādhikkhandhena      samannāgato     hoti     asekhena
paññākkhandhena     samannāgato     hoti    asekhena    vimuttikkhandhena
samannāgato       hoti       asekhena       vimuttiñāṇadassanakkhandhena
samannāgato   hoti   pañcavasso   vā   hoti   atirekapañcavasso   vā
imehi   kho   bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā  anissitena
vatthabbaṃ.
     {117.2}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  anissitena  vatthabbaṃ  assaddho  hoti  ahiriko  hoti  anottāpī hoti
Kusīto  hoti  muṭṭhassati  hoti  ūnapañcavasso  hoti  imehi  kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.3}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena   vatthabbaṃ   .   saddho  hoti  hirimā  hoti  ottāpī  hoti
āraddhaviriyo    hoti    upaṭṭhitassati   hoti   pañcavasso   vā   hoti
atirekapañcavasso   vā   imehi   kho  bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā anissitena vatthabbaṃ.
     {117.4}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na    anissitena   vatthabbaṃ   adhisīle   sīlavipanno   hoti   ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto
hoti   duppañño   hoti   ūnapañcavasso   hoti   imehi   kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.5}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ   na  adhisīle  sīlavipanno  hoti  na  ajjhācāre  ācāravipanno
hoti   na   atidiṭṭhiyā   diṭṭhivipanno   hoti   bahussuto  hoti  paññavā
hoti  pañcavasso  vā  hoti  atirekapañcavasso  vā  imehi  kho bhikkhave
chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {117.6}     Aparehipi    bhikkhave    chahaṅgehi    samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   āpattiṃ   na   jānāti  anāpattiṃ
na    jānāti    lahukaṃ   āpattiṃ   na   jānāti   garukaṃ   āpattiṃ   na
jānāti    ubhayāni    kho    panassa    pātimokkhāni   vitthārena   na
Svāgatāni   honti   na   suvibhattāni   na   suppavattīni  na  suvinicchitāni
suttaso   anubyañjanaso   ūnapañcavasso   hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.7}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ   āpattiṃ
jānāti   garukaṃ   āpattiṃ   jānāti  ubhayāni  kho  panassa  pātimokkhāni
vitthārena   svāgatāni   honti   suvibhattāni   suppavattīni   suvinicchitāni
suttaso    anubyañjanaso    pañcavasso   vā   hoti   atirekapañcavasso
vā   imehi  kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  anissitena
vatthabbanti.
                  Abhayūvarabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 161-167. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=3308&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=3308              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=115&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]