ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [311]  Katame  dhammā  akusalā  yasmiṃ  samaye akusalaṃ cittaṃ uppannaṃ
hoti   somanassasahagataṃ   diṭṭhigatasampayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ  vā
.pe.   dhammārammaṇaṃ   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā akusalā .pe.
     [312]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatavippayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā     dhammārammaṇaṃ     vā    yaṃ    yaṃ    vā    panārabbha    tasmiṃ
samaye   phasso   hoti   vedanā   hoti   saññā  hoti  cetanā  hoti
cittaṃ   hoti   vitakko   hoti   vicāro   hoti  pīti  hoti  sukhaṃ  hoti
cittassekaggatā   hoti   viriyindriyaṃ  hoti  samādhindriyaṃ  hoti  manindriyaṃ
hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti  micchāsaṅkappo  hoti
micchāvāyāmo   hoti   micchāsamādhi   hoti   viriyabalaṃ   hoti  samādhibalaṃ
hoti   ahirikabalaṃ   hoti   anottappabalaṃ   hoti   lobho   hoti  moho
hoti    abhijjhā    hoti   ahirikaṃ   hoti   anottappaṃ   hoti   samatho
hoti   paggāho   hoti  avikkhepo  hoti  ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
akusalā .pe.
     [313]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
Honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   pañcaṅgikaṃ   jhānaṃ   hoti   tivaṅgiko   maggo   hoti   cattāri
balāni   honti  dve  hetū  honti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
akusalā .pe.
     [314]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko    vicāro    pīti   cittassekaggatā   viriyindriyaṃ   samādhindriyaṃ
jīvitindriyaṃ    micchāsaṅkappo    micchāvāyāmo    micchāsamādhi   viriyabalaṃ
samādhibalaṃ     ahirikabalaṃ    anottappabalaṃ    lobho    moho    abhijjhā
ahirikaṃ   anottappaṃ   samatho   paggāho   avikkhepo   ye   vā   pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā  saññākkhandhaṃ  ṭhapetvā  viññāṇakkhandhaṃ
ayaṃ     tasmiṃ     samaye    saṅkhārakkhandho    hoti    .pe.    ime
dhammā akusalā .pe.
     [315]  Katame  dhammā  akusalā  yasmiṃ  samaye akusalaṃ cittaṃ uppannaṃ
hoti   somanassasahagataṃ   diṭṭhigatavippayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ  vā
.pe.   dhammārammaṇaṃ   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā akusalā .pe.
     [316]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
Uppannaṃ    hoti    upekkhāsahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
viriyindriyaṃ   hoti  samādhindriyaṃ  hoti  manindriyaṃ  hoti  upekkhindriyaṃ
hoti    jīvitindriyaṃ   hoti   micchādiṭṭhi   hoti   micchāsaṅkappo   hoti
micchāvāyāmo   hoti   micchāsamādhi   hoti   viriyabalaṃ   hoti  samādhibalaṃ
hoti   ahirikabalaṃ   hoti   anottappabalaṃ   hoti   lobho   hoti  moho
hoti   abhijjhā   hoti   micchādiṭṭhi   hoti   ahirikaṃ   hoti  anottappaṃ
hoti   samatho   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā
pana   tasmiṃ   samaye   aññepi   atthi  paṭiccasamuppannā  arūpino  dhammā
ime dhammā akusalā.
     [317]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .   katamā   tasmiṃ   samaye   vedanā   hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ  tasmiṃ  samaye  vedanā  hoti  .pe.  katamā  tasmiṃ  samaye upekkhā
hoti   yaṃ   tasmiṃ   samaye   cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ
Adukkhamasukhaṃ   vedayitaṃ   cetosamphassajā  adukkhamasukhā  vedanā  ayaṃ  tasmiṃ
samaye  upekkhā  hoti  .pe.  katamaṃ  tasmiṃ  samaye  upekkhindriyaṃ  hoti
yaṃ  tasmiṃ  samaye  cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ
vedayitaṃ   cetosamphassajā   adukkhamasukhā   vedanā   idaṃ   tasmiṃ  samaye
upekkhindriyaṃ   hoti   .pe.   ye   vā   pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā.
     [318]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko   maggo   hoti  cattāri
balāni   honti  dve  hetū  honti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
akusalā .pe.
     [319]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko  vicāro  cittassekaggatā  viriyindriyaṃ  samādhindriyaṃ  jīvitindriyaṃ
micchādiṭṭhi    micchāsaṅkappo    micchāvāyāmo    micchāsamādhi   viriyabalaṃ
samādhibalaṃ     ahirikabalaṃ    anottappabalaṃ    lobho    moho    abhijjhā
micchādiṭṭhi    ahirikaṃ    anottappaṃ    samatho    paggāho    avikkhepo
ye   vā   pana  tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā  arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
Viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā akusalā.
     [320]  Katame  dhammā  akusalā  yasmiṃ  samaye akusalaṃ cittaṃ uppannaṃ
hoti   upekkhāsahagataṃ   diṭṭhigatasampayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ  vā
.pe.   dhammārammaṇaṃ   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā akusalā .pe.
