ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

               Sattamo tissametteyyasuttaniddeso
     [224] Methunamanuyuttassa (iccāyasmā tisso metteyyo)
                      vighātaṃ brūhi mārisa
                      sutvāna tava sāsanaṃ
                      viveke sikkhisāmase 1-.
     [225]    Methunamanuyuttassāti    methunadhammo   nāma   yo   so
asaddhammo   gāmadhammo   vasaladhammo   duṭṭhullo   odakantiko   rahasso
dvayadvayasamāpatti    .   kiṃkāraṇā   vuccati   methunadhammo   .   ubhinnaṃ
rattānaṃ    sārattānaṃ    avassutānaṃ    pariyuṭṭhitānaṃ    pariyādinnacittānaṃ
ubhinnaṃ    sadisānaṃ    dhammoti    taṃkāraṇā    vuccati   methunadhammo  .
Yathā   ubho   kalahakārakā   methunakāti   vuccanti   ubho  bhaṇḍanakārakā
methunakāti   vuccanti   ubho   bhassakārakā   methunakāti   vuccanti  ubho
vivādakārakā   methunakāti   vuccanti   ubho   adhikaraṇakārakā  methunakāti
vuccanti    ubho    vādino   methunakāti   vuccanti   ubho   sallāpakā
methunakāti   vuccanti   evameva  ubhinnaṃ  rattānaṃ  sārattānaṃ  avassutānaṃ
pariyuṭṭhitānaṃ   pariyādinnacittānaṃ   ubhinnaṃ   sadisānaṃ   dhammoti   taṃkāraṇā
vuccati    methunadhammo   .   methunamanuyuttassāti   methunadhamme   yuttassa
payuttassa     āyuttassa     samāyuttassa     taccaritassa     tabbahulassa
taggarukassa     tanninnassa    tappoṇassa    tappabbhārassa    tadadhimuttassa
@Footnote: 1 Po. Ma. sikkhissāmase. sabbattha īdisameva.
Tadādhipateyyassāti methunamanuyuttassa.
     [226]   Iccāyasmā   tisso   metteyyoti   iccāti  padasandhi
padasaṃsaggo       padapāripūri       akkharasamavāyo      byañjanasiliṭṭhatā
padānupubbatāmetaṃ    iccāti    .    āyasmāti    piyavacanaṃ    garuvacanaṃ
sagāravavacanaṃ    sappatissavacanametaṃ    āyasmāti    .    tissoti   tassa
therassa   nāmaṃ   saṅkhā   samaññā   paññatti  vohāro  nāmaṃ  nāmakammaṃ
nāmadheyyaṃ   nirutti  byañjanaṃ  abhilāpo  .  metteyyoti  tassa  therassa
gottaṃ     saṅkhā     samaññā    paññatti    vohāroti    iccāyasmā
tisso metteyyo.
     [227]   Vighātaṃ   brūhi  mārisāti  vighātaṃ  upaghātaṃ  pīḷanaṃ  ghaṭṭanaṃ
upaddavaṃ    upasaggaṃ   brūhi   ācikkha   desehi   paññāpehi   paṭṭhapehi
vivara   vibhaja   uttānīkarohi   pakāsehi  .  mārisāti  piyavacanaṃ  garuvacanaṃ
sagāravavacanaṃ sampatissavacanametaṃ mārisāti vighātaṃ brūhi mārisa.
     [228]  Sutvāna  tava  sāsananti  tuyhaṃ  vacanaṃ byappathaṃ desanaṃ [1]-
anusiṭṭhiṃ   sutvā   suṇitvā   uggahitvā   upadhārayitvā   upalakkhayitvāti
sutvāna tava sāsanaṃ.
     [229]  Viveke  sikkhisāmaseti  vivekoti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {229.1}  Katamo  kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
@Footnote: 1 Ma. Yu. anusāsanaṃ. sabbattha īdisameva.
Palālapuñjaṃ  kāyena  ca  1-  vivitto  viharati  so  eko  gacchati eko
tiṭṭhati   eko   nisīdati  eko  seyyaṃ  kappeti  eko  gāmaṃ  piṇḍāya
pavisati  eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti
eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko.
     {229.2}  Katamo  cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ  vivittaṃ  hoti  dutiyaṃ  jhānaṃ  samāpannassa vitakkavicārehi cittaṃ vivittaṃ
hoti  tatiyaṃ  jhānaṃ  samāpannassa  pītiyā  cittaṃ  vivittaṃ  hoti  catutthaṃ jhānaṃ
samāpannassa    sukhadukkhehi    cittaṃ   vivittaṃ   hoti   ākāsānañcāyatanaṃ
samāpannassa     rūpasaññāya     paṭighasaññāya     nānattasaññāya    cittaṃ
vivittaṃ    hoti    viññāṇañcāyatanaṃ    samāpannassa   ākāsānañcāyatana-
saññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ    samāpannassa
viññāṇañcāyatanasaññāya      cittaṃ     vivittaṃ     hoti     nevasaññā-
nāsaññāyatanaṃ      samāpannassa      ākiñcaññāyatanasaññāya      cittaṃ
vivittaṃ  hoti  sotāpannassa  sakkāyadiṭṭhiyā  vicikicchāya sīlabbattaparāmāsā
diṭṭhānusayā  vicikicchānusayā  tadekaṭṭhehi  ca  kilesehi  cittaṃ vivittaṃ hoti
sakadāgāmissa   oḷārikā  kāmarāgasaññojanā  paṭighasaññojanā  oḷārikā
kāmarāgānusayā  paṭighānusayā   tadekaṭṭhehi  ca kilesehi cittaṃ vivittaṃ hoti
anāgāmissa      aṇusahagatā      kāmarāgasaññojanā     paṭighasaññojanā
@Footnote: 1 Ma. casaddo natthi.
Aṇusahagatā   kāmarāgānusayā   paṭighānusayā   tadekaṭṭhehi   ca  kilesehi
cittaṃ  vivittaṃ  hoti  arahato rūparāgā arūparāgā mānā uddhaccā avijjāya
mānānusayā   bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi  ca  kilesehi
bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko.
     {229.3}  Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā   ca   .   upadhiviveko   vuccati   amataṃ  nibbānaṃ  yo  so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ ayaṃ upadhiviveko.
     {229.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  1- nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {229.5}  Viveke  sikkhisāmaseti  so thero pakatiyā sikkhitasikkho
apica  dhammadesanaṃ  [2]-  yācanto  evamāha  viveke  sikkhisāmaseti .
