ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                      Udāne dutiyo muccalindavaggo
     [51]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  muccalindamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti  vimuttisukhaṃ  paṭisaṃvedī  .  tena  kho  pana  samayena  mahāakālamegho
@Footnote: 1 Po. paccuppādi .  2 Ma. Yu. maṃ .  3 Po. vihesati. Ma. vihesesi.
@4 Po. Ma. Yu. ayampi udāno vutto bhagavatā iti me sutanti .  5 Ma. tayo
@bodhī ca huṃhuṅko brāhmaṇā kassapena ca ajasaṅgāmajaṭilā bāhiyenāti terasāti.
@6 Yu. pāteḷī.
Udapādi   .   sattāhavaddalikā   sītavātā   duddanī   1-  .  atha  kho
muccalindo    nāgarājā    sakabhavanā    nikkhamitvā    bhagavato    kāyaṃ
sattakkhattuṃ    bhogehi    parikkhipitvā    upari    muddhani   mahantaṃ   phaṇaṃ
vihacca    aṭṭhāsi   mā   bhagavantaṃ   sītaṃ   mā   bhagavantaṃ   uṇhaṃ   mā
bhagavantaṃ   ḍaṃsamakasavātātapasiriṃsapasamphassāti   2-   .   atha   kho  bhagavā
tassa   sattāhassa   accayena   tamhā   samādhimhā   vuṭṭhāsi   .  atha
kho    muccalindo    nāgarājā   viddhaṃ   vigatabalāhakaṃ   devaṃ   viditvā
bhagavato  kāyaṃ  3-  bhogehi  niveṭhetvā  sakavaṇṇaṃ  abhinimmitvā  bhagavato
purato va aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.
     {51.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          sukho viveko tuṭṭhassa          sutadhammassa passato
          abyāpajjaṃ sukhaṃ loke         pāṇabhūtesu saññamo 4-
          sukhā virāgatā loke           kāmānaṃ samatikkamo
          asmimānassa [5]- vinayo   etaṃ ve paramaṃ sukhanti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 85-86. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=1701              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=1701              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2323              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2323              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]