ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [290]  11  Carato  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko vā tañce [1]- bhikkhu adhivāseti
nappajahati  na  vinodeti  na  byantīkaroti  na anabhāvaṃ gameti carampi bhikkhave
bhikkhu  evaṃbhūto  anātāpī  anottappī  2-  satataṃ  samitaṃ kusīto hīnaviriyoti
vuccati.
     {290.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
nappajahati   na   vinodeti   na  byantīkaroti  na  anabhāvaṃ  gameti  ṭhitopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {290.2}  Nisinnassa  cepi  bhikkhave bhikkhuno uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {290.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
@Footnote: 1 Ma. Yu. bhikkhave .  2 Ma. anottāpi.
Nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  sayānopi
bhikkhave   bhikkhu   jāgaro   evaṃbhūto  anātāpī  anottappī  satataṃ  samitaṃ
kusīto hīnaviriyoti vuccati.
     [291]  Carato  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko  vā  tañce  bhikkhu  na  adhivāseti
pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  carampi  bhikkhave  bhikkhu
evaṃbhūto  ātāpī  ottappī  1-  satataṃ  samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {291.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko   vā   vihiṃsāvitakko  vā  tañce  bhikkhu  na  2-
adhivāseti   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti  ṭhitopi
bhikkhave   bhikkhu  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccati.
     {291.2}  Nisinnassa  cepi  bhikkhave bhikkhuno uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhave  bhikkhu  na
adhivāseti   pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccati.
     {291.3}  Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa uppajjati
kāmavitakko   vā   byāpādavitakko   vā   vihiṃsāvitakko   vā  tañce
bhikkhu   na   adhivāseti   pajahati  vinodeti  byantīkaroti  anabhāvaṃ  gameti
sayānopi   bhikkhave   bhikkhu  jāgaro  evaṃbhūto  ātāpī  ottappī  satataṃ
@Footnote: 1 Ma. ottāpī .  2 Ma. Yu. nādhivāseti.
Samitaṃ āraddhaviriyo pahitattoti vuccati 1-.
          Caraṃ vā yadi vā tiṭṭhaṃ            nisinno udavā sayaṃ
          yo vitakkaṃ vitakketi            pāpakaṃ gehanissitaṃ
          kumaggaṃ paṭipanno so          mohaneyyesu mucchito
          abhabbo tādiso bhikkhu        phuṭṭhuṃ sambodhimuttamaṃ.
          Yo 2- caraṃ vā yadi vā tiṭṭhaṃ   nisinno udavā sayaṃ
          vitakkaṃ samayitvāna              vitakkūpasame rato
          bhabbo so tādiso bhikkhu       phuṭṭhuṃ sambodhimuttamanti. Ekādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 317-319. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=6573              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=6573              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=290&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=290              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8796              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8796              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]