Tenāha thero tisso metteyyo
                 methunamanuyuttassa (iccāyasmā tisso metteyyo)
                 vighātaṃ brūhi mārisa
                 sutvāna tava sāsanaṃ
                 viveke sikkhisāmaseti.
@Footnote: 1 Ma. vivekaṭṭhakāyānaṃ .  2 Po. Ma. upādāya dhammadesanaṃ sāvento.
     [230] Methunamanuyuttassa (metteyyāti bhagavā)
                      mussate vāpi sāsanaṃ
                      micchā ca paṭipajjati
                      etaṃ tasmiṃ anāriyaṃ.
     [231]  Methunamanuyuttassāti  methunadhammo  nāma  yo so asaddhammo
gāmadhammo  vasaladhammo  duṭṭhullo  odakantiko rahasso dvayadvayasamāpatti.
Kiṃkāraṇā    vuccati    methunadhammo   .   ubhinnaṃ   rattānaṃ   sārattānaṃ
avassutānaṃ     pariyuṭṭhitānaṃ     pariyādinnacittānaṃ     ubhinnaṃ    sadisānaṃ
dhammoti   taṃkāraṇā   vuccati   methunadhammo  .  yathā  ubho  kalahakārakā
methunakāti    vuccanti    ubho    bhaṇḍanakārakā    methunakāti   vuccanti
ubho   bhassakārakā  methunakāti  vuccanti  ubho  vivādakārakā  methunakāti
vuccanti   ubho   adhikaraṇakārakā   methunakāti   vuccanti   ubho  vādino
methunakāti   vuccanti   ubho   sallāpakā  methunakāti  vuccanti  evameva
ubhinnaṃ   rattānaṃ   sārattānaṃ  avassutānaṃ  pariyuṭṭhitānaṃ  pariyādinnacittānaṃ
ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo.
     {231.1}   Methunamanuyuttassāti   methunadhamme  yuttassa  payuttassa
āyuttassa   samāyuttassa   taccaritassa  tabbahulassa  taggarukassa  tanninnassa
tappoṇassa      tappabbhārassa      tadadhimuttassa      tadādhipateyyassāti
methunamanuyuttassa    .    metteyyāti   bhagavā   taṃ   theraṃ   gottena
ālapati   .   bhagavāti  gāravādhivacanaṃ  .  apica  bhaggarāgoti  bhagavā .
Bhaggadosoti  bhagavā  .  bhaggamohoti  bhagavā  .  bhaggamānoti  bhagavā .
Bhaggadiṭṭhīti    bhagavā    .   bhaggakaṇṭakoti   bhagavā   .   bhaggakilesoti
bhagavā  .  bhaji  vibhaji  paṭivibhaji  dhammaratananti  bhagavā . Bhavānaṃ antakaroti
bhagavā  .  bhāvitakāyoti  bhagavā  .  bhāvitasīlo bhāvitacitto bhāvitapaññoti
bhagavā   .   bhaji   vā   bhagavā  araññavanapatthāni  pantāni  senāsanāni
appasaddāni    appanigghosāni   vijanavātāni   manussarāhaseyyakāni   1-
paṭisallānasārūpānīti   bhagavā   .   bhāgī   vā   bhagavā  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti    bhagavā    .    bhāgī   vā
bhagavā    attharasassa   dhammarasassa   vimuttirasassa   adhisīlassa   adhicittassa
adhipaññāyāti bhagavā.
     {231.2}  Bhāgī  vā  bhagavā  catunnaṃ  jhānānaṃ catunnaṃ appamaññānaṃ
catunnaṃ  arūpasamāpattīnanti  bhagavā  .  bhāgī  vā bhagavā aṭṭhannaṃ vimokkhānaṃ
aṭṭhannaṃ   abhibhāyatanānaṃ   navannaṃ   anupubbavihārasamāpattīnanti   bhagavā .
Bhāgī   vā   bhagavā   dasannaṃ   saññābhāvanānaṃ   dasannaṃ   kasiṇasamāpattīnaṃ
ānāpānassatisamādhissa   asubhasamāpattiyāti  bhagavā  .  bhāgī  vā  bhagavā
catunnaṃ   satipaṭṭhānānaṃ   catunnaṃ   sammappadhānānaṃ   catunnaṃ   iddhippādānaṃ
pañcannaṃ     indriyānaṃ    pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ
ariyassa   aṭṭhaṅgikassa  maggassāti  bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ
tathāgatabalānaṃ    catunnaṃ    vesārajjānaṃ    catunnaṃ   paṭisambhidānaṃ   channaṃ
abhiññānaṃ   channaṃ   buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ  nāmaṃ
@Footnote: 1 Ma. manussarāhasseyyakāni.
Mātarā   kataṃ   na  pitarā  kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na
mittāmaccehi   kataṃ   na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi
kataṃ   na   devatāhi  kataṃ  vimokkhantikametaṃ  buddhānaṃ  bhagavantānaṃ  bodhiyā
mūle    saha    sabbaññutañāṇassa    1-   paṭilābhā   sacchikā   paññatti
yadidaṃ bhagavāti metteyyāti bhagavā.
     [232]  Mussate  vāpi  sāsananti  dvīhi  kāraṇehi  sāsanaṃ  mussati
pariyattisāsanampi mussati paṭipattisāsanampi mussati.
     {232.1}  Katamaṃ  pariyattisāsanaṃ  .  yaṃ tassa pariyāpuṭaṃ suttaṃ geyyaṃ
veyyākaraṇaṃ   gāthā   udānaṃ   itivuttakaṃ   jātakaṃ   abbhūtadhammaṃ  vedallaṃ
idaṃ  pariyattisāsanaṃ  .  tampi  mussati  [2]-  parimussati  paribāhiro hotīti
evampi mussate vāpi sāsanaṃ.
     {232.2}  Katamaṃ  paṭipattisāsanaṃ  .  sammāpaṭipadā  anulomapaṭipadā
apaccanīkapaṭipadā      anvatthapaṭipadā      dhammānudhammapaṭipadā     sīlesu
paripūrikāritā     indriyesu     guttadvāratā    bhojane    mattaññutā
jāgariyānuyogo    satisampajaññaṃ    cattāro    satipaṭṭhānā    cattāro
sammappadhānā    cattāro   iddhippādā   pañcindriyāni   pañca   balāni
satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo  idaṃ  paṭipattisāsanaṃ .
Tampi   mussati   parimussati   paribāhiro   hotīti  evampi  mussate  vāpi
sāsanaṃ.
