ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [748]   Katame   dhammā  nīvaraṇā  cha  nīvaraṇāni  kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ    uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ.
     [749]   Tattha  katamaṃ  kāmacchandanīvaraṇaṃ  yo  kāmesu  kāmacchando
kāmarāgo   kāmanandī  kāmataṇhā  kāmasineho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ idaṃ vuccati kāmacchandanīvaraṇaṃ.
     [750]  Tattha  katamaṃ  byāpādanīvaraṇaṃ  anatthaṃ  me  acarīti āghāto
jāyati  anatthaṃ  me  caratīti  āghāto jāyati anatthaṃ me carissatīti āghāto
jāyati  piyassa  me  manāpassa anatthaṃ acari .pe. Anatthaṃ carati .pe. Anatthaṃ
carissatīti  āghāto  jāyati appiyassa me amanāpassa atthaṃ acari .pe. Atthaṃ
Carati   .pe.   atthaṃ   carissatīti   āghāto   jāyati   aṭṭhāne   vā
pana   āghāto   jāyati   yo   evarūpo  cittassa  āghāto  paṭighāto
paṭighaṃ    paṭivirodho    kopo   pakopo   sampakopo   doso   padoso
sampadoso    cittassa    byāpatti    manopadoso    kodho    kujjhanā
kujjhitattaṃ     doso     dūsanā    dūsitattaṃ    byāpatti    byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa idaṃ vuccati byāpādanīvaraṇaṃ.
     [751]   Tattha   katamaṃ  thīnamiddhanīvaraṇaṃ  atthi  thīnaṃ  atthi  middhaṃ .
Tattha   katamaṃ   thīnaṃ   yā   cittassa   akalyatā   akammaññatā  olīyanā
sallīyanā    līnaṃ   līyanā   līyitattaṃ   thīnaṃ   thīyanā   thīyitattaṃ   cittassa
idaṃ   vuccati   thīnaṃ   .   tattha   katamaṃ   middhaṃ  yā  kāyassa  akalyatā
akammaññatā   onāho   pariyonāho   antosamorodho   middhaṃ   soppaṃ
pacalāyikā   soppaṃ   supanā   supitattaṃ   idaṃ   vuccati   middhaṃ   .  iti
idañca thīnaṃ idañca middhaṃ. Idaṃ vuccati thīnamiddhanīvaraṇaṃ.
     [752]    Tattha    katamaṃ   uddhaccakukkuccanīvaraṇaṃ   atthi   uddhaccaṃ
atthi   kukkuccaṃ   .   tattha   katamaṃ   uddhaccaṃ   yaṃ   cittassa   uddhaccaṃ
avūpasamo  cetaso  vikkhepo  bhantattaṃ  cittassa  idaṃ  vuccati  uddhaccaṃ .
Tattha   katamaṃ   kukkuccaṃ  akappiye  kappiyasaññitā  kappiye  akappiyasaññitā
avajje     vajjasaññitā     vajje     avajjasaññitā    yaṃ    evarūpaṃ
kukkuccaṃ  kukkuccāyanā  kukkuccāyitattaṃ  cetaso  vippaṭisāro  manovilekho
Idaṃ    vuccati    kukkuccaṃ    .    iti    idañca    uddhaccaṃ    idañca
kukkuccaṃ. Idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.
     [753]   Tattha   katamaṃ   vicikicchānīvaraṇaṃ  satthari  kaṅkhati  vicikicchati
dhamme   kaṅkhati   vicikicchati   saṅghe   kaṅkhati  vicikicchati  sikkhāya  kaṅkhati
vicikicchati   pubbante   kaṅkhati   vicikicchati   aparante   kaṅkhati  vicikicchati
pubbantāparante     kaṅkhati    vicikicchati    idappaccayatāpaṭiccasamuppannesu
dhammesu  kaṅkhati  vicikicchati  yā  evarūpā  kaṅkhā  kaṅkhāyanā kaṅkhāyitattaṃ
vimati    vicikicchā    dveḷhakaṃ    dvedhāpatho    saṃsayo   anekaṃsagāho
āsappanā     parisappanā     apariyogāhanā     thambhitattaṃ     cittassa
manovilekho idaṃ vuccati vicikicchānīvaraṇaṃ.
     [754]   Tattha  katamaṃ  avijjānīvaraṇaṃ  dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ    pubbante    aññāṇaṃ   aparante   aññāṇaṃ   pubbantāparante
aññāṇaṃ     idappaccayatāpaṭiccasamuppannesu     dhammesu    aññāṇaṃ    yaṃ
evarūpaṃ  aññāṇaṃ  adassanaṃ  anabhisamayo  ananubodho  asambodho appaṭivedho
asaṅgāhanā      apariyogāhanā      asamapekkhanā     appaccavekkhaṇā
appaccakkhakammaṃ    dummejjhaṃ    bālyaṃ    asampajaññaṃ    moho   pamoho
sammoho  avijjā  avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ
avijjālaṅgī moho akusalaṃ idaṃ vuccati avijjānīvaraṇaṃ.
