ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [736]   Katame   dhammā   ganthā   cattāro   ganthā   abhijjhā
kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso   kāyagantho
idaṃsaccābhiniveso kāyagantho.
     [737]    Tattha    katamo   abhijjhā   kāyagantho   yo   rāgo
sārāgo   anunayo   anurodho   nandī   nandīrāgo   cittassa  sārāgo
icchā    mucchā    ajjhosānaṃ    gedho    paligedho   saṅgo   paṅko
ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā  visattikā

--------------------------------------------------------------------------------------------- page291.

Suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ puñcikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati abhijjhā kāyagantho. [738] Tattha katamo byāpādo kāyagantho anatthaṃ me acarīti āghāto jāyati anatthaṃ me caratīti āghāto jāyati anatthaṃ me carissatīti āghāto jāyati piyassa me manāpassa anatthaṃ acari .pe. anatthaṃ carati .pe. anatthaṃ carissatīti āghāto jāyati appiyassa me amanāpassa atthaṃ acari .pe. Atthaṃ carati .pe. atthaṃ carissatīti āghāto jāyati aṭṭhāne

--------------------------------------------------------------------------------------------- page292.

Vā pana āghāto jāyati yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati byāpādo kāyagantho. [739] Tattha katamo sīlabbataparāmāso kāyagantho ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati sīlabbataparāmāso kāyagantho. [740] Tattha katamo idaṃsaccābhiniveso kāyagantho sassato loko idameva saccaṃ moghamaññanti vā asassato loko idameva saccaṃ moghamaññanti vā antavā loko idameva saccaṃ moghamaññanti vā anantavā loko idameva saccaṃ moghamaññanti vā taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vā aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vā hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā hoti ca

--------------------------------------------------------------------------------------------- page293.

Na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati idaṃsaccābhiniveso kāyagantho . ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho. Ime dhammā ganthā. [741] Katame dhammā noganthā te dhammā ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā noganthā. [742] Katame dhammā ganthaniyā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā ganthaniyā . katame dhammā aganthaniyā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā aganthaniyā. [743] Katame dhammā ganthasampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime

--------------------------------------------------------------------------------------------- page294.

Dhammā ganthasampayuttā . katame dhammā ganthavippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā ganthavippayuttā. [744] Katame dhammā ganthā ceva ganthaniyā ca teva ganthā ganthā ceva ganthaniyā ca . katame dhammā ganthaniyā ceva no ca ganthā tehi dhammehi ye dhammā ganthaniyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā ganthaniyā ceva no ca ganthā. [745] Katame dhammā ganthā ceva ganthasampayuttā ca sīlabbataparāmāso kāyagantho abhijjhākāyaganthena 1- gantho ceva ganthasampayutto ca abhijjhā kāyagantho sīlabbataparāmāsakāyaganthena 2- gantho ceva ganthasampayutto ca idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca abhijjhā kāyagantho idaṃsaccābhinivesakāyaganthena 3- gantho ceva ganthasampayutto ca ime dhammā ganthā ceva ganthasampayuttā ca . katame dhammā ganthasampayuttā ceva no ca ganthā tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho .pe. viññāṇakkhandho @Footnote: 1 bhijjhāya kāyaganthena . 2 sīlabbataparāmāsena kāyaganthena. @3 idaṃsaccābhinivesena kāyaganthena.

--------------------------------------------------------------------------------------------- page295.

Ime dhammā ganthasampayuttā ceva no ca ganthā. [746] Katame dhammā ganthavippayuttā ganthaniyā tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā ganthavippayuttā ganthaniyā . katame dhammā ganthavippayuttā aganthaniyā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā ganthavippayuttā aganthaniyā. ---------- [747] Katame dhammā oghā .pe. Katame dhammā yogā .pe.


             The Pali Tipitaka in Roman Character Volume 34 page 290-295. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=5835&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=5835&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=736&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=736              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10816              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]