     [233]    Micchā   ca   paṭipajjatīti   pāṇampi   hanati   adinnampi
@Footnote: 1 Ma. Yu. sabbaññutaññāṇassa.
@2 Ma. sammussati pamussati sampamussati paribāhiro .... sabbattha īdisameva.
Ādiyati     sandhimpi    chindati    nillopampi    harati    ekāgārikampi
karoti    paripanthepi    tiṭṭhati    paradārampi   gacchati   musāpi   bhaṇatīti
micchā ca paṭipajjati.
     [234]  Etaṃ  tasmiṃ  anāriyanti  etaṃ  tasmiṃ  puggale anariyadhammo
bāladhammo     mūḷhadhammo    añāṇadhammo    amarāvikkhepadhammo    yadidaṃ
micchā paṭipadāti etaṃ tasmiṃ anāriyaṃ. Tenāha bhagavā
                      methunamanuyuttassa (metteyyāti bhagavā)
                      mussate vāpi sāsanaṃ
                      micchā ca paṭipajjati
                      etaṃ tasmiṃ anāriyanti.
     [235] Eko pubbe caritvāna
                      methunaṃ yo nisevati
                      yānaṃ bhantaṃva taṃ loke
                      hīnamāhu puthujjanaṃ.
     [236]  Eko  pubbe  caritvānāti  dvīhi  kāraṇehi eko pubbe
caritvāna pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.
     {236.1}  Kathaṃ  pabbajjāsaṅkhātena eko pubbe caritvāna. Sabbaṃ
gharāvāsapalibodhaṃ    chinditvā   puttadārapalibodhaṃ   chinditvā   ñātipalibodhaṃ
chinditvā    mittāmaccapalibodhaṃ    chinditvā    sannidhipalibodhaṃ    chinditvā
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
Anagāriyaṃ   pabbajitvā   ākiñcanabhāvaṃ   upagantvā  eko  carati  viharati
iriyati   vattati   pāleti   yapeti   yāpeti   evaṃ  pabbajjāsaṅkhātena
eko pubbe caritvāna.
     {236.2}  Kathaṃ  gaṇāvavassaggaṭṭhena  eko pubbe caritvāna. So
evaṃ   pabbajito  samāno  eko  araññavanapatthāni  pantāni  senāsanāni
paṭisevati   appasaddāni  appanigghosāni  vijanavātāni  manussarāhaseyyakāni
paṭisallānasārūpāni  .  so  eko  gacchati  eko  tiṭṭhati  eko nisīdati
eko  seyyaṃ  kappeti  eko  gāmaṃ  piṇḍāya  pavisati  eko  paṭikkamati
eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti  eko carati viharati iriyati
vattati  pāleti  yapeti  yāpeti  evaṃ  gaṇāvavassaggaṭṭhena  eko pubbe
caritvāna.
     [237]  Methunaṃ  yo  nisevatīti methunadhammo nāma yo so asaddhammo
.pe.  taṃkāraṇā  vuccati  methunadhammo . Methunaṃ yo nisevatīti so aparena
samayena    buddhaṃ    dhammaṃ   saṅghaṃ   sikkhaṃ   paccakkhāya   hīnāyāvattitvā
methunadhammaṃ sevati nisevati saṃsevati paṭisevatīti methunaṃ yo nisevati.
     [238]   Yānaṃ  bhantaṃva  taṃ  loketi  yānanti  hatthiyānaṃ  assayānaṃ
goyānaṃ   ajayānaṃ   meṇḍakayānaṃ   oṭṭhayānaṃ   kharayānaṃ   bhantaṃ   adantaṃ
akāritaṃ    avinītaṃ    uppathaṃ    gaṇhāti    visamaṃ   khāṇumpi   pāsāṇampi
abhirūhati   yānampi   ārohakampi  bhañjati  papātepi  papatati  .  yathā  taṃ
Bhantaṃ   yānaṃ   adantaṃ   akāritaṃ   avinītaṃ   uppathaṃ   gaṇhāti   evameva
so    vibbhantako    bhantayānapaṭibhāgo    uppathaṃ   gaṇhāti   micchādiṭṭhiṃ
gaṇhāti   .pe.   micchāsamādhiṃ   gaṇhāti   .   yathā   taṃ  bhantaṃ  yānaṃ
adantaṃ   akāritaṃ   avinītaṃ  visamaṃ  khāṇumpi  pāsāṇampi  abhirūhati  evameva
so   vibbhantako   bhantayānapaṭibhāgo   visamaṃ   kāyakammaṃ   abhirūhati  visamaṃ
vacīkammaṃ    abhirūhati    visamaṃ   manokammaṃ   abhirūhati   visamaṃ   pāṇātipātaṃ
abhirūhati    visamaṃ    adinnādānaṃ    abhirūhati    visamaṃ   kāmesumicchācāraṃ
abhirūhati    visamaṃ   musāvādaṃ   abhirūhati   visamaṃ   pisuṇaṃ   vācaṃ   abhirūhati
visamaṃ    pharusaṃ   vācaṃ   abhirūhati   visamaṃ   samphappalāpaṃ   abhirūhati   visamaṃ
abhijjhaṃ    abhirūhati    visamaṃ    byāpādaṃ    abhirūhati   visamaṃ   micchādiṭṭhiṃ
abhirūhati   visame   saṅkhāre   abhirūhati  visame  pañca  kāmaguṇe  abhirūhati
visame nīvaraṇe abhirūhati.
     {238.1}  Yathā  taṃ  bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ ārohakampi
bhañjati   evameva   so   vibbhantako  bhantayānapaṭibhāgo  niraye  attānaṃ
bhañjati   tiracchānayoniyā   attānaṃ   bhañjati  pittivisaye  attānaṃ  bhañjati
manussaloke  attānaṃ  bhañjati  devaloke  attānaṃ  bhañjati. Yathā taṃ bhantaṃ
yānaṃ  adantaṃ  akāritaṃ  avinītaṃ  papātepi  papatati  evameva so vibbhantako
bhantayānapaṭibhāgo   jātipapātamhipi   1-   papatati  jarāpapātamhipi  papatati
byādhipapātamhipi    papatati    maraṇapapātamhipi   papatati   sokaparidevadukkha-
domanassupāyāsapapātamhipi   papatati   .   loketi   apāyaloke  .pe.
@Footnote: 1 Ma. jāti ... jarā ... byādhi ... maraṇa ... sokaparidevadukkhadomanassupāyāsapapātampi.
Manussaloketi yānaṃ bhantaṃva taṃ loke.
