ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

okkhittacakkhuṃ   iriyāpathasampannaṃ   disvāna   me   etadahosi   ye  vata
loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ bhikkhu 1-
aññataro    yannūnāhaṃ    imaṃ    bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi
tvaṃ   āvuso   uddissa   pabbajito   ko   vā   te   satthā   kassa
vā    tvaṃ    dhammaṃ    rocesīti   tassa   mayhaṃ   āvuso   etadahosi
akālo    kho    imaṃ   bhikkhuṃ   pucchituṃ   antaragharaṃ   paviṭṭho   piṇḍāya
carati    yannūnāhaṃ    imaṃ    bhikkhuṃ    piṭṭhito    piṭṭhito   anubandheyyaṃ
atthikehi    upaññātaṃ    magganti    athakho    āvuso   assaji   bhikkhu
rājagahe   piṇḍāya   caritvā   piṇḍapātaṃ   ādāya   paṭikkami  athakhvāhaṃ
āvuso     yena     assaji     bhikkhu    tenupasaṅkamiṃ    upasaṅkamitvā
assajinā    bhikkhunā    saddhiṃ    sammodiṃ   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ  ṭhito  kho  ahaṃ  āvuso
assajiṃ   bhikkhuṃ   etadavocaṃ   vippasannāni  kho  te  āvuso  indriyāni
parisuddho    chavivaṇṇo    pariyodāto    kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā   te   satthā   kassa  vā  tvaṃ  dhammaṃ  rocesīti
atthāvuso    mahāsamaṇo    sakyaputto    sakyakulā    pabbajito   tāhaṃ
bhagavantaṃ   uddissa   pabbajito   so   ca   me   bhagavā   satthā  tassa
cāhaṃ    bhagavato    dhammaṃ    rocemīti    kiṃvādī   panāyasmato   satthā
@Footnote: 1 Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page76.

Kimakkhāyīti ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ apica te saṅkhittena atthaṃ vakkhāmīti appaṃ vā bahuṃ vā bhāsassu atthaṃyeva me brūhi attheneva me attho kiṃ kāhasi byañjanaṃ bahunti. [68] Athakho āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato (āha) tesañca yo nirodho evaṃvādī mahāsamaṇoti. [69] Athakho moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Eseva dhammo yadi tāvadeva paccabyathā padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti. [70] Athakho moggallāno paribbājako sārīputtaṃ paribbājakaṃ etadavoca gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . imāni kho āvuso aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti tepi tāva apalokema 1- yathā te maññissanti tathā [2]- karissantīti. Athakho sārīputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. apalokāma . 2 Ma. te.

--------------------------------------------------------------------------------------------- page77.

Te paribbājake etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ carissāmāti . athakho sārīputtamoggallānā yena sañjayo paribbājako tenupasaṅkamiṃsu upasaṅkamitvā sañjayaṃ paribbājakaṃ etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . alaṃ āvuso mā gamittha sabbe va tayo imaṃ gaṇaṃ pariharissāmāti . dutiyampi kho .pe. tatiyampi kho sārīputtamoggallānā sañjayaṃ paribbājakaṃ etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . alaṃ āvuso mā gamittha sabbe va tayo imaṃ gaṇaṃ pariharissāmāti . Athakho sārīputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu . sañjayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggacchi 1- [71] Addasā kho bhagavā sārīputtamoggallāne dūrato va āgacchante disvāna bhikkhū āmantesi ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti. @Footnote: 1 uggañchītipi pāṭho.

--------------------------------------------------------------------------------------------- page78.

Gambhīre ñāṇavisaye anuttare upadhisaṅkhaye vimutte appatte veḷuvanaṃ atha ne satthā byākāsi ete dve sahāyā āgacchanti kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti. [72] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [73] Tena kho pana samayena abhiññātā abhiññātā māgadhikā kulaputtā bhagavati brahmacariyaṃ caranti . manussā ujjhāyanti khīyanti vipācenti aputtakatāya paṭipanno samaṇo gotamo vedhabyāya paṭipanno samaṇo gotamo kulupacchedāya paṭipanno samaṇo gotamo idāni tena 1- jaṭilasahassaṃ pabbājitaṃ imāni ca aḍḍhateyyāni paribbājakasatāni sañjayāni pabbājitāni ime ca abhiññātā abhiññātā māgadhikā kulaputtā samaṇe gotame brahmacariyaṃ carantīti . apissu bhikkhū disvā imāya gāthāya codenti @Footnote: 1 Ma. Yu. anena.

--------------------------------------------------------------------------------------------- page79.

Āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. [74] Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave so saddo ciraṃ bhavissati sattāhameva bhavissati sattāhassa accayena antaradhāyissati tenahi bhikkhave ye tumhe imāya gāthāya codenti āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. [75] Te tumhe imāya gāthāya paṭicodetha nayanti ve mahāvīrā saddhammena tathāgatā dhammena nīyamānānaṃ 1- kā usuyyā vijānatanti. Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. Bhikkhū te manusse imāya gāthāya paṭicodenti nayanti ve mahāvīrā saddhammena tathāgatā dhammena nīyamānānaṃ 2- kā usuyyā vijānatanti. [76] Manussā evamāhaṃsu 3- dhammena kira samaṇā sakyaputtiyā @Footnote: 1-2 Ma. Yu. nayamānānaṃ . 3 sabbatthāyaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page80.

Nenti no adhammenāti . sattāhameva so saddo ahosi sattāhassa accayena antaradhāyi. Sārīputtamoggallānapabbajjā 1- niṭṭhitā. Catutthabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 75-80. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=1516&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=1516&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=67&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=65              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]