ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

[393] |393.892| 9 Pahāya mātāpitaro    bhaginīñātibhātaro
                        pañca kāmaguṇe hitvā     anuruddhova jhāyati.
    |393.893| Sameto naccagītehi            sammatāḷappabodhano
                        na tena suddhimajjhagamā     mārassa visaye rato.
    |393.894| Etañca samatikkamma        rato buddhassa sāsane
                        sabboghaṃ samatikkamma       anuruddhova jhāyati.
    |393.895| Rūpā saddā rasā gandhā    phoṭṭhabbā ca manoramā
                       ete ca samatikkamma          anuruddhova jhāyati.
    |393.896| Piṇḍapātapaṭikkanto      eko adutiyo muni
                        esati paṃsukūlāni             anuruddho anāsavo.
    |393.897| Vicini 3- aggahī dhovi         rajayī dhārayī muni
                        paṃsukūlāni matimā            anuruddho anāsavo.
@Footnote: 1 Ma. ahu .  2 Yu. vamitvāna .  3 Ma. vicinī.
     |393.898| Mahiccho ca asantuṭṭho      saṃsaṭṭho yo ca uddhato
                        tassa dhammā ime honti   pāpakā saṅkilesikā.
    |393.899| Sato ca hoti appiccho       santuṭṭho avighātavā
                        pavivekarato vitto            niccamāraddhavīriyo.
     |393.900| Tassa dhammā ime honti   kusalā bodhipakkhikā
                        anāsavo ca so hoti         iti vuttaṃ mahesinā.
    |393.901| Mama saṅkappamaññāya       satthā loke anuttaro
                        manomayena kāyena           iddhiyā upasaṅkami.
    |393.902| Yadā me ahu saṅkappo       tato uttariṃ 1- desayi
                        nippapañcarato buddho      nippapañcamadesayi.
     |393.903| Tassāhaṃ dhammamaññāya    vihāsiṃ sāsane rato
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
     |393.904| Pañcapaññāsa vassāni   yato nesajjiko ahaṃ
                        pañcavīsati vassāni          yato middhaṃ samūhataṃ.
     |393.905| Nāhu assāsapassāso     ṭhitacittassa tādino
                        anejo santimārabbha        cakkhumā parinibbuto.
     |393.906| Asallīnena cittena          vedanaṃ ajjhavāsayi
                        pajjotasseva nibbānaṃ      vimokkho cetaso ahu.
     |393.907| Ete pacchimakā dāni       munino phassapañcamā
@Footnote: 1 Ma. Yu. uttari.
                        Nāññe dhammā bhavissanti   sambuddhe parinibbute.
     |393.908| Natthi dāni punāvāso      devakāyasmiṃ 1- jālini
                        vikkhīṇo jātisaṃsāro         natthi dāni punabbhavo.
                    |393.909| Yassa muhuttena sahassadhā
                                       loko saṃvidito sabrahmakappo
                                       vasī iddhiguṇe cutūpapāte
                                       kāle passati devatā sa bhikkhu.
     |393.910| Annabhāro pure āsiṃ        daliddo ghāsahārako
                        samaṇaṃ paṭipādesiṃ            upariṭṭhaṃ yasassinaṃ.
     |393.911| Somhi sakyakule jāto     anuruddhoti maṃ vidū
                        upeto naccagītehi           sammatāḷappabodhano.
     |393.912| Athaddasāsiṃ sambuddhaṃ        satthāraṃ akutobhayaṃ
                        tasmiṃ cittaṃ pasādetvā     pabbajiṃ anagāriyaṃ.
     |393.913| Pubbenivāsaṃ jānāmi       yattha me vusitaṃ pure
                        tāvatiṃsesu devesu            aṭṭhāsiṃ sakkajātiyā.
     |393.914| Sattakkhattuṃ manussindo   ahaṃ rajjamakārayiṃ
                        cāturanto vijitāvī           jambusaṇḍassa issaro
                        adaṇḍena asatthena        dhammena anusāsayiṃ.
    |393.915| Ito satta ito satta        saṃsārāni catuddasa
                        nivāsamabhijānissaṃ            devaloke ṭhito tadā.
@Footnote: 1 Ma. Yu. devakāyasmi.
     |393.916| Pañcaṅgike samādhimhi      sante ekodibhāvite
                        paṭippassaddhiladdhamhi     dibbacakkhuṃ visujjhi me.
     |393.917| Cutūpapātaṃ jānāmi           sattānaṃ āgatiṃ gatiṃ
                        itthabhāvaññathābhāvaṃ      jhāne pañcaṅgike ṭhito.
     |393.918| Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatā.
     |393.919| Vajjīnaṃ veḷuvagāme           ahaṃ jīvitasaṅkhayā
                        heṭṭhato veḷugumbasmiṃ      nibbāyissaṃ anāsavoti.
                                              Anuruddho thero.



             The Pali Tipitaka in Roman Character Volume 26 page 391-394. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=26&A=7945              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=26&A=7945              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=393&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=393              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=393              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8541              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8541              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]