ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [761]   Katame   dhammā   parāmāsā   diṭṭhiparāmāso  .  tattha
katamo   diṭṭhiparāmāso   sassato   lokoti   vā   asassato   lokoti
vā    antavā   lokoti   vā   anantavā   lokoti   vā   taṃ   jīvaṃ
Taṃ   sarīranti   vā   aññaṃ   jīvaṃ   aññaṃ  sarīranti  vā  hoti  tathāgato
parammaraṇāti     vā    na    hoti    tathāgato    parammaraṇāti    vā
hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  vā  neva  hoti
na   na   hoti   tathāgato   parammaraṇāti   vā   yā   evarūpā  diṭṭhi
diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    ayaṃ   vuccati
diṭṭhiparāmāso   .   sabbāpi   micchādiṭṭhi   diṭṭhiparāmāso   .   ime
dhammā  parāmāsā  .  katame  dhammā  noparāmāsā  te dhamme ṭhapetvā
avasesā    kusalākusalābyākatā    dhammā    kāmāvacarā    rūpāvacarā
arūpāvacarā    apariyāpannā    vedanākkhandho   .pe.   viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā noparāmāsā.
     [762]   Katame  dhammā  parāmaṭṭhā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho    ime    dhammā    parāmaṭṭhā    .   katame   dhammā
aparāmaṭṭhā    apariyāpannā   maggā   ca   maggaphalāni   ca   asaṅkhatā
ca dhātu ime dhammā aparāmaṭṭhā.
     [763]   Katame   dhammā  parāmāsasampayuttā  tehi  dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
Dhammā    parāmāsasampayuttā   .   katame   dhammā   parāmāsavippayuttā
tehi    dhammehi    ye   dhammā   vippayuttā   vedanākkhandho   .pe.
Viññāṇakkhandho   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu   ime   dhammā
parāmāsavippayuttā.
     [764]  Katame  dhammā  parāmāsācevaparāmaṭṭhāca sveva parāmāso
parāmāsocevaparāmaṭṭhoca     .    katame    dhammā    parāmaṭṭhāceva-
nocaparāmāsā    tehi    dhammehi    ye   dhammā   parāmaṭṭhā   te
dhamme   ṭhapetvā   avasesā   sāsavā   kusalākusalābyākatā   dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime dhammā parāmaṭṭhācevanocaparāmāsā.
     [765]   Katame   dhammā   parāmāsavippayuttā   parāmaṭṭhā  tehi
dhammehi   ye   dhammā  vippayuttā  sāsavā  kusalākusalābyākatā  dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime     dhammā     parāmāsavippayuttā     parāmaṭṭhā    .    katame
dhammā    parāmāsavippayuttā   aparāmaṭṭhā   apariyāpannā   maggā   ca
maggaphalāni   ca   asaṅkhatā   ca  dhātu  ime  dhammā  parāmāsavippayuttā
aparāmaṭṭhā.
                               --------



             The Pali Tipitaka in Roman Character Volume 34 page 300-302. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=6038              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=6038              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=761&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=761              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11008              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11008              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]