ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

ṭhitibhāgiyāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ
     {1.1}   ime   dhammā   visesabhāgiyāti  sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   ime   dhammā   nibbedhabhāgiyāti  sotāvadhānaṃ
taṃpajānanā    paññā    sutamaye   ñāṇaṃ   sabbe   saṅkhārā   aniccāti
sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   sabbe   saṅkhārā
dukkhāti   sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye  ñāṇaṃ  sabbe  dhammā
anattāti   sotāvadhānaṃ   taṃpajānanā   paññā  sutamaye  ñāṇaṃ  idaṃ  dukkhaṃ
ariyasaccanti   sotāvadhānaṃ   taṃpajānanā   paññā   sutamaye   ñāṇaṃ   idaṃ
Dukkhasamudayo   1-  ariyasaccanti  sotāvadhānaṃ  taṃpajānanā  paññā  sutamaye
ñāṇaṃ   idaṃ   dukkhanirodho   2-   ariyasaccanti   sotāvadhānaṃ  taṃpajānanā
paññā   sutamaye   ñāṇaṃ   idaṃ   dukkhanirodhagāminī   paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 5-6. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=31&A=79&w=vadhฤn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=31&A=79              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=1&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1434              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1434              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]