ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

suttaso  1-  anubyañjanaso  imehi  kho bhikkhave pañcahaṅgehi samannāgatena
bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo  na  sāmaṇero
upaṭṭhāpetabbo.
     {98.12}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
āpattiṃ    jānāti    anāpattiṃ    jānāti   lahukaṃ   āpattiṃ   jānāti
garukaṃ   āpattiṃ  jānāti  ubhayāni  kho  panassa  pātimokkhāni  vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
@Footnote: 1 Yu. suttato. ito paraṃ īdisameva.
Anubyañjanaso   imehi  kho  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.13}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo    āpattiṃ    na    jānāti   anāpattiṃ   na   jānāti
lahukaṃ   āpattiṃ   na   jānāti  garukaṃ  āpattiṃ  na  jānāti  ūnadasavasso
hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo.
     {98.14}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ
āpattiṃ   jānāti   dasavasso   vā  hoti  atirekadasavasso  vā  imehi
kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabboti.
             Upasampādetabbapañcakasoḷasavāraṃ niṭṭhitaṃ.
     [99]  Chahi bhikkhave aṅgehi sanannāgatena bhikkhunā na upasampādetabbaṃ
na   nissayo   dātabbo   na  sāmaṇero  upaṭṭhāpetabbo  na  asekhena
sīlakkhandhena  samannāgato  hoti  na  asekhena  samādhikkhandhena samannāgato
hoti   na   asekhena   paññākkhandhena  samannāgato  hoti  na  asekhena
vimuttikkhandhena       samannāgato       hoti       na      asekhena
Vimuttiñāṇadassanakkhandhena   samannāgato   hoti   ūnadasavasso   1-  hoti
imehi  kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā na upasampādetabbaṃ
na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.1}  Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
nissayo   dātabbo   sāmaṇero  upaṭṭhāpetabbo  asekhena  sīlakkhandhena
samannāgato    hoti   asekhena   samādhikkhandhena   samānnāgato   hoti
asekhena   paññākkhandhena   samannāgato  hoti  asekhena  vimuttikkhandhena
samannāgato    hoti   asekhena   vimuttiñāṇadassanakkhandhena   samannāgato
hoti   dasavasso  vā  hoti  atirekadasavasso  vā  imehi  kho  bhikkhave
chahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ  nissayo  dātabbo
sāmaṇero upaṭṭhāpetabbo.
     {99.2}  Aparehipi  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  na
upasampādetabbaṃ   na  nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo
attanā  na  asekhena  sīlakkhandhena  samannāgato  hoti  na  paraṃ  asekhe
sīlakkhandhe    samādapetā    attanā    na   asekhena   samādhikkhandhena
samannāgato    hoti   na   paraṃ   asekhe   samādhikkhandhe   samādapetā
attanā     na     asekhena    paññākkhandhena    samannāgato    hoti
na   paraṃ   asekhe    paññākkhandhe  samādapetā  attanā  na  asekhena
vimuttikkhandhena   samannāgato   hoti   na   paraṃ   asekhe  vimuttikkhandhe
samādapetā     attanā     na    asekhena    vimuttiñāṇadassanakkhandhena
samannāgato         hoti         na         paraṃ         asekhe
@Footnote: 1 Po. onadasavasso. ito paraṃ īdisameva.
Vimuttiñāṇadassanakkhandhe   samādapetā   ūnadasavasso   hoti   imehi  kho
bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā   na   upasampādetabbaṃ  na
nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.3}    Chahi    bhikkhave    aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
attanā   asekhena   sīlakkhandhena   samannāgato   hoti   paraṃ   asekhe
sīlakkhandhe   samādapetā  attanā  asekhena  samādhikkhandhena  samannāgato
hoti   paraṃ   asekhe   samādhikkhandhe   samādapetā   attanā  asekhena
paññākkhandhena    samannāgato    hoti    paraṃ   asekhe   paññākkhandhe
samādapetā   attanā   asekhena   vimuttikkhandhena   samannāgato   hoti
paraṃ    asekhe    vimuttikkhandhe    samādapetā    attanā    asekhena
vimuttiñāṇadassanakkhandhena     samannāgato     hoti     paraṃ     asekhe
vimuttiñāṇadassanakkhandhe     samādapetā     dasavasso     vā     hoti
atirekadasavasso   vā   imehi   kho   bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā      upasampādetabbaṃ     nissayo     dātabbo     sāmaṇero
upaṭṭhāpetabbo.
     {99.4}   Aparehipi   bhikkhave   chahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo  assaddho  hoti  ahiriko  hoti  anottāpī  hoti kusīto
hoti  muṭṭhassati  hoti  ūnadasavasso  hoti  imehi  kho  bhikkhave chahaṅgehi
samannāgatena   bhikkhunā   na  upasampādetabbaṃ  na  nissayo  dātabbo  na
Sāmaṇero upaṭṭhāpetabbo.
