ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Nirayapālakathā
     [1818]  Natthi  nirayesu  nirayapālāti. Āmantā. Natthi nirayesu
kammakāraṇāti  .  na  hevaṃ  vattabbe .pe. Atthi nirayesu kammakāraṇāti.
Āmantā    .    atthi    nirayesu    nirayapālāti    .    na   hevaṃ
vattabbe .pe.
     [1819]  Atthi  manussesu  kammakāraṇā  atthi  ca  kāraṇikāti .
Āmantā   .   atthi   nirayesu   kammakāraṇā  atthi  ca  kāraṇikāti .
Na   hevaṃ   vattabbe   .pe.   atthi   nirayesu  kammakāraṇā  natthi  ca
kāraṇikāti   .   āmantā   .   atthi   manussesu   kammakāraṇā  natthi
ca kāraṇikāti. Na hevaṃ vattabbe .pe.
     [1820]  Atthi  nirayesu  nirayapālāti  .  āmantā . Nanu vuttaṃ
bhagavatā
                 na vessabhū nopi ca pettirājā
                 somo yamo vessavaṇo ca rājā
                 sakāni kammāni hananti tattha
                 ito paṇuṇṇaṃ paralokapattanti
attheva suttantoti. Āmantā. Tena hi natthi nirayesu nirayapālāti.
     [1821]  Natthi  nirayesu  nirayapālāti  .  āmantā . Nanu vuttaṃ
bhagavatā   tamenaṃ   bhikkhave   nirayapālā   pañcavidhaṃ  bandhanaṃ  nāma  kāraṇaṃ
kārenti   tattaṃ   ayokhilaṃ   hatthe   gamenti   tattaṃ   ayokhilaṃ  dutiye
hatthe   gamenti  tattaṃ  ayokhilaṃ  pāde  gamenti  tattaṃ  ayokhilaṃ  dutiye
pāde   gamenti   tattaṃ   ayokhilaṃ   majjheurasmiṃ   gamenti   so  tattha
dukkhā   tibbā   kaṭukā   vedanā  vedeti  na  ca  tāva  kālaṃ  karoti
yāva   na   taṃ   pāpakammaṃ   byantī   hotīti   attheva   suttantoti .
Āmantā. Tena hi atthi nirayesu nirayapālāti.
     [1822]  Natthi  nirayesu  nirayapālāti  .  āmantā . Nanu vuttaṃ
bhagavatā   tamenaṃ   bhikkhave   nirayapālā   saṃvesitvā   kudhārīhi  tacchanti
.pe.   Tamenaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   ṭhapetvā
vāsīhi   tacchanti   .pe.  tamenaṃ  bhikkhave  nirayapālā  rathe  yojetvā
ādittāya     paṭhaviyā     sampajjalitāya    sañjotibhūtāya    sārentipi
paccāsārentipi  .pe.  tamenaṃ  bhikkhave  nirayapālā  mahantaṃ aṅgārapabbataṃ
ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   āropentipi   oropentipi  .pe.
Tamenaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ   gahetvā  tattāya
lohakumbhiyā    pakkhipanti    ādittāya    sampajjalitāya    sañjotibhūtāya
so   tattha   pheṇuddehakaṃ   paccati   so  tattha  pheṇuddehakaṃ  paccamāno
sakimpi   uddhaṃ   gacchati   sakimpi   adho   gacchati   sakimpi  tiriyaṃ  gacchati
so   tattha   dukkhā   .pe.   tamenaṃ   bhikkhave  nirayapālā  mahāniraye
pakkhipanti so kho pana bhikkhave mahānirayo
           catukkaṇṇo catudvāro       vibhatto bhāgaso mito
           ayopākārapariyanto          ayasā paṭikujjito
           tassa ayomayā bhūmi            jalitā tejasā yutā
           samantā yojanasataṃ              phalitvā tiṭṭhati sabbadāti 1-
attheva suttantoti. Āmantā. Tena hi atthi nirayesu nirayapālāti.
                      Nirayapālakathā.
                         -------------
@Footnote: 1 aṃ. tikka. 180. Ma. u. 316.



             The Pali Tipitaka in Roman Character Volume 37 page 628-630. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=37&A=12448              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=37&A=12448              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1818&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=214              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1818              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7009              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7009              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]