ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           5 Cullasutasomajātakaṃ
     [2519] Āmantayāmi nigamaṃ           mittāmacce pārisajje 1- ca
                  sirasmiṃ palitaṃ jātaṃ             pabbajjaṃdāni rocahaṃ.
     [2520] Abhuṃ me kathaṃ nu bhaṇasi
                       sallaṃ me deva urasi kappesi
                       sattasatā te bhariyā
@Footnote: 1 Ma. parissaje.
                       Kathaṃ nu te tā bhavissanti.
     [2521] Paññāyihinti etā daharā
                       aññaṃpi tā gamissanti
                       saggañca 1- patthayāno
                       tenāhaṃ pabbajissāmi.
     [2522] Dulladdhaṃ me āsi sutasoma
                       yassa te homahaṃ mātā
                       yaṃ me vilapantiyā
                       anapekkho pabbajasi deva.
                       Dulladdhaṃ me āsi sutasoma
                       yaṃ taṃ ahaṃ vijāyissaṃ
                       yaṃ me vilapantiyā
                       anapekkho pabbajasi deva.
     [2523] Ko nāmeso dhammo sutasoma
                       kā ca nāma pabbajjā
                       yaṃ no amhe jiṇṇe pahāya
                       anapekkho pabbajasi deva.
     [2524] Puttāpi tuyhaṃ bahavo
                       daharā appattayobbanā
                       mañjū tepi taṃ apassantā
@Footnote: 1 Ma. saggaṃ cassa.
                       Maññe dukkhaṃ nigacchanti.
     [2525] Puttehi ca me etehi
                       daharehi appattayobbanehi
                       mañjūhi sabbehipi tumhehi
                       ciraṃpi ṭhatvā vinābhāvo 1-.
     [2526] Chinnaṃ nu tuyhaṃ hadayaṃ
                       ādū 2- karuṇā ca natthi amhesu
                       yaṃ no vikandantiyo
                       anapekkho pabbajasi deva.
     [2527] Na ca mayhaṃ chinnaṃ hadayaṃ
                       atthi karuṇāpi mayhaṃ tumhesu
                       saggañca patthayamāno
                       tenāhaṃ pabbajissāmi.
     [2528] Dulladdhaṃ me āsi sutasoma
                       yassa te ahaṃ bhariyā
                       yaṃ me vilapantiyā
                       anapekkho pabbajasi deva.
                       Dulladdhaṃ me āsi sutasoma
                       yassa te ahaṃ bhariyā
                       yaṃ me kucchipaṭisandhiṃ 3-
@Footnote: 1 Ma. vināsabhāvo .    2 Ma. adu te .  3 Yu. yaṃ maṃ kucchimatiṃ  santiṃ.
                       Anapekkho pabbajasi deva.
                       Paripakko me gabbho kucchigato
                       yāva naṃ vijāyāmi
                       māhaṃ ekā vidhavā
                       pacchā dukkhāni addakkhiṃ.
     [2529] Paripakko te gabbho kucchigato
                       iṅgha tvaṃ vijāyassu
                       puttaṃ anomavaṇṇaṃ
                       taṃ hitvā pabbajissāmi.
     [2530] Mā tvaṃ cande rudi
                       mā soci vanatimiramattakkhi
                       āroha varapāsādaṃ
                       anapekkho ahaṃ gamissāmi.
     [2531] Ko taṃ amma kopesi
                       kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ
                       kaṃ avajjhaṃ ghātemi
                       ñātīnaṃ udikkhamānānaṃ.
     [2532] Na hi so sakkā hantuṃ
                       vijitāvī yo maṃ tāta kopesi
                       pitā te maṃ tāta avaca
                       Anapekkho ahaṃ gamissāmi.
     [2533] Yohaṃ pubbe rathena yāmi 1-
                       uyyānaṃ mattakuñjare ca yodhemi
                       sutasoma pabbajite
                       kathaṃ nudāni karissāmi.
     [2534] Mātu ca me rudantyā
                       jeṭṭhassa ca bhātuno akāmassa
                       hatthepi me gahissaṃ 2-
                       na hi gacchasi no akāmānaṃ.
     [2535] Uṭṭhehi tvaṃ dhāti
                       imaṃ kumāraṃ ramehi aññattha
                       mā me paripanthamakāsi
                       saggaṃ mama patthayānassa.
     [2536] Yannūnimaṃ dadeyyaṃ 3- pabhaṅkaraṃ
                       ko nu me iminā attho
                       sutasome pabbajite
                       kiṃ nu menaṃ karissāmi.
     [2537] Koso ca tuyhaṃ vipulo
                       koṭṭhāgārañca tuyhaṃ paripūraṃ
                       paṭhavī ca tuyhaṃ vijitā
@Footnote: 1 Ma. niyyāmi .  2 Ma. te gahessaṃ .   3 Yu. jaheyyaṃ.
                       Ramassu mā pabbaji 1- deva.
     [2538] Koso ca mayhaṃ vipulo
                       koṭṭhāgārañca mayhaṃ paripūraṃ
                       paṭhavī ca mayhaṃ vijitā
                       taṃ hitvā pabbajissāmi.
