ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {78.2}   Kathaṃ ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime
dhammā    visesabhāgiyā   ime   dhammā   nibbedhabhāgiyāti   sotāvadhānaṃ
taṃpajānanā     paññā     sutamaye     ñāṇaṃ     paṭhamajjhānassa    lābhiṃ
kāmasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāgiyo   dhammo   avitakkasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo     dutiyajjhānassa     lābhiṃ     vitakkasahagatā    saññāmanasikārā
samudācaranti    hānabhāgiyo    dhammo    tadanudhammatā    sati   santiṭṭhati
ṭhitibhāgiyo   dhammo   upekkhāsukhasahagatā   saññāmanasikārā   samudācaranti
@Footnote: 1 Ma. Yu. phassitā.

--------------------------------------------------------------------------------------------- page52.

Visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo tatiyajjhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo catutthajjhānassa lābhiṃ upekkhāsukhasahagatā 1- saññāmanasikārā samudācaranti hānabhāgiyo dhammo {78.3} tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo viññāṇañcāyatana- sahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatana- sahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā @Footnote: 1 Ma. upekkhāsahagatā.

--------------------------------------------------------------------------------------------- page53.

Saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāgiyo dhammo tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo dhammo nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāgiyo dhammo nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāgiyo dhammo taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime dhammā visesabhāgiyā ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 51-53. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=31&A=999&w=vadhฤn&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=31&A=999&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3281              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3281              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]