ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [275]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti    viriyindriyaṃ    hoti    samādhindriyaṃ    hoti   manindriyaṃ   hoti
somanassindriyaṃ  hoti  jīvitindriyaṃ  hoti  micchādiṭṭhi  hoti micchāsaṅkappo
hoti     micchāvāyāmo     hoti     micchāsamādhi    hoti    viriyabalaṃ
hoti   samādhibalaṃ   hoti   ahirikabalaṃ   hoti  anottappabalaṃ  hoti  lobho
hoti    moho    hoti   abhijjhā   hoti   micchādiṭṭhi   hoti   ahirikaṃ
hoti   anottappaṃ   hoti   samatho   hoti   paggāho  hoti  avikkhepo
Hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā akusalā.
     [276]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [277]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ cetosamphassajaṃ
sātaṃ    sukhaṃ    vedayitaṃ    cetosamphassajā    sātā   sukhā   vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [278]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [279]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [280]   Katamaṃ   tasmiṃ   samaye   cittaṃ   hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye cittaṃ hoti.
     [281]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
Micchāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti.
     [282]   Katamo  tasmiṃ  samaye  vicāro  hoti  yo  tasmiṃ  samaye
cāro  vicāro  anuvicāro  upavicāro  cittassa anusandhanatā anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [283]   Katamā   tasmiṃ   samaye   pīti  hoti  yā  tasmiṃ  samaye
pīti   pāmojjaṃ   āmodanā   pamodanā  hāso  pahāso  vitti  odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     [284]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [285]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   micchāsamādhi   ayaṃ
tasmiṃ samaye cittassekaggatā hoti.
     [286]  Katamaṃ  tasmiṃ  samaye  viriyindriyaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     micchāvāyāmo
idaṃ tasmiṃ samaye viriyindriyaṃ hoti.
     [287]  Katamaṃ  tasmiṃ  samaye  samādhindriyaṃ  hoti  yā  tasmiṃ samaye
Cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     micchāsamādhi     idaṃ    tasmiṃ
samaye samādhindriyaṃ hoti.
     [288]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [289]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ  hoti  yaṃ  tasmiṃ
samaye  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ
cetosamphassajā  sātā  sukhā  vedanā  idaṃ  tasmiṃ  samaye somanassindriyaṃ
hoti.
     [290]  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [291]  Katamā  tasmiṃ  samaye  micchādiṭṭhi  hoti  yā  tasmiṃ samaye
diṭṭhi  diṭṭhigataṃ  diṭṭhigahanaṃ  diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   ayaṃ  tasmiṃ  samaye
micchādiṭṭhi hoti.
     [292]   Katamo   tasmiṃ  samaye  micchāsaṅkappo  hoti  yo  tasmiṃ
Samaye    takko    vitakko   saṅkappo   appanā   byappanā   cetaso
abhiniropanā    micchāsaṅkappo    ayaṃ    tasmiṃ   samaye   micchāsaṅkappo
hoti.
     [293]   Katamo   tasmiṃ  samaye  micchāvāyāmo  hoti  yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  micchāvāyāmo
ayaṃ tasmiṃ samaye micchāvāyāmo hoti.
     [294]   Katamo   tasmiṃ   samaye   micchāsamādhi  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   micchāsamādhi   ayaṃ
tasmiṃ samaye micchāsamādhi hoti.
     [295]   Katamaṃ   tasmiṃ  samaye  viriyabalaṃ  hoti  yo  tasmiṃ  samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     micchāvāyāmo
idaṃ tasmiṃ samaye viriyabalaṃ hoti.
     [296]   Katamaṃ  tasmiṃ  samaye  samādhibalaṃ  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho       samādhindriyaṃ       samādhibalaṃ       micchāsamādhi      idaṃ
Tasmiṃ samaye samādhibalaṃ hoti.
     [297]   Katamaṃ   tasmiṃ  samaye  ahirikabalaṃ  hoti  yaṃ  tasmiṃ  samaye
na   hiriyati   hiriyitabbena   na   hiriyati   pāpakānaṃ   akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ahirikabalaṃ hoti.
     [298]  Katamaṃ  tasmiṃ  samaye  anottappabalaṃ  hoti  yaṃ  tasmiṃ samaye
na   ottappati   ottappitabbena   na   ottappati  pāpakānaṃ  akusalānaṃ
dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye anottappabalaṃ hoti.
