ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  udakaṃpi  nappavāhissati  6-
@Footnote: 1 Ma. yathayimā. Yu. yathāhimā .     2 Yu. mahāmandāmukhiyo.
@3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā.
@5 Sī. Ma. Yu. ayamahamasmi .  6 Sī. nappasahissati. Yu. na pavahisusati.

--------------------------------------------------------------------------------------------- page60.

Na tveva ca kho arahā yathā ahanti. [51] Athakho bhagavato etadahosi ciraṃpi kho imassa moghapurisassa evaṃ bhavissati mahiddhiko kho mahāsamaṇo mahānubhāvo na tveva ca kho arahā yathā ahanti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyyanti . Athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca neva 1- kho tvaṃ kassapa arahā nāpi arahattamaggaṃ samāpanno sāpi te paṭipadā natthi yāya tvaṃ arahā vā assasi 2- arahattamaggaṃ vā samāpannoti . athakho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca labheyyāmahaṃ bhante bhagavato santike pabbajjaṃ labheyyāmi upasampadanti . tvaṃ khosi kassapa pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho tepi tāva apalokehi yathā te maññissanti tathā karissantīti. {51.1} Athakho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca icchāmahaṃ bho mahāsamaṇe brahmacariyaṃ carituṃ yathā bhavanto maññanti tathā karontūti . Cirapaṭikā mayaṃ bho mahāsamaṇe abhippasannā sace bhavaṃ mahāsamaṇe brahmacariyaṃ carissati sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ carissāmāti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ @Footnote: 1 Ma. neva ca kho ... . 2 Yu. assa.

--------------------------------------------------------------------------------------------- page61.

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [52] Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātuno upasaggo ahosīti . jaṭile pāhesi gacchatha me bhātaraṃ jānāthāti sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . Āmāvuso idaṃ seyyoti. {52.1} Athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [53] Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātūnaṃ upasaggo ahosīti . jaṭile

--------------------------------------------------------------------------------------------- page62.

Pāhesi gacchatha me bhātaro jānāthāti sāmañca dvīhi jaṭilasatehi [1]- yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . āmāvuso idaṃ seyyoti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [54] Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu phāliyiṃsu aggī na ujjaliṃsu ujjaliṃsu na vijjhāyiṃsu vijjhāyiṃsu pañca mandāmukhisatāni abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti. [55] Athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi . tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave sabbaṃ ādittaṃ @Footnote: 1 Ma. Yu. saddhiṃ.

--------------------------------------------------------------------------------------------- page63.

Cakkhuṃ 1- bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ 2- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā 3- dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi . sotaṃ ādittaṃ saddā ādittā .pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ 4- manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {55.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ 5- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati @Footnote: 1 Ma. cakkhu ādittaṃ . 3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya @maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana @sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo . 2-4-5 Yu. yidaṃ.

--------------------------------------------------------------------------------------------- page64.

Sotasmiṃpi nibbindati saddesupi nibbindati .pe. ghānasmiṃpi nibbindati gandhesupi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati .pe. kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati .pe. Manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu. Ādittapariyāyaṃ niṭṭhitaṃ. Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 59-64. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=1208&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=1208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=50&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]