ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [748]   Katame   dhammā  nīvaraṇā  cha  nīvaraṇāni  kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ    uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ.
     [749]   Tattha  katamaṃ  kāmacchandanīvaraṇaṃ  yo  kāmesu  kāmacchando
kāmarāgo   kāmanandī  kāmataṇhā  kāmasineho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ idaṃ vuccati kāmacchandanīvaraṇaṃ.
     [750]  Tattha  katamaṃ  byāpādanīvaraṇaṃ  anatthaṃ  me  acarīti āghāto
jāyati  anatthaṃ  me  caratīti  āghāto jāyati anatthaṃ me carissatīti āghāto
jāyati  piyassa  me  manāpassa anatthaṃ acari .pe. Anatthaṃ carati .pe. Anatthaṃ
carissatīti  āghāto  jāyati appiyassa me amanāpassa atthaṃ acari .pe. Atthaṃ

--------------------------------------------------------------------------------------------- page296.

Carati .pe. atthaṃ carissatīti āghāto jāyati aṭṭhāne vā pana āghāto jāyati yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa idaṃ vuccati byāpādanīvaraṇaṃ. [751] Tattha katamaṃ thīnamiddhanīvaraṇaṃ atthi thīnaṃ atthi middhaṃ . Tattha katamaṃ thīnaṃ yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa idaṃ vuccati thīnaṃ . tattha katamaṃ middhaṃ yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ idaṃ vuccati middhaṃ . iti idañca thīnaṃ idañca middhaṃ. Idaṃ vuccati thīnamiddhanīvaraṇaṃ. [752] Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ atthi uddhaccaṃ atthi kukkuccaṃ . tattha katamaṃ uddhaccaṃ yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa idaṃ vuccati uddhaccaṃ . Tattha katamaṃ kukkuccaṃ akappiye kappiyasaññitā kappiye akappiyasaññitā avajje vajjasaññitā vajje avajjasaññitā yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho

--------------------------------------------------------------------------------------------- page297.

Idaṃ vuccati kukkuccaṃ . iti idañca uddhaccaṃ idañca kukkuccaṃ. Idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ. [753] Tattha katamaṃ vicikicchānīvaraṇaṃ satthari kaṅkhati vicikicchati dhamme kaṅkhati vicikicchati saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati pubbante kaṅkhati vicikicchati aparante kaṅkhati vicikicchati pubbantāparante kaṅkhati vicikicchati idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho idaṃ vuccati vicikicchānīvaraṇaṃ. [754] Tattha katamaṃ avijjānīvaraṇaṃ dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalaṃ idaṃ vuccati avijjānīvaraṇaṃ. Ime dhammā nīvaraṇā.

--------------------------------------------------------------------------------------------- page298.

[755] Katame dhammā nonīvaraṇā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nonīvaraṇā. [756] Katame dhammā nīvaraṇiyā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā nīvaraṇiyā . katame dhammā anīvaraṇiyā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā anīvaraṇiyā. [757] Katame dhammā nīvaraṇasampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime dhammā nīvaraṇasampayuttā . katame dhammā nīvaraṇavippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nīvaraṇavippayuttā. [758] Katame dhammā nīvaraṇācevanīvaraṇiyāca tāneva nīvaraṇāni nīvaraṇācevanīvaraṇiyāca . katame dhammā nīvaraṇiyācevanocanīvaraṇā tehi dhammehi ye dhammā nīvaraṇiyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā nīvaraṇiyācevanocanīvaraṇā.

--------------------------------------------------------------------------------------------- page299.

[759] Katame dhammā nīvaraṇācevanīvaraṇasampayuttāca kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca byāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca thīnamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ thīnamiddhanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca {759.1} kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva- nīvaraṇasampayuttañca uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇañceva- nīvaraṇasampayuttañca byāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva- nīvaraṇasampayuttañca uddhaccanīvaraṇaṃ byāpādanīvaraṇena nīvaraṇañceva- nīvaraṇasampayuttañca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva- nīvaraṇasampayuttañca uddhaccanīvaraṇaṃ thīnamiddhanīvaraṇena nīvaraṇañceva- nīvaraṇasampayuttañca kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca

--------------------------------------------------------------------------------------------- page300.

Uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca ime dhammā nīvaraṇācevanīvaraṇasampayuttāca . katame dhammā nīvaraṇasampayuttācevanocanīvaraṇā tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho ime dhammā nīvaraṇasampayuttācevanocanīvaraṇā. [760] Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā nīvaraṇavippayuttā nīvaraṇiyā . katame dhammā nīvaraṇavippayuttā anīvaraṇiyā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā nīvaraṇavippayuttā anīvaraṇiyā. ------------


             The Pali Tipitaka in Roman Character Volume 34 page 295-300. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=5931&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=5931&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=748&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=748              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10827              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10827              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]