     [239]  Hīnamāhu  puthujjananti  puthujjanāti  kenatthena  puthujjanā .
Puthu   kilese   janentīti   puthujjanā   .   puthu   avihatasakkāyadiṭṭhikāti
puthujjanā   .   puthu   satthārānaṃ   mukhullokikāti   puthujjanā   .   puthu
sabbagatīhi    āvuṭāti    puthujjanā   .   puthu   nānābhisaṅkhārehi   1-
abhisaṅkharontīti  puthujjanā  .  puthu  nānāoghehi  vuyhantīti  puthujjanā .
Puthu   nānāsantāpehi   santappantīti  puthujjanā  .  puthu  nānāpariḷāhehi
paridayhantīti    puthujjanā    .    puthu    pañcasu    kāmaguṇesu   rattā
giddhā   gadhitā   mucchitā   ajjhopannā   laggā   laggitā   palibuddhāti
puthujjanā   .   puthu   pañcahi   nīvaraṇehi  āvuṭā  nivuṭā  ophuṭā  2-
pihitā   paṭicchannā   paṭikujjitāti   puthujjanā   .   hīnamāhu  puthujjananti
puthujjanaṃ   hīnaṃ   nihīnaṃ   omakaṃ  lāmakaṃ  jatukkaṃ  3-  parittanti  evamāhu
evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti  evaṃ  dīpayanti  evaṃ voharantīti
hīnamāhu puthujjanaṃ. Tenāha bhagavā
              eko pubbe caritvāna       methunaṃ yo nisevati
              yānaṃ bhantaṃva taṃ loke         hīnamāhu puthujjananti.
     [240] Yaso kittī ca yā pubbe     hāyate vāpi tassa sā
              etampi disvā sikkhetha      methunaṃ vippahātave.
     [241]  Yaso  kittī  ca  yā  pubbe  hāyate  vāpi  tassa  sāti
katamo   yaso   .   idhekacco   pubbe   samaṇabhāve   sakkato   hoti
@Footnote: 1 Ma. nānābhisaṅkhāre .  2 Ma. ovuṭā .  3 Ma. chatukkaṃ.
Garukato    mānito    pūjito   apacito   lābhī   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    ayaṃ   yaso   .   katamā   kitti  .
Idhekacco    pubbe    samaṇabhāve    kittivaṇṇakato    hoti    paṇḍito
viyatto   medhāvī   bahussuto   cittakathī   kalyāṇapaṭibhāṇo   suttantikoti
vā   vinayadharoti  vā  dhammakathikoti  vā  āraññikoti  vā  piṇḍapātikoti
vā  paṃsukūlikoti  vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti
vā  nesajjikoti  vā  yathāsanthatikoti  vā  paṭhamassa  jhānassa  lābhīti vā
dutiyassa   jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti  vā  catutthassa
jhānassa    lābhīti    vā   ākāsānañcāyatanasamāpattiyā   lābhīti   vā
viññāṇañcāyatanasamāpattiyā      lābhīti      vā      ākiñcaññāyatana-
samāpattiyā      lābhīti     vā     nevasaññānāsaññāyatanasamāpattiyā
lābhīti  vā  ayaṃ  kitti  1-. Yaso kittī ca yā pubbe hāyate vāpi tassa
sāti   tassa   aparena   samayena   buddhaṃ  dhammaṃ  saṅghaṃ  sikkhaṃ  paccakkhāya
hīnāyāvattassa  so  ca  yaso  sā  ca  kitti  hāyati  parihāyati  paridhaṃsati
paripatati  antaradhāyati  vippalujjatīti  yaso  kittī  ca  yā  pubbe  hāyate
vāpi tassa sā.
     [242]   Etampi  disvā  sikkhetha  methunaṃ  vippahātaveti  etanti
pubbe   samaṇabhāve   yaso  ca  kitti  ca  aparabhāge  buddhaṃ  dhammaṃ  saṅghaṃ
sikkhaṃ    paccakkhāya   hīnāyāvattassa   ayaso   ca   akitti   ca   etaṃ
@Footnote: 1 Ma. kittīti.
Sampattivipattiṃ    disvā   passitvā   tulayitvā   tīrayitvā   vibhāvayitvā
vibhūtaṃ    katvāti   etampi   disvā   .   sikkhethāti   tisso   sikkhā
adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
     {242.1}   Katamā   adhisīlasikkhā   .  idha  bhikkhu  sīlavā  hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu    bhayadassāvī    samādāya    sikkhati    sikkhāpadesu    khuddako
sīlakkhandho   mahanto   sīlakkhandho   sīlaṃ   patiṭṭhā   ādi  caraṇaṃ  saṃyamo
saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā.
     {242.2}  Katamā  adhicittasikkhā  .  idha  bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā.
     {242.3}  Katamā  adhipaññāsikkhā  .  idha  bhikkhu  paññavā  hoti
udayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā   so   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti  ayaṃ
dukkhasamudayoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ
pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti
ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ
pajānāti  ayaṃ  āsavanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  āsavanirodhagāminī
Paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā.
     {242.4}  Methunanti  methunadhammo  nāma yo so asaddhammo .pe.
Taṃkāraṇā   vuccati   methunadhammo   .   etampi  disvā  sikkhetha  methunaṃ
vippahātaveti    methunadhammassa    pahānāya    vūpasamāya    paṭinissaggāya
paṭippassaddhiyā     adhisīlampi     sikkheyya     adhicittampi     sikkheyya
adhipaññampi  sikkheyya  .  imā  tisso  sikkhā 1- āvajjento sikkheyya
jānanto   sikkheyya   passanto   sikkheyya   paccavekkhanto   sikkheyya
cittaṃ    adhiṭṭhahanto    sikkheyya    saddhāya    adhimuccanto   sikkheyya
viriyaṃ   paggaṇhanto   sikkheyya   satiṃ   upaṭṭhapento   sikkheyya   cittaṃ
samādahanto    sikkheyya   paññāya   pajānanto   sikkheyya   abhiññeyyaṃ
abhijānanto   sikkheyya   pariññeyyaṃ   parijānanto   sikkheyya  pahātabbaṃ
pajahanto   sikkheyya   bhāvetabbaṃ   bhāvento   sikkheyya   sacchikātabbaṃ
sacchikaronto     sikkheyya     ācareyya     samācareyya    samādāya
vatteyyāti    etampi    disvā   sikkhetha   methunaṃ   vippahātave  .
Tenāha bhagavā
         yaso kittī ca yā pubbe         hāyate vāpi tassa sā
         etampi disvā sikkhetha          methunaṃ vippahātaveti.
