ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa dasamasikkhāpadaṃ
     [253]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarena
upāsakena  saṅghaṃ  uddissa  vihāro  kārāpito hoti. So tassa vihārassa
mahe   ubhatosaṅghassa   akālacīvaraṃ  dātukāmo  hoti  .  tena  kho  pana
samayena   ubhatosaṅghassa   kaṭhinaṃ  atthataṃ  hoti  .  athakho  so  upāsako
saṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.
     {253.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  kaṭhinaṃ uddharituṃ evañca
pana  bhikkhave  kaṭhinaṃ  uddharitabbaṃ  .  byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo  suṇātu  me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ  saṅgho
kaṭhinaṃ  uddhareyya  .  esā  ñatti  .  suṇātu  me  bhante saṅgho saṅgho
kaṭhinaṃ  uddharati  .  yassāyasmato  khamati  kaṭhinassa  uddhāro  so  tuṇhassa
yassa  nakkhamati  so  bhāseyya  .  uddhataṃ  saṅghena  kaṭhinaṃ. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [254]  Athakho  so  upāsako  bhikkhunīsaṅghaṃ upasaṅkamitvā kaṭhinuddhāraṃ
yāci   .   thullanandā   bhikkhunī   cīvaraṃ   amhākaṃ  bhavissatīti  kaṭhinuddhāraṃ
paṭibāhi   .   athakho   so   upāsako  ujjhāyati  khīyati  vipāceti  kathaṃ
hi   nāma   bhikkhuniyo   amhākaṃ   kaṭhinuddhāraṃ  na  dassantīti  .  assosuṃ
Kho     bhikkhuniyo     tassa    upāsakassa    ujjhāyantassa    khīyantassa
vipācentassa  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   ayyā   thullanandā   dhammikaṃ
kaṭhinuddhāraṃ   paṭibāhissatīti   .pe.   saccaṃ   kira   bhikkhave   thullanandā
bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhatīti. Saccaṃ bhagavāti.
     {254.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   dhammikaṃ   kaṭhinuddhāraṃ   paṭibāhissati   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {254.2}   yā   pana   bhikkhunī   dhammikaṃ  kaṭhinuddhāraṃ  paṭibāheyya
pācittiyanti.
     [255]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  dhammiko  nāma  kaṭhinuddhāro
samaggo   bhikkhunīsaṅgho   sannipatitvā   uddharati   .  paṭibāheyyāti  kathaṃ
idaṃ kaṭhinaṃ uddhareyyāti paṭibāhati āpatti pācittiyassa.
     [256]      Dhammike     dhammikasaññā     paṭibāhati     āpatti
pācittiyassa   .   dhammike   vematikā  paṭibāhati  āpatti  dukkaṭassa .
Dhammike     adhammikasaññā     paṭibāhati    anāpatti    .    adhammike
dhammikasaññā   āpatti   dukkaṭassa   .   adhammike   vematikā   āpatti
dukkaṭassa. Adhammike adhammikasaññā anāpatti.
     [257]   Anāpatti   ānisaṃsaṃ   dassetvā  paṭibāhati  ummattikāya
Ādikammikāyāti.
                    Naggavaggo tatiyo.
                                 --------



             The Pali Tipitaka in Roman Character Volume 3 page 145-147. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=3&A=2906              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=3&A=2906              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=253&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11525              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11525              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]