                   Ime dhammā nīvaraṇā.
     [755]  Katame  dhammā  nonīvaraṇā  te  dhamme ṭhapetvā avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā nonīvaraṇā.
     [756]   Katame   dhammā  nīvaraṇiyā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho   ime   dhammā  nīvaraṇiyā  .  katame  dhammā  anīvaraṇiyā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā anīvaraṇiyā.
     [757]   Katame   dhammā   nīvaraṇasampayuttā   tehi  dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
dhammā   nīvaraṇasampayuttā   .   katame   dhammā   nīvaraṇavippayuttā  tehi
dhammehi   ye  dhammā  vippayuttā  vedanākkhandho  .pe.  viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nīvaraṇavippayuttā.
     [758]   Katame  dhammā  nīvaraṇācevanīvaraṇiyāca  tāneva  nīvaraṇāni
nīvaraṇācevanīvaraṇiyāca    .    katame   dhammā   nīvaraṇiyācevanocanīvaraṇā
tehi   dhammehi  ye  dhammā  nīvaraṇiyā  te  dhamme  ṭhapetvā  avasesā
sāsavā  kusalākusalābyākatā  dhammā  kāmāvacarā  rūpāvacarā arūpāvacarā
rūpakkhandho .pe. Viññāṇakkhandho ime dhammā nīvaraṇiyācevanocanīvaraṇā.
     [759]      Katame      dhammā     nīvaraṇācevanīvaraṇasampayuttāca
kāmacchandanīvaraṇaṃ       avijjānīvaraṇena      nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ       kāmacchandanīvaraṇena      nīvaraṇañcevanīvaraṇasampayuttañca
byāpādanīvaraṇaṃ       avijjānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ       byāpādanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
thīnamiddhanīvaraṇaṃ        avijjānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ        thīnamiddhanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
uddhaccanīvaraṇaṃ        avijjānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ        uddhaccanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
kukkuccanīvaraṇaṃ        avijjānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ        kukkuccanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
vicikicchānīvaraṇaṃ       avijjānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇañcevanīvaraṇasampayuttañca
     {759.1}    kāmacchandanīvaraṇaṃ    uddhaccanīvaraṇena    nīvaraṇañceva-
nīvaraṇasampayuttañca    uddhaccanīvaraṇaṃ    kāmacchandanīvaraṇena   nīvaraṇañceva-
nīvaraṇasampayuttañca    byāpādanīvaraṇaṃ    uddhaccanīvaraṇena    nīvaraṇañceva-
nīvaraṇasampayuttañca    uddhaccanīvaraṇaṃ    byāpādanīvaraṇena    nīvaraṇañceva-
nīvaraṇasampayuttañca     thīnamiddhanīvaraṇaṃ    uddhaccanīvaraṇena    nīvaraṇañceva-
nīvaraṇasampayuttañca    uddhaccanīvaraṇaṃ     thīnamiddhanīvaraṇena    nīvaraṇañceva-
nīvaraṇasampayuttañca            kukkuccanīvaraṇaṃ          uddhaccanīvaraṇena
nīvaraṇañcevanīvaraṇasampayuttañca
Uddhaccanīvaraṇaṃ        kukkuccanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
vicikicchānīvaraṇaṃ       uddhaccanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
uddhaccanīvaraṇaṃ       vicikicchānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
avijjānīvaraṇaṃ        uddhaccanīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
uddhaccanīvaraṇaṃ        avijjānīvaraṇena       nīvaraṇañcevanīvaraṇasampayuttañca
ime    dhammā    nīvaraṇācevanīvaraṇasampayuttāca    .    katame   dhammā
nīvaraṇasampayuttācevanocanīvaraṇā     tehi     dhammehi     ye    dhammā
sampayuttā  te  dhamme  ṭhapetvā  vedanākkhandho  .pe.  viññāṇakkhandho
ime dhammā nīvaraṇasampayuttācevanocanīvaraṇā.
     [760]    Katame    dhammā   nīvaraṇavippayuttā   nīvaraṇiyā   tehi
dhammehi   ye   dhammā   vippayuttā   sāsavā   kusalābyākatā   dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime      dhammā     nīvaraṇavippayuttā     nīvaraṇiyā     .     katame
dhammā    nīvaraṇavippayuttā    anīvaraṇiyā    apariyāpannā    maggā   ca
maggaphalāni   ca   asaṅkhatā   ca   dhātu   ime  dhammā  nīvaraṇavippayuttā
anīvaraṇiyā.
                          ------------



             The Pali Tipitaka in Roman Character Volume 34 page 295-300. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=5931              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=5931              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=748&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=748              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10827              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10827              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]