     [243] Saṅkappehi pareto so      kapaṇo viya jhāyati
               sutvā paresaṃ nigghosaṃ      maṅku hoti tathāvidho.
@Footnote: 1 Ma. sikkhāyo.
     [244]  Saṅkappehi  pareto  so kapaṇo viya jhāyatīti kāmasaṅkappena
byāpādasaṅkappena      vihiṃsāsaṅkappena      diṭṭhisaṅkappena     phuṭṭho
pareto  samohito  samannāgato  [1]-  kapaṇo  viya  mando  viya momūho
viya   jhāyati   pajjhāyati   nijjhāyati   avajjhāyati  2-  .  yathā  ulūko
rukkhasākhāyaṃ    mūsikaṃ   gamayamāno   3-   jhāyati   pajjhāyati   nijjhāyati
avajjhāyati   4-  yathā  kotthu  nadītīre  macche  gamayamāno  5-  jhāyati
pajjhāyati   nijjhāyati  avajjhāyati  6-  yathā  vilāro  sandhisamalasapaṅkatīre
mūsikaṃ    gamayamāno   jhāyati   pajjhāyati   nijjhāyati   avajjhāyati   yathā
gadrabho     vahacchinno     sandhisamalasapaṅkatīre     jhāyati     pajjhāyati
nijjhāyati    avajjhāyati    evameva   so   vibbhantako   kāmasaṅkappena
byāpādasaṅkappena      vihiṃsāsaṅkappena      diṭṭhisaṅkappena     phuṭṭho
pareto   samohito  samannāgato  kapaṇo  viya  mando  viya  momūho  viya
jhāyati    pajjhāyati    nijjhāyati    avajjhāyatīti    saṅkappehi   pareto
so kapaṇo viya jhāyati.
     [245]  Sutvā  paresaṃ  nigghosaṃ  maṅku  hoti  tathāvidhoti paresanti
upajjhāyakā  7-  vā  ācariyakā  vā samānupajjhāyakā vā samānācariyakā
vā  mittā  vā  sandiṭṭhā  vā  sambhattā  vā  sahāyā  vā  codenti
tassa  te  kho  āvuso  alābhā  tassa  te  dulladdhaṃ  yaṃ  tvaṃ  evarūpaṃ
uḷāraṃ   satthāraṃ   labhitvā   evaṃ   svākkhāte  dhammavinaye  pabbajitvā
evarūpaṃ     ariyagaṇaṃ     labhitvā    hīnassa    methunadhammassa    kāraṇā
@Footnote: 1 Ma. Yu. pihito. 2-4-6 Ma. apajjhāyati. 3-5 Ma. Yu. magayamāno.
@7 Ma. upajjhāyā vā ācariyā vā.
Buddhaṃ    dhammaṃ    saṅghaṃ    sikkhaṃ   paccakkhāya   hīnāyāvattosi   saddhāpi
nāma   te   nāhosi   kusalesu   dhammesu   hiripi   nāma  te  nāhosi
kusalesu   dhammesu   ottappampi   nāma  te  nāhosi  kusalesu  dhammesu
viriyampi   nāma   te   nāhosi   kusalesu   dhammesu   satipi  nāma  te
nāhosi   kusalesu   dhammesu   paññāpi   nāma   te   nāhosi  kusalesu
dhammesūti   tesaṃ   vacanaṃ   byappathaṃ   desanaṃ   anusiṭṭhiṃ   sutvā  suṇitvā
uggahetvā    upadhārayitvā    upalakkhayitvā    maṅku    hoti   pīḷito
ghaṭṭito   byatthito   1-   domanassito  hoti  .  tathāvidhoti  tathāvidho
tādiso   tassaṇṭhito   tappakāro   tappaṭibhāgo   yo  so  vibbhantakoti
sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. Tenāha bhagavā
              saṅkappehi pareto so        kapaṇo viya jhāyati
              sutvā paresaṃ nigghosaṃ        maṅku hoti tathāvidhoti.
     [246] Atha satthāni kurute            paravādehi codito
              esa khvassa mahāgedho       mosavajjaṃ pagāhati.
     [247]   Atha   satthāni   kurute   paravādehi   coditoti  athāti
padasandhi    padasaṃsaggo    padapāripūri    akkharasamavāyo   byañjanasiliṭṭhatā
padānupubbatāmetaṃ   2-   athāti   .  satthānīti  tīṇi  satthāni  kāyasatthaṃ
vacīsatthaṃ    manosatthaṃ    .    tividhaṃ   kāyaduccaritaṃ   kāyasatthaṃ   catubbidhaṃ
vacīduccaritaṃ   vacīsatthaṃ   tividhaṃ   manoduccaritaṃ   manosatthaṃ   .   paravādehi
coditoti   upajjhāyakehi   vā  ācariyakehi  vā  samānupajjhāyakehi  vā
@Footnote: 1 Ma. byādhito .  2 Ma. ...petaṃ.
Samānācariyakehi   vā   mittehi   vā  sandiṭṭhehi  vā  sambhattehi  vā
sahāyehi   vā   codito   sampajānamusā   bhāsati  abhirato  ahaṃ  bhante
ahosiṃ   pabbajjāya   mātā   me   posetabbā   tenamhi   vibbhantoti
bhaṇati   pitā   me   posetabbo   tenamhi   vibbhantoti   bhaṇati  bhātā
me   posetabbo   bhaginī   me   posetabbā  putto  me  posetabbo
dhītā   me   posetabbā   mittā   me   posetabbā   amaccā   me
posetabbā   ñātakā   me   posetabbā  sālohitā  me  posetabbā
tenamhi   vibbhantoti   bhaṇati   vacīsatthaṃ  karoti  [1]-  janeti  sañjaneti
nibbatteti    abhinibbattetīti    atha    satthāni    kurute    paravādehi
codito.
     [248]  Esa  khvassa  mahāgedhoti  eso  kho  assa  mahāgedho
mahāvanaṃ   mahāgahanaṃ   mahākantāro   mahāvisamo   mahākuṭilo  mahāpaṅko
mahāpalipo    mahāpalibodho    mahābandhanaṃ    yadidaṃ   sampajānamusāvādoti
esa khvassa mahāgedho.
     [249]   Mosavajjaṃ   pagāhatīti   mosavajjaṃ  vuccati  musāvādo .