     [321]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    upekkhāsahagataṃ   diṭṭhigatavippayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
viriyindriyaṃ   hoti  samādhindriyaṃ  hoti  manindriyaṃ  hoti  upekkhindriyaṃ
hoti   jīvitindriyaṃ   hoti   micchāsaṅkappo   hoti  micchāvāyāmo  hoti
micchāsamādhi   hoti   viriyabalaṃ   hoti   samādhibalaṃ  hoti  ahirikabalaṃ  hoti
anottappabalaṃ   hoti   lobho   hoti   moho   hoti   abhijjhā   hoti
ahirikaṃ    hoti   anottappaṃ   hoti   samatho   hoti   paggāho   hoti
avikkhepo   hoti   ye   vā   pana   tasmiṃ   samaye   aññepi   atthi
paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe.
     [322]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
Honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   tivaṅgiko   maggo   hoti   cattāri
balāni   honti   dve   hetū   honti   eko   phasso  hoti  .pe.
Ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā akusalā .pe.
     [323]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko  vicāro  cittassekaggatā  viriyindriyaṃ  samādhindriyaṃ  jīvitindriyaṃ
micchāsaṅkappo    micchāvāyāmo    micchāsamādhi    viriyabalaṃ    samādhibalaṃ
ahirikabalaṃ     anottappabalaṃ     lobho     moho    abhijjhā    ahirikaṃ
anottappaṃ   samatho   paggāho  avikkhepo  ye  vā  pana  tasmiṃ  samaye
aññepi  atthi  paṭiccasamuppannā  arūpino  dhammā  ṭhapetvā  vedanākkhandhaṃ
ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye saṅkhārakkhandho hoti .pe. Ime dhammā akusalā.
     [324]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ   hoti  upekkhāsahagataṃ  diṭṭhigatavippayuttaṃ  sasaṅkhārena  rūpārammaṇaṃ
vā     .pe.    dhammārammaṇaṃ    vā    yaṃ    yaṃ    vā    panārabbha
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā akusalā .pe.
     [325]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
Uppannaṃ    hoti    domanassasahagataṃ    paṭighasampayuttaṃ    rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti   vedanā   hoti   saññā   hoti   cetanā  hoti  cittaṃ
hoti   vitakko   hoti   vicāro   hoti   dukkhaṃ  hoti  cittassekaggatā
hoti    viriyindriyaṃ    hoti    samādhindriyaṃ    hoti   manindriyaṃ   hoti
domanassindriyaṃ    hoti    jīvitindriyaṃ    hoti    micchāsaṅkappo   hoti
micchāvāyāmo   hoti   micchāsamādhi   hoti   viriyabalaṃ   hoti  samādhibalaṃ
hoti   ahirikabalaṃ   hoti   anottappabalaṃ   hoti   doso   hoti  moho
hoti   byāpādo   hoti  ahirikaṃ  hoti  anottappaṃ  hoti  samatho  hoti
paggāho  hoti  avikkhepo  hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā.
     [326]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .   katamā   tasmiṃ   samaye   vedanā   hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ     cetasikaṃ    asātaṃ    cetasikaṃ    dukkhaṃ
cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā  dukkhā
vedanā   ayaṃ   tasmiṃ   samaye   vedanā   hoti   .pe.   katamaṃ  tasmiṃ
samaye   dukkhaṃ   hoti   yaṃ   tasmiṃ   samaye   cetasikaṃ   asātaṃ  cetasikaṃ
dukkhaṃ   cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā
Dukkhā   vedanā   idaṃ   tasmiṃ   samaye   dukkhaṃ   hoti   .pe.   katamaṃ
tasmiṃ    samaye   domanassindriyaṃ   hoti   yaṃ   tasmiṃ   samaye   cetasikaṃ
asātaṃ  cetasikaṃ  dukkhaṃ  cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā
asātā    dukkhā    vedanā    idaṃ    tasmiṃ   samaye   domanassindriyaṃ
hoti   .pe.   katamo   tasmiṃ  samaye  doso  hoti  yo  tasmiṃ  samaye
doso   dūsanā   dūsitattaṃ  byāpatti  byāpajjanā  byāpajjitattaṃ  virodho
paṭivirodho    caṇḍikkaṃ   asuropo   anattamanatā   cittassa   ayaṃ   tasmiṃ
samaye   doso   hoti   .pe.  katamo  tasmiṃ  samaye  byāpādo  hoti
yo   tasmiṃ   samaye   doso   dūsanā   dūsitattaṃ  byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa   ayaṃ   tasmiṃ   samaye  byāpādo  hoti  .pe.  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā akusalā.
     [327]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   tivaṅgiko   maggo   hoti   cattāri
balāni   honti  dve  hetū  honti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā akusalā .pe.
