¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

sacchikātabbāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {78.2}   Kathaṃ ime dhammā hānabhāgiyā ime dhammā ṭhitibhāgiyā ime
dhammā    visesabhāgiyā   ime   dhammā   nibbedhabhāgiyāti   sotāvadhānaṃ
taṃpajānanā     paññā     sutamaye     ñāṇaṃ     paṭhamajjhānassa    lābhiṃ
kāmasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā    sati    santiṭṭhati    ṭhitibhāgiyo   dhammo   avitakkasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo     dutiyajjhānassa     lābhiṃ     vitakkasahagatā    saññāmanasikārā
samudācaranti    hānabhāgiyo    dhammo    tadanudhammatā    sati   santiṭṭhati
ṭhitibhāgiyo   dhammo   upekkhāsukhasahagatā   saññāmanasikārā   samudācaranti
@Footnote: 1 Ma. Yu. phassitā.
Visesabhāgiyo    dhammo   nibbidāsahagatā   saññāmanasikārā   samudācaranti
virāgūpasañhitā     nibbedhabhāgiyo     dhammo     tatiyajjhānassa    lābhiṃ
pītisukhasahagatā    saññāmanasikārā    samudācaranti    hānabhāgiyo   dhammo
tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo   adukkhamasukhasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo   catutthajjhānassa   lābhiṃ  upekkhāsukhasahagatā  1-  saññāmanasikārā
samudācaranti hānabhāgiyo dhammo
     {78.3}    tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo
ākāsānañcāyatanasahagatā         saññāmanasikārā         samudācaranti
visesabhāgiyo    dhammo   nibbidāsahagatā   saññāmanasikārā   samudācaranti
virāgūpasañhitā      nibbedhabhāgiyo     dhammo     ākāsānañcāyatanassa
lābhiṃ   rūpasahagatā   saññāmanasikārā   samudācaranti   hānabhāgiyo  dhammo
tadanudhammatā    sati   santiṭṭhati   ṭhitibhāgiyo   dhammo   viññāṇañcāyatana-
sahagatā     saññāmanasikārā    samudācaranti    visesabhāgiyo    dhammo
nibbidāsahagatā      saññāmanasikārā     samudācaranti     virāgūpasañhitā
nibbedhabhāgiyo   dhammo   viññāṇañcāyatanassa   lābhiṃ  ākāsānañcāyatana-
sahagatā     saññāmanasikārā     samudācaranti    hānabhāgiyo    dhammo
tadanudhammatā   sati   santiṭṭhati  ṭhitibhāgiyo  dhammo  ākiñcaññāyatanasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
@Footnote: 1 Ma. upekkhāsahagatā.
Saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo       ākiñcaññāyatanassa      lābhiṃ      viññāṇañcāyatanasahagatā
saññāmanasikārā   samudācaranti   hānabhāgiyo   dhammo   tadanudhammatā  sati
santiṭṭhati      ṭhitibhāgiyo      dhammo     nevasaññānāsaññāyatanasahagatā
saññāmanasikārā    samudācaranti   visesabhāgiyo   dhammo   nibbidāsahagatā
saññāmanasikārā      samudācaranti     virāgūpasañhitā     nibbedhabhāgiyo
dhammo   taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā  tena  vuccati  ime
dhammā  hānabhāgiyā  ime  dhammā  ṭhitibhāgiyā  ime  dhammā visesabhāgiyā
ime    dhammā    nibbedhabhāgiyāti    sotāvadhānaṃ   taṃpajānanā   paññā
sutamaye ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 51-53. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=31&A=999&w=vadhÄn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=31&A=999              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3281              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3281              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]