Idhekacco    sabhaggato    vā   parisaggato   vā   ñātimajjhagato   vā
pūgamajjhagato   vā  rājakulamajjhagato  vā  abhinīto  sakkhipuṭṭho  ehi  2-
bho   purisa   yaṃ   jānāsi   taṃ   vadehīti   .  so  ajānaṃ  vā  āha
jānāmīti    jānaṃ   vā   āha   na   jānāmīti   apassaṃ   vā   āha
passāmīti   passaṃ   vā   āha   na   passāmīti   iti   attahetu   vā
@Footnote: 1 Ma. Yu. saṅkaroti .  2 Po. Ma. ehambho.
Parahetu   vā   āmisakiñcikkhahetu   vā   sampajānamusā  bhāsati  .  idaṃ
vuccati   mosavajjaṃ   .  apica  tīhākārehi  musāvādo  hoti  pubbevassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā  bhaṇitanti  imehi  tīhākārehi  musāvādo  hoti .
Apica    catūhākārehi   [1]-   pañcahākārehi   .   chahākārehi  .
Sattahākārehi    .    aṭṭhahākārehi   musāvādo   hoti   pubbevassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā   bhaṇitanti   vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya
ruciṃ   vinidhāya   saññaṃ  vinidhāya  bhāvaṃ  imehi  aṭṭhahākārehi  musāvādo
hoti  .  mosavajjaṃ  pagāhatīti  mosavajjaṃ  pagāhati  ogāhati  ajjhogāhati
pavisatīti mosavajjaṃ pagāhati. Tenāha bhagavā
               atha satthāni kurute          paravādehi codito
               esa khvassa mahāgedho      mosavajjaṃ pagāhatīti.
     [250] Paṇḍitoti samaññāto    ekacariyaṃ adhiṭṭhito
               athāpi methune yutto       mandova parikissati.
     [251]   Paṇḍitoti   samaññātoti   idhekacco  pubbe  samaṇabhāve
kittivaṇṇakato   hoti   paṇḍito   viyatto   medhāvī   bahussuto  cittakathī
kalyāṇapaṭibhāṇo    suttantikoti    vā   vinayadharoti   vā   dhammakathikoti
vā       .pe.       nevasaññānāsaññāyatanasamāpattiyā       lābhīti
@Footnote: 1 Po. Ma. musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā
@bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ imehi catūhākārehi
@musāvādo hoti. apica ....
Vā    evaṃ    ñāto    hoti    saññāto    samaññātoti   paṇḍitoti
samaññāto.
     [252]  Ekacariyaṃ  adhiṭṭhitoti  dvīhi  kāraṇehi  ekacariyaṃ adhiṭṭhito
pabbajjāsaṅkhātena     vā     gaṇāvavassaggaṭṭhena    vā    .    kathaṃ
pabbajjāsaṅkhātena   ekacariyaṃ   adhiṭṭhito   .   sabbaṃ   gharāvāsapalibodhaṃ
chinditvā   .pe.   evaṃ   pabbajjāsaṅkhātena   ekacariyaṃ  adhiṭṭhito .
Kathaṃ   gaṇāvavassaggaṭṭhena   ekacariyaṃ  adhiṭṭhito  .  so  evaṃ  pabbajito
samāno     eko     araññavanapatthāni     pantāni    .pe.    evaṃ
gaṇāvavassaggaṭṭhena ekacariyaṃ adhiṭṭhitoti ekacariyaṃ adhiṭṭhito.
     [253]   Athāpi   methune  yuttoti  methunadhammo  nāma  yo  so
asaddhammo    .pe.    taṃkāraṇā    vuccati   methunadhammo   .   athāpi
methune   yuttoti   so   aparena   samayena   buddhaṃ  dhammaṃ  saṅghaṃ  sikkhaṃ
paccakkhāya     hīnāyāvattitvā     methunadhamme     yutto     payutto
āyutto samāyuttoti athāpi methune yutto.
     [254]   Mandova   parikissatīti  kapaṇo  viya  momūho  viya  kissati
parikissati     parikilissati     pāṇampi     hanati    adinnampi    ādiyati
sandhimpi     chindati     nillopampi    harati    ekāgārikampi    karoti
paripanthepi    tiṭṭhati    paradārampi    gacchati   musāpi   bhaṇati   evampi
kissati   parikissati   parikilissati   .  tamenaṃ  rājāno  gahetvā  vividhā
kammakāraṇā    kārenti    kasāhipi   tāḷenti   vettehipi   tāḷenti
Aḍḍhadaṇḍakehipi    tāḷenti    hatthampi    chindanti    pādampi   chindanti
hatthapādampi     chindanti     kaṇṇampi    chindanti    nāsampi    chindanti
kaṇṇanāsampi     chindanti     vilaṅgathālikampi    karonti    saṅkhamuṇḍikampi
karonti   rāhumukhampi   karonti   jotimālikampi  karonti  hatthapajjotikampi
karonti      erakavattikampi     karonti     cirakavāsikampi     karonti
eṇeyyakampi     karonti     baḷisamaṃsikampi     karonti     kahāpaṇakampi
karonti        khārāpatacchikampi        karonti       palighaparivattikampi
karonti    palālapīṭhakampi    karonti    tattenapi   telena   osiñcanti
sunakhehipi    khādāpenti    jīvantampi    sūle    uttāsenti   asināpi
sīsaṃ chindanti evampi kissati parikissati parikilissati.
     {254.1}    Athavā    kāmataṇhāya   abhibhūto   pariyādinnacitto
bhoge     pariyesanto    nāvāya    mahāsamuddaṃ    pakkhandati    sītassa
purakkhato      uṇhassa     purakkhato     ḍaṃsamakasavātātapasiriṃsapasamphassehi
rissamāno   1-   khuppipāsāya   pīḷiyamāno   2-   gumabaṃ   3-  gacchati
takkolaṃ   gacchati   takkasilaṃ   gacchati   kālamukhaṃ  gacchati  maraṇapāraṃ  gacchati
vesuṅgaṃ  gacchati  verāpathaṃ  gacchati  javaṃ  gacchati  kamaliṃ 4- gacchati vaṅkaṃ 5-
gacchati   eḷavaddanaṃ   6-   gacchati   suvaṇṇakūṭaṃ  gacchati  suvaṇṇabhūmiṃ  gacchati
tambapaṇṇiṃ  gacchati  suppāraṃ  gacchati  bharukaṃ  7-  gacchati  suraddhaṃ  8- gacchati
aṅgaṇekaṃ  9-  gacchati  gaṅgaṇaṃ  10-  gacchati  paramagaṅgaṇaṃ 11- gacchati yonaṃ
@Footnote: 1 Ma. piḷiyamāno. 2 Ma. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. Yu. tamaliṃ.
