ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                         Dhammapadagāthāya sattarasamo kodhavaggo
     [27] |27.221| 17 Kodhaṃ jahe vippajaheyya mānaṃ
                        saññojanaṃ sabbamatikkameyya
                        tannāmarūpasmiṃ asajjamānaṃ
                        akiñcanaṃ nānupatanti dukkhā.
      |27.222| Yo ve uppatitaṃ kodhaṃ             rathaṃ bhantaṃva dhāraye 4-
@Footnote: 1 Ma. Yu. saccavedinaṃ .    2 Ma. Yu. phuṭo .    3 Ma. Yu. kāmesu ca.
@4 Ma. vāraye.
                        Tamahaṃ sārathiṃ brūmi              rasmiggāho itaro jano.
      |27.223| Akkodhena jine kodhaṃ            asādhuṃ sādhunā jine
                        jine kadariyaṃ dānena            saccenālikavādinaṃ.
      |27.224| Saccaṃ bhaṇe na kujjheyya        dajjā appasmi 1- yācito
                        etehi tīhi ṭhānehi             gacche devāna santike.
      |27.225| Ahiṃsakā ye munayo               niccaṃ kāyena saṃvutā
                        te yanti accutaṃ ṭhānaṃ          yattha gantvā na socare.
      |27.226| Sadā jāgaramānānaṃ             ahorattānusikkhinaṃ
                        nibbānaṃ adhimuttānaṃ         atthaṃ gacchanti āsavā.
      |27.227| Porāṇametaṃ atula               netaṃ ajjatanāmiva
                        nindanti tuṇhimāsīnaṃ        nindanti bahubhāṇinaṃ
                        mitabhāṇimpi nindanti        natthi loke anindito.
      |27.228| Na cāhu na ca bhavissati           na cetarahi vijjati
                        ekantaṃ nindito poso       ekantaṃ vā pasaṃsito
      |27.229| yañce viññū pasaṃsanti         anuvicca suve suve
                        acchiddavuttiṃ medhāviṃ          paññāsīlasamāhitaṃ
      |27.230| nekkhaṃ jambonadasseva          ko taṃ ninditumarahati
                        devāpi naṃ pasaṃsanti            brahmunāpi pasaṃsito.
      |27.231| Kāyappakopaṃ rakkheyya          kāyena saṃvuto siyā
                        kāyaduccaritaṃ hitvā            kāyena sucaritaṃ care
@Footnote: 1 Ma. appampi
      |27.232| Vacīpakopaṃ rakkheyya               vācāya saṃvuto siyā
                        vacīduccaritaṃ hitvā              vācāya sucaritaṃ care
      |27.233| manopakopaṃ rakkheyya            manasā saṃvuto siyā
                        manoduccaritaṃ hitvā            manasā sucaritaṃ care
      |27.234| kāyena saṃvutā dhīrā              atho vācāya saṃvutā
                        manasā saṃvutā dhīrā             te ve suparisaṃvutā.
                                   Kodhavaggo sattarasamo.
                                             ----------



             The Pali Tipitaka in Roman Character Volume 25 page 44-46. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=851              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=851              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=27&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=27              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=23&A=3173              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=3173              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]