     {99.5}    Chahi    bhikkhave    aṅgehi   samannagātena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
saddho   hoti   hirimā   hoti   ottāpī   hoti   āraddhaviriyo  hoti
upaṭṭhitassati   hoti   dasavasso  vā  hoti  atirekadasavasso  vā  imehi
kho    bhikkhave    chahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.6}   Aparehipi   bhikkhave   chahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo   adhisīle  sīlavipanno  hoti  ajjhācāre  ācāravipanno
hoti   atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto   hoti   duppañño
hoti   ūnadasavasso  hoti  imehi  kho  bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo  na  sāmaṇero
upaṭṭhāpetabbo.
     {99.7}    Chahi    bhikkhave    aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
na   adhisīle   sīlavipanno   hoti  na  ajjhācāre  ācāravipanno  hoti
na    atidiṭṭhiyā    diṭṭhivipanno    hoti    bahussuto   hoti   paññavā
hoti   dasavasso  vā  hoti  atirekadasavasso  vā  imehi  kho  bhikkhave
chahaṅgehi     samannāgatena     bhikkhunā     upasampādetabbaṃ    nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.8}         Aparehipi         bhikkhave         chahaṅgehi
Samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na    sāmaṇero    upaṭṭhāpetabbo   na   paṭibalo   hoti   antevāsiṃ
vā    saddhivihāriṃ   vā   gilānaṃ   upaṭṭhātuṃ   vā   upaṭṭhāpetuṃ   vā
anabhiratiṃ    vūpakāsetuṃ    vā   vūpakāsāpetuṃ   vā   uppannaṃ   kukkuccaṃ
dhammato   vinodetuṃ   vā   vinodāpetuṃ   vā   āpattiṃ   na   jānāti
āpattiyā   vuṭṭhānaṃ   na   jānāti   ūnadasavasso   hoti   imehi  kho
bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā   na   upasampādetabbaṃ  na
nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.9}    Chahi    bhikkhave    aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  gilānaṃ  upaṭṭhātuṃ  vā
upaṭṭhāpetuṃ   vā  anabhiratiṃ  vūpakāsetuṃ  vā  vūpakāsāpetuṃ  vā  uppannaṃ
kukkuccaṃ   dhammato   vinodetuṃ   vā  vinodāpetuṃ  vā  āpattiṃ  jānāti
āpattiyā  vuṭṭhānaṃ  jānāti  dasavasso  vā  hoti  atirekadasavasso  vā
imehi   kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.10}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  upasampādetabbaṃ  na  nissayo  dātabbo  na sāmaṇero upaṭṭhāpetabbo
na   paṭibalo   hoti   antevāsiṃ  vā  saddhivihāriṃ  vā  abhisamācārikāya
sikkhāya   sikkhāpetuṃ   ādibrahmacariyakāya   sikkhāya   vinetuṃ   abhidhamme
Vinetuṃ    avivinaye    vinetuṃ   uppannaṃ   diṭṭhigataṃ   dhammato   vivecetuṃ
ūnadasavasso   hoti   imehi   kho   bhikkhave   chahaṅgehi   samannāgatena
bhikkhunā     na    upasampādetabbaṃ    na    nissayo    dātabbo    na
sāmaṇero upaṭṭhāpetabbo.
     {99.11}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo  hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  abhisamācārikāya sikkhāya
sikkhāpetuṃ    ādibrahmacariyakāya   sikkhāya   vinetuṃ   abhidhamme   vinetuṃ
abhivinaye  vinetuṃ  uppannaṃ  diṭṭhigataṃ  dhammato  vivecetuṃ dasavasso vā hoti
atirekadasavasso  vā  imehi  kho  bhikkhave chahaṅgehi samannāgatena bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.12}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  upasampādetabbaṃ  na  nissayo  dātabbo  na sāmaṇero upaṭṭhāpetabbo
āpattiṃ  na  jānāti  anāpattiṃ  na  jānāti  lahukaṃ  āpattiṃ  na  jānāti
garukaṃ   āpattiṃ   na   jānāti   ubhayāni   kho   panassa   pātimokkhāni
vitthārena   na   svāgatāni   honti  na  suvibhattāni  na  suppavattīni  na
suvinicchitāni    suttaso    anubbayañjanaso   ūnadasavasso   hoti   imehi
kho   bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā  na  upasampādetabbaṃ
na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.13} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo
Dātabbo   sāmaṇero   upaṭṭhāpetabbo   āpattiṃ   jānāti   anāpattiṃ
jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ  āpattiṃ  jānāti  ubhayāni  kho
panassa    pātimokkhāni    vitthārena   svāgatāni   honti   suvibhattāni
suppavattīni   suvinicchitāni   suttaso   anubyañjanaso  dasavasso  vā  hoti
atirekadasavasso  vā  imehi  kho  bhikkhave chahaṅgehi samannāgatena bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabboti.
            (upasampādetabbachakkasoḷasavāraṃ niṭṭhitaṃ .)



             The Pali Tipitaka in Roman Character Volume 4 page 136-143. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=2788              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=2788              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=98&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=98              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]