@5 Ma. vaṅgaṃ. 6 Ma. veḷabandhanaṃ. 7 Ma. bhārukacchaṃ. 8 Ma. suraṭṭhaṃ. 9 Ma.
@bhaṅgalokaṃ. 10 Ma. bhaṅgaṇaṃ. 11 Ma. saramataṃ gaṇaṃ.
Gacchati   pinaṃ   1-   gacchati   allasandaṃ  2-  gacchati  marukantāraṃ  gacchati
jaṇṇupathaṃ    gacchati    ajapathaṃ    gacchati    meṇḍapathaṃ    gacchati   saṅkupathaṃ
gacchati   chattapathaṃ   gacchati   vaṃsapathaṃ   gacchati   sakuṇapathaṃ   gacchati  mūsikapathaṃ
gacchati   daripathaṃ   gacchati  vettādhāraṃ  gacchati  evampi  kissati  parikissati
parikilissati   .  pariyesanto  3-  na  labhati  alābhamūlakampi  dukkhadomanassaṃ
paṭisaṃvedeti  evampi  kissati  parikissati  parikilissati  .  pariyesanto  4-
labhati   laddhā  5-  ca  ārakkhamūlakampi  dukkhadomanassaṃ  paṭisaṃvedeti  kinti
me  bhoge  neva  rājāno  hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na
udakaṃ   vaheyya  na  appiyā  dāyādā  hareyyunti  tassa  evaṃ  rakkhato
gopayato    [6]-    bhogā    vippalujjanti   [7]-   vippayogamūlakampi
dukkhadomanassaṃ  paṭisaṃvedeti  evampi  kissati  parikissati  parikilissatīti [8]-
mandova parikissati. Tenāha bhagavā
              paṇḍitoti samaññāto    ekacariyaṃ adhiṭṭhito
              athāpi methune yutto        mandova parikissatīti.
     [255] Etamādīnavaṃ ñatvā          muni pubbāpare idha
              ekacariyaṃ daḷhaṃ kayirā        na nisevetha methunaṃ.
     [256]   Etamādīnavaṃ   ñatvā   muni  pubbāpare  idhāti  etanti
pubbe   samaṇabhāve   yaso   ca   kitti   ca   aparabhāge   buddhaṃ  dhammaṃ
@Footnote: 1 Ma. Yu. paramayonaṃ. 2 Ma. vinakaṃ mūlapadaṃ. 3 Ma. gavesanto na vindati.
@4 Ma. gavesanto. 5 Ma. laddhāpi. 6 Ma. Yu. te. 7 Ma. Yu. so.
@8 Po. Ma. sacāpi methune yutto.
Saṅghaṃ    sikkhaṃ   paccakkhāya   hīnāyāvattassa   ayaso   ca   akitti   ca
etaṃ     sampattivipattiṃ    ñatvā    jānitvā    tulayitvā    tīrayitvā
vibhāvayitvā   vibhūtaṃ   katvā  .  munīti  monaṃ  vuccati  ñāṇaṃ  yā  paññā
pajānanā   .pe.   saṅgajālamaticca   so   muni   .   idhāti   imissā
diṭṭhiyā    imissā    khantiyā    imissā   ruciyā   imasmiṃ   ādāye
imasmiṃ   dhamme   imasmiṃ   vinaye   imasmiṃ  dhammavinaye  imasmiṃ  pāvacane
imasmiṃ    brahmacariye    imasmiṃ    satthusāsane    imasmiṃ    attabhāve
imasmiṃ manussaloketi etamādīnavaṃ ñatvā muni pubbāpare idha.
     [257]  Ekacariyaṃ  daḷhaṃ  kayirāti  dvīhi  kāraṇehi  ekacariyaṃ daḷhaṃ
kareyya pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.
     {257.1}  Kathaṃ  pabbajjāsaṅkhātena  ekacariyaṃ  daḷhaṃ  kareyya .
Sabbaṃ     gharāvāsapalibodhaṃ     chinditvā    puttadārapalibodhaṃ    chinditvā
ñātipalibodhaṃ    chinditvā    mittāmaccapalibodhaṃ   chinditvā   sannidhipalibodhaṃ
chinditvā   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajitvā   ākiñcanabhāvaṃ   upagantvā   eko
careyya  vihareyya  iriyeyya  vatteyya  pāleyya  yapeyya yāpeyya evaṃ
pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya.
     {257.2} Kathaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya. So evaṃ
pabbajito  samāno  eko araññavanapatthāni pantāni senāsanāni paṭiseveyya
appasaddāni     appanigghosāni     vijanavātāni     manussarāhaseyyakāni
Paṭisallānasārūpāni   .  so  eko  gaccheyya  eko  tiṭṭheyya  eko
nisīdeyya  eko  seyyaṃ  kappeyya  eko  gāmaṃ piṇḍāya paviseyya eko
paṭikkameyya   eko  raho  nisīdeyya  eko  caṅkamaṃ  adhiṭṭheyya  eko
careyya  vihareyya  iriyeyya  vatteyya  pāleyya  yapeyya yāpeyya evaṃ
gaṇāvavassaggaṭṭhena   ekacariyaṃ   daḷhaṃ  kareyya  1-  .  ekacariyaṃ  daḷhaṃ
kareyya   thiraṃ   kareyya  daḷhasamādāno  assa  avaṭṭhitasamādāno  [2]-
kusalesu dhammesūti ekacariyaṃ daḷhaṃ kayirā.
     [258]  Na  nisevetha methunanti methunadhammo nāma yo so asaddhammo
.pe.   taṃkāraṇā  vuccati  methunadhammo  .  methunadhammaṃ  na  seveyya  na
niseveyya  na  saṃseveyya  na  paṭiseveyyāti  3-  na nisevetha methunaṃ.
Tenāha bhagavā
              etamādīnavaṃ ñatvā          muni pubbāpare idha
              ekacariyaṃ daḷhaṃ kayirā        na nisevetha methunanti.
     [259] Vivekaññeva sikkhetha         etadariyānamuttamaṃ
              tena seṭṭho na maññetha    sa ve nibbānasantike.
     [260]  Vivekaññeva  sikkhethāti vivekoti tayo vivekā kāyaviveko
cittaviveko  upadhiviveko  .  katamo kāyaviveko .pe. Ayaṃ upadhiviveko.
