ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {80.1}  Tattha  katamaṃ  dukkhaṃ  ariyasaccaṃ  jātipi dukkhā jarāpi dukkhā
maraṇampi       dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi      dukkhā
appiyehi   sampayogo   dukkho   piyehi  vippayogo  dukkho  yampicchaṃ  na
labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     {80.2}  Tattha  katamā  jāti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi
sattanikāye     jāti    sañjāti    okkanti    nibbatti    abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     {80.3}   Tattha  katamā  jarā  yā  tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     {80.4}  Tattha  katamaṃ  maraṇaṃ  yā  tesaṃ tesaṃ sattānaṃ tamhā tamhā
sattanikāyā    cuti    cavanatā    bhedo    antaradhānaṃ    maccu   maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
     [81]  Tattha  katamo  soko  yo  1-  ñātibyasanena  vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page55.

Byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ ayaṃ vuccati soko. {81.1} Tattha katamo paridevo yo 1- ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ ayaṃ vuccati paridevo. {81.2} Tattha katamaṃ dukkhaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā idaṃ vuccati dukkhaṃ. {81.3} Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ. {81.4} Tattha katamo upāyāso yo 2- ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa @Footnote: 1-2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page56.

Āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso. [82] Tattha katamo appiyehi sampayogo dukkho idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā yā tehi 1- saṅgati samāgamo samodhānaṃ missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho. {82.1} Tattha katamo piyehi vippayogo dukkho idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā yā tehi [2]- asaṅgati asamāgamo asamodhānaṃ amissībhāvo ayaṃ vuccati piyehi vippayogo dukkho. {82.2} Tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ jarādhammānaṃ sattānaṃ .pe. byādhidhammānaṃ sattānaṃ maraṇadhammānaṃ sattānaṃ sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā @Footnote: 1-2 Ma. saddhiṃ.

--------------------------------------------------------------------------------------------- page57.

Uppajjati aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. {82.3} Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccanti saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccati dukkhaṃ ariyasaccaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 54-57. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=31&A=1054&w=vadhฤn&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=31&A=1054&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=80&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3435              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]