     [299]   Katamo   tasmiṃ  samaye  lobho  hoti  yo  tasmiṃ  samaye
lobho   lubbhanā   lubbhitattaṃ  sārāgo  sārajjanā  sārajjitattaṃ  abhijjhā
lobho akusalamūlaṃ ayaṃ tasmiṃ samaye lobho hoti.
     [300]   Katamo   tasmiṃ   samaye  moho  hoti  yaṃ  tasmiṃ  samaye
aññāṇaṃ    adassanaṃ   anabhisamayo   ananubodho   asambodho   appaṭivedho
asaṅgāhanā  apariyogāhanā  asamapekkhanā  appaccavekkhaṇā appaccakkhakammaṃ
dummejjhaṃ     bālyaṃ     asampajaññaṃ     moho    pamoho    sammoho
avijjā    avijjogho   avijjāyogo   avijjānusayo   avijjāpariyuṭṭhānaṃ
avijjālaṅgī moho akusalamūlaṃ ayaṃ tasmiṃ samaye moho hoti.
     [301]   Katamā  tasmiṃ  samaye  abhijjhā  hoti  yo  tasmiṃ  samaye
lobho   lubbhanā   lubbhitattaṃ  sārāgo  sārajjanā  sārajjitattaṃ  abhijjhā
lobho akusalamūlaṃ ayaṃ tasmiṃ samaye abhijjhā hoti.
     [302]   Katamā   tasmiṃ   samaye   micchādiṭṭhi   hoti  yā  tasmiṃ
Samaye    diṭṭhi    diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ   gāho  paṭiggāho  abhiniveso  parāmāso
kummaggo     micchāpatho     micchattaṃ     titthāyatanaṃ    vipariyesaggāho
ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.
     [303]   Katamaṃ   tasmiṃ   samaye   ahirikaṃ  hoti  yaṃ  tasmiṃ  samaye
na   hiriyati   hiriyitabbena   na   hiriyati   pāpakānaṃ   akusalānaṃ  dhammānaṃ
samāpattiyā idaṃ tasmiṃ samaye ahirikaṃ hoti.
     [304]   Katamaṃ  tasmiṃ  samaye  anottappaṃ  hoti  yaṃ  tasmiṃ  samaye
na   ottappati   ottappitabbena   na   ottappati  pāpakānaṃ  akusalānaṃ
dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye anottappaṃ hoti.
     [305]   Katamo   tasmiṃ  samaye  samatho  hoti  yā  tasmiṃ  samaye
cittassa  ṭhiti  saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā
samatho     samādhindriyaṃ     samādhibalaṃ     micchāsamādhi     ayaṃ    tasmiṃ
samaye samatho hoti.
     [306]   Katamo   tasmiṃ   samaye   paggāho   hoti   yo  tasmiṃ
samaye   cetasiko   viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo
ussāho   ussoḷhī   thāmo   dhiti   asithilaparakkamatā  anikkhittacchandatā
anikkhittadhuratā  dhurasampaggāho  viriyaṃ  viriyindriyaṃ  viriyabalaṃ  micchāvāyāmo
ayaṃ tasmiṃ samaye paggāho hoti.
     [307]   Katamo   tasmiṃ   samaye   avikkhepo   hoti  yā  tasmiṃ
Samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā   samatho   samādhindriyaṃ   samādhibalaṃ   micchāsamādhi   ayaṃ
tasmiṃ samaye avikkhepo hoti.
     [308]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā akusalā.
     [309]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  pañcindriyāni
honti   pañcaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko   maggo   hoti  cattāri
balāni   honti  dve  hetū  honti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
akusalā .pe.
     [310]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko    vicāro    pīti   cittassekaggatā   viriyindriyaṃ   samādhindriyaṃ
jīvitindriyaṃ    micchādiṭṭhi   micchāsaṅkappo   micchāvāyāmo   micchāsamādhi
viriyabalaṃ   samādhibalaṃ   ahirikabalaṃ   anottappabalaṃ   lobho  moho  abhijjhā
micchādiṭṭhi    ahirikaṃ    anottappaṃ    samatho    paggāho    avikkhepo
ye    vā    pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā
arūpino    dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ
ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ   samaye   saṅkhārakkhandho   hoti
.pe. Ime dhammā akusalā.



             The Pali Tipitaka in Roman Character Volume 34 page 108-116. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=34&A=2174              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=34&A=2174              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=275&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=275              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7606              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]