     [2539] Mayhaṃpi dhanaṃ pahūtaṃ
                       saṅkhātuṃ nopi deva sakkomi
                       taṃ [2]- te dadāmi sabbampi 3-
                       ramassu mā pabbaji deva.
     [2540] Jānāmi te dhanaṃ pahūtaṃ
                       kulavaḍḍhana pūjito tayā casmi
                       saggañca patthayamāno
                       tenāhaṃ pabbajissāmi.
     [2541] Ukkaṇṭhitosmi bāḷhaṃ
                       arati maṃ somadatta āvisati
                       bahukā hi 4- antarāyā
                       ajjevāhaṃ pabbajissāmi.
     [2542] Idaṃ ca tuyhaṃ rucitaṃ sutasoma
                       ajjevadāni tvaṃ pabbaja
                       ahaṃpi pabbajissāmi
@Footnote: 1 Sī. pabbajassu. Yu. pabbaja .   2 Sī. deva .  3 Yu. sabbaṃ .   4 Ma. bahukāpi me.
                       Na ussahe tayā vinā ahaṃ ṭhātuṃ.
     [2543] Na hi sakkā pabbajituṃ nagare
                       na hi paccati janapade ca.
     [2544] Sutasome pabbajite
                       kathannudāni karissāma.
     [2545] Upaniyyatidaṃ maññe
                       parittaṃ udakaṃva paṅkavāramhi 1-
                       evaṃ suparittake jīvite
                       na ca pamajjituṃ kālo.
                       Upaniyyatidaṃ maññe
                       parittaṃ udakaṃva paṅkavāramhi 2-
                       evaṃ suparittake jīvite
                       atha bālā 3- pamajjanti.
                       Te vaḍḍhayanti nirayaṃ
                       tiracchānayoniñca pittivisayañca 4-
                       taṇhābandhanabandhā
                       vaḍḍhenti asurakāyaṃ.
     [2546] Ūhaññate rajaggaṃ avidūre
                       pupphakamhi 5- ca pāsāde
                       maññe no kesā chinnā
@Footnote: 1-2 Ma. caṅkavālamuhi .  3 Ma. andhabālā .  4 Ma. pettivisayaṃ .  5 Ma. pubbakamhi.
                       Yasassino dhammarājassa.
     [2547] Ayamassa pāsādo
                       sovaṇṇapupphamālyavītikiṇṇo
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Ayamassa pāsādo
                       sovaṇṇapupphamālyavītikiṇṇo
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa kūṭāgāraṃ
                       sovaṇṇapupphamālyavītikiṇṇaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa kūṭāgāraṃ
                       sovaṇṇapupphamālyavītikiṇṇaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Ayamassa asokavanikā
                       supupphitā sabbakālikā rammā
                       yahimanuvicari rājā
                       Parikiṇṇo itthāgārehi.
                       Ayamassa asokavanikā
                       supupphitā sabbakālikā rammā
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa uyyānaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa uyyānaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa kaṇikāravanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa kaṇikāravanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       Parikiṇṇo ñātisaṅghena.
                       Idamassa pāṭalivanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa pāṭalivanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Idamassa ambavanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo itthāgārehi.
                       Idamassa ambavanaṃ
                       supupphitaṃ sabbakālikaṃ rammaṃ
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
                       Ayamassa pokkharaṇī
                       sañchannā aṇḍajehi vītikiṇṇā
                       yahimanuvicari rājā
                       Parikiṇṇo itthāgārehi.
                       Ayamassa pokkharaṇī
                       sañchannā aṇḍajehi vītikiṇṇā
                       yahimanuvicari rājā
                       parikiṇṇo ñātisaṅghena.
     [2548] Rājā kho 1- pabbajito sutasomo
                       rajjaṃ imaṃ pahantvāna
                       kāsāyavatthavasano
                       nāgova ekako 2- carati.
     [2549] Māssu pubbe ratikīḷitāni
                       hasitāni anussarittha 3-
                       mā vo kāmā haniṃsu
                       surammañhi 4- sudassanaṃ nagaraṃ
                       mettacittañca bhāvetha
                       appamāṇaṃ divā ca ratto ca
                       atha gacchittha 5- devapuraṃ
                       āvāsaṃ puññakamminanti 6-.
                       Cullasutasomajātakaṃ pañcamaṃ.
                                     ---------
@Footnote: 1 Ma. rājā vo kho .   2 Sī. ekakova .  3 Yu. anussarittho .  4 Ma. rammaṃ hi.
@5 Ma. agacchittha .   6 Yu. puññakammānanti.
                                      Tassuddānaṃ
                       suvapaṇḍitajambuka kuṇḍalino
                       varakaññamalambusajātakaṃ ca
                       pavaruttamasaṅkhasirīvhayako
                       sutasomaarindamarājavaro.
                          Cattālīsanipātaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 27 page 560-571. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=27&A=11569              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=27&A=11569              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2519&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=525              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2519              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8921              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8921              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]