Kāyaviveko    ca    vūpakaṭṭhakāyānaṃ    nekkhammābhiratānaṃ    cittaviveko
ca        parisuddhacittānaṃ       paramavodānappattānaṃ       upadhiviveko
@Footnote: 1 Po. Ma. Yu. kareyyāti. 2 Ma. assa. 3 Ma. itisaddo natthi na careyya na
@samācareyya na samādāya vatteyyāti.
Ca   nirūpadhīnaṃ   puggalānaṃ   visaṅkhāragatānaṃ   .   sikkhāti  tisso  sikkhā
adhisīlasikkhā      adhicittasikkhā      adhipaññāsikkhā     .pe.     ayaṃ
adhipaññāsikkhā      .     vivekaññeva     sikkhethāti     vivekaññeva
sikkheyya     ācareyya     samācareyya     samādāya     vatteyyāti
vivekaññeva sikkhetha.
     [261]  Etadariyānamuttamanti  ariyā  vuccanti buddhā ca buddhasāvakā
ca  paccekabuddhā  ca  ariyānaṃ  etaṃ  aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ
pavaraṃ yadidaṃ vivekacariyāti etadariyānamuttamaṃ.
     [262]   Tena   seṭṭho   na   maññethāti   tāya  vivekacariyāya
uṇṇatiṃ   na   kareyya   uṇṇamaṃ   na  kareyya  mānaṃ  na  kareyya  [1]-
thambhaṃ  na  kareyya  na  tena  mānaṃ  janeyya  bandhaṃ  na  kareyya  na tena
thaddho assa patthaddho paggahitasiroti tena seṭṭho na maññetha.
     [263]   Sa   ve   nibbānasantiketi   so   nibbānassa  santike
sāmantā   āsanne   avidūre   upakaṭṭheti  sa  ve  nibbānasantike .
Tenāha bhagavā
              vivekaññeva sikkhetha         etadariyānamuttamaṃ
              tena seṭṭho na maññetha    sa ve nibbānasantiketi.
     [264] Rittassa munino carato        kāmesu anapekkhino
              oghatiṇṇassa pihayanti    kāmesu gadhitā pajā.
     [265]   Rittassa  munino  caratoti  rittassāti  rittassa  vivittassa
@Footnote: 1 Ma. thāmaṃ na kareyya.
Pavivittassa     kāyaduccaritena     rittassa     vivittassa     pavivittassa
vacīduccaritena    manoduccaritena   rāgena   dosena   mohena   kodhena
upanāhena    makkhena    paḷāsena    issāya    macchariyena    māyāya
sāṭheyyena    thambhena    sārambhena    mānena    atimānena   madena
pamādena   sabbakilesehi   sabbaduccaritehi   sabbadarathehi   sabbapariḷāhehi
sabbasantāpehi      sabbākusalābhisaṅkhārehi      rittassa      vivittassa
pavivittassa    .    muninoti    monaṃ    vuccati    ñāṇaṃ   yā   paññā
pajānanā   .pe.   saṅgajālamaticca   so   muni   .   caratoti   carato
viharato     iriyato     vattato    pālayato    yapayato    yāpayatoti
rittassa munino carato.
     [266]  Kāmesu  anapekkhinoti  kāmāti  uddānato  dve  kāmā
vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti  vatthukāmā .pe.
Ime   vuccanti   kilesakāmā   .  vatthukāme  parijānitvā  kilesakāme
pahāya   pajahitvā   vinoditvā   byantīkaritvā  anabhāvaṅgamitvā  kāmesu
anapekkhavā    1-    cattakāmo   vantakāmo   muttakāmo   pahīnakāmo
paṭinissaṭṭhakāmo  vītarāgo  cattarāgo  vantarāgo  muttarāgo  pahīnarāgo
paṭinissaṭṭharāgo     nicchāto     nibbuto     sītibhūto     sukhapaṭisaṃvedī
brahmabhūtena attanā viharatīti kāmesu anapekkhino.
     [267]   Oghatiṇṇassa   pihayanti   kāmesu  gadhitā  pajāti  pajāti
@Footnote: 1 Ma. anapekkhamāno.
Sattādhivacanaṃ.
     {267.1}  Pajā  kāmesu rattā giddhā gadhitā mucchitā ajjhopannā
laggā   laggitā  palibuddhā  tā  1-  kāmoghaṃ  tiṇṇassa  bhavoghaṃ  tiṇṇassa
diṭṭhoghaṃ    tiṇṇassa    avijjoghaṃ    tiṇṇassa    sabbasaṃsārapathaṃ    tiṇṇassa
uttiṇṇassa     nittiṇṇassa    atikkantassa    samatikkantassa    vītivattassa
pāragatassa    pārappattassa    antagatassa    antappattassa    koṭigatassa
koṭippattassa      pariyantagatassa      pariyantappattassa     vosānagatassa
vosānappattassa       tāṇagatassa       tāṇappattassa       leṇagatassa
leṇappattassa        saraṇagatassa        saraṇappattassa       abhayagatassa
abhayappattassa       accutagatassa       accutappattassa       amatagatassa
amatappattassa       nibbānagatassa       nibbānappattassa       icchanti
sādiyanti patthayanti pihayanti abhijappanti.
     {267.2}   Yathā   iṇāyikā  ānaṇyaṃ  patthenti  pihayanti  yathā
ābādhikā    ārogyaṃ    patthenti    pihayanti    yathā    bandhanabandhā
bandhanamokkhaṃ    patthenti   pihayanti   yathā   dāsā   bhujissaṃ   patthenti
pihayanti   yathā   kantāraddhānaṃ   2-   pakkhannā   khemantabhūmiṃ  patthenti
pihayanti   evameva   pajā   kāmesu   rattā   giddhā  gadhitā  mucchitā
ajjhopannā   laggā   laggitā   palibuddhā   tā   3-   kāmoghatiṇṇassa
bhavoghatiṇṇassa     .pe.    nibbānagatassa    nibbānappattassa    icchanti
sādiyanti    patthayanti    pihayanti   abhijappantīti   oghatiṇṇassa   pihayanti
kāmesu gadhitā pajā. Tenāha bhagavā
@Footnote: 1-3 Po. Ma. te .  2 Po. Ma. kantāraddhānapakkhandā.
         Rittassa munino carato          kāmesu anapekkhino
         oghatiṇṇassa pihayanti      kāmesu gadhitā pajāti.
           Sattamo tissametteyyasuttaniddeso niṭṭhito.
                           ----------------



             The Pali Tipitaka in Roman Character Volume 29 page 169-195. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=29&A=3333              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=29&A=3333              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=224&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5998              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5998              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]