ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [83]   Tena   kho  pana  samayena  saddhivihārikā  upajjhāyesu  na
sammāvattanti   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   saddhivihārikā   upajjhāyesu  na
sammāvattissantīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ
saccaṃ   kira   bhikkhave  saddhivihārikā  upajjhāyesu  na  sammāvattantīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
saddhivihārikā    upajjhāyesu    na   sammāvattissantīti   .   vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave  saddhivihārikena
upajjhāyamhi   na   sammāvattitabbaṃ   yo   na   sammāvatteyya   āpatti
@Footnote: 1 Ma. Yu. sabbattha rajitabbaṃ.

--------------------------------------------------------------------------------------------- page99.

Dukkaṭassāti . neva sammāvattanti . bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave asammāvattantaṃ paṇāmetuṃ . evañca pana bhikkhave paṇāmetabbo paṇāmemi tanti vā māyidha paṭikkamīti vā nīhara te pattacīvaranti vā nāhaṃ tayā upaṭṭhātabboti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti paṇāmito hoti saddhivihāriko na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na paṇāmito hoti saddhivihārikoti. {83.1} Tena kho pana samayena saddhivihārikā paṇāmitā na khamāpenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamāpetunti . neva khamāpenti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave paṇāmitena na khamāpetabbo yo na khamāpeyya āpatti dukkaṭassāti. {83.2} Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamitunti . neva khamanti . saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti. [84] Tena kho pana samayena upajjhāyā sammāvattantaṃ paṇāmenti asammāvattantaṃ na paṇāmenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sammāvattanto paṇāmetabbo yo

--------------------------------------------------------------------------------------------- page100.

Paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-. {84.1} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko paṇāmetabbo upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko paṇāmetabbo. {84.2} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko na paṇāmetabbo upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko na paṇāmetabbo. {84.3} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ. {84.4} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ. @Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page101.

{84.5} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti. {84.6} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hoti upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hotīti.


             The Pali Tipitaka in Roman Character Volume 4 page 98-101. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=1995&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=1995&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=83&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=83              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=868              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=868              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]