     [328]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   viriyindriyaṃ  samādhindriyaṃ
jīvitindriyaṃ    micchāsaṅkappo    micchāvāyāmo    micchāsamādhi   viriyabalaṃ
samādhibalaṃ    ahirikabalaṃ    anottappabalaṃ    doso    moho   byāpādo
ahirikaṃ   anottappaṃ   samatho   paggāho   avikkhepo   ye   vā   pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā  saññākkhandhaṃ  ṭhapetvā  viññāṇakkhandhaṃ
ayaṃ     tasmiṃ     samaye    saṅkhārakkhandho    hoti    .pe.    ime
dhammā akusalā.
     [329]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ   hoti   domanassasahagataṃ   paṭighasampayuttaṃ  sasaṅkhārena  rūpārammaṇaṃ
vā    .pe.    dhammārammaṇaṃ   vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ
samaye    phasso    hoti   .pe.   avikkhepo   hoti   .pe.   ime
dhammā akusalā .pe.
     [330]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti   upekkhāsahagataṃ   vicikicchāsampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti
Viriyindriyaṃ  hoti  manindriyaṃ  hoti  upekkhindriyaṃ  hoti  jīvitindriyaṃ
hoti   micchāsaṅkappo   hoti   micchāvāyāmo   hoti   viriyabalaṃ   hoti
ahirikabalaṃ    hoti    anottappabalaṃ    hoti   vicikicchā   hoti   moho
hoti   ahirikaṃ   hoti   anottappaṃ   hoti   paggāho  hoti  avikkhepo
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā akusalā.
     [331]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .pe.   katamā   tasmiṃ   samaye   cittassekaggatā   hoti   yā
tasmiṃ   samaye   cittassa   ṭhiti   ayaṃ   tasmiṃ   samaye   cittassekaggatā
hoti   .pe.  katamā  tasmiṃ  samaye  vicikicchā  hoti  yā  tasmiṃ  samaye
kaṅkhā   kaṅkhāyanā  kaṅkhāyitattaṃ  vimati  vicikicchā  dveḷhakaṃ  dvedhāpatho
saṃsayo   anekaṃsagāho   āsappanā  parisappanā  apariyogāhanā  thambhitattaṃ
cittassa   manovilekho   ayaṃ   tasmiṃ   samaye   vicikicchā   hoti  .pe.
Ye    vā    pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā
arūpino dhammā ime dhammā akusalā.
     [332]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti  dve  dhātuyo  honti  tayo  āhārā  honti cattāri indriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   duvaṅgiko  maggo  hoti  tīṇi  balāni
honti  eko  hetu  hoti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
Hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe.
     [333]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko  vicāro  cittassekaggatā  viriyindriyaṃ  jīvitindriyaṃ micchāsaṅkappo
micchāvāyāmo     viriyabalaṃ     ahirikabalaṃ     anottappabalaṃ    vicikicchā
moho    ahirikaṃ    anottappaṃ    paggāho    ye   vā   pana   tasmiṃ
samaye   aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā  ṭhapetvā
vedanākkhandhaṃ     ṭhapetvā    saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ
ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā akusalā.
     [334]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    upekkhāsahagataṃ   uddhaccasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā   dhammārammaṇaṃ   vā   yaṃ   yaṃ  vā  panārabbha  tasmiṃ  samaye  phasso
hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti  vitakko
hoti  vicāro  hoti  upekkhā  hoti  cittassekaggatā  hoti  viriyindriyaṃ
hoti    samādhindriyaṃ    hoti   manindriyaṃ   hoti   upekkhindriyaṃ   hoti
jīvitindriyaṃ    hoti    micchāsaṅkappo    hoti    micchāvāyāmo   hoti
micchāsamādhi   hoti   viriyabalaṃ   hoti   samādhibalaṃ  hoti  ahirikabalaṃ  hoti
anottappabalaṃ   hoti   uddhaccaṃ   hoti   moho   hoti   ahirikaṃ   hoti
anottappaṃ   hoti   samatho   hoti   paggāho   hoti  avikkhepo  hoti
Ye   vā   pana  tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā  arūpino
dhammā ime dhammā akusalā.
     [335]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti   .pe.   katamaṃ   tasmiṃ   samaye  uddhaccaṃ  hoti  yaṃ  tasmiṃ  samaye
cittassa   uddhaccaṃ   avūpasamo   cetaso   vikkhepo   bhantattaṃ   cittassa
idaṃ   tasmiṃ   samaye   uddhaccaṃ   hoti   .pe.   ye   vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā akusalā .pe.
     [336]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   caturaṅgikaṃ   jhānaṃ   hoti   tivaṅgiko   maggo   hoti   cattāri
balāni   honti  eko  hetu  hoti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā akusalā .pe.
     [337]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko  vicāro  cittassekaggatā  viriyindriyaṃ  samādhindriyaṃ  jīvitindriyaṃ
micchāsaṅkappo    micchāvāyāmo    micchāsamādhi    viriyabalaṃ    samādhibalaṃ
ahirikabalaṃ    anottappabalaṃ    uddhaccaṃ    moho    ahirikaṃ    anottappaṃ
Samatho   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā akusalā.
                   Dvādasa akusalacittāni.
                            --------



             The Pali Tipitaka in Roman Character Volume 34 page 116-128. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=2327              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=2327              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=311&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=311              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7796              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7796              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]