ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                          Suttanipāte pañcamo pārāyanavaggo
                                           vatthukathā
     [424] |424.1404| Kosalānaṃ purā rammā   aggamā dakkhiṇāpathaṃ
                          āciññaṃ patthayāno        brāhmaṇo mantapāragū.
   |424.1405| So assakassa visaye            muḷakassa samāsane
                          vasī godhāvarīkule               uñchena ca phalena ca.
   |424.1406| Tasseva upanissāya            gāmo ca vipulo ahu
                          tato jātena āyena          mahāyaññamakappayi
   |424.1407| mahāyaññaṃ yajitvāna         puna pāvisi assamaṃ.
                          Tasmiṃ patipaviṭṭhamhi          añño āgañchi brāhmaṇo
   |424.1408| ugghaṭṭapādo tasito         paṅkadanto rajassiro
                          so ca naṃ upasaṅkamma          satāni pañca yācati.
   |424.1409| Tamenaṃ bāvarī disvā            āsanena nimantayi
                          sukhañca kusalaṃ pucchi            idaṃ vacanamabravi
   |424.1410| yaṃ kho mamaṃ deyyadhammaṃ         sabbaṃ visajjitammayā
                          anujānāhi me brahme      natthi pañca satāni me.
   |424.1411| Sace me yācamānassa          bhavaṃ nānupadassati
                          sattame divase tuyhaṃ          muddhā phalatu sattadhā.
   |424.1412| Abhisaṅkharitvā kuhako          bheravaṃ so akittayi
                          tassa taṃ vacanaṃ sutvā          bāvarī dukkhito ahu
   |424.1413| ussussati anāhāro          sokasallasamappito
                          athopi evaṃcittassa 1-      jhāne na ramatī mano.
   |424.1414| Utrasataṃ dukkhitaṃ disvā        devatā atthakāminī
                          bāvariṃ upasaṅkamma            idaṃ vacanamabravi
   |424.1415| na so muddhaṃ pajānāti         kuhako so dhanatthiko
                          muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati.
   |424.1416| Bhotī carahi jānāti             tamme akkhāhi pucchitā
                          muddhaṃ muddhādhipātañca      taṃ suṇoma vaco tava.
   |424.1417| Ahampetaṃ 3- na jānāmi     ñāṇamettha 4- na vijjati
                          muddhaṃ muddhādhipāto ca       jinānaṃ heta 5- dassanaṃ.
   |424.1418| Atha ko carahi jānāti          asmiṃ paṭhavimaṇḍale
                          muddhaṃ muddhādhipātañca      taṃ me akkhāhi devate.
   |424.1419| Purā kapilavatthumhā           nikkhanto lokanāyako
                          apacco okkākarājassa    sakyaputto pabhaṅkaro.
   |424.1420| So hi brāhmaṇa sambuddho  sabbadhammāna pāragū
                          sabbābhiññābalappatto sabbadhammesu cakkhumā
                          sabbakammakkhayaṃ patto      vimutto upadhikkhaye 6-
   |424.1421| buddho so bhagavā loke       dhammaṃ desesi cakkhumā
@Footnote: 1 Po. cintentassa .  2 Po. muddhaṃ muddhādhipāte vā .  3 Po. ahametaṃ.
@4 Po. Yu. ñāṇampettha .  5 Po. hettha .  6 Yu. upadhisaṅkhaye.
                          Taṃ tvaṃ gantvāna pucchassu   so te taṃ byākarissati.
   |424.1422| Sambuddhoti vaco sutvā       udaggo bāvarī ahu
                          sokassa tanuko āsi         pītiñca vipulaṃ labhi.
   |424.1423| So bāvarī attamano udaggo
                         taṃ devataṃ pucchati vedajāto
                         katamamhi 1- gāme nigamamhi vā pana
                         katamamhi vā janapade lokanātho
                         yattha gantvā namassemu
                         sambuddhaṃ dipaduttamaṃ.
   |424.1424| Sāvatthiyaṃ kosalamandire jino
                         pahūtapañño varabhūrimedhaso
                         so sakyaputto vidhuro anāsavo
                         muddhādhipātassa vidū narāsabho.
   |424.1425| Tato āmantayi sisse         brāhmaṇe mantapārage 2-
                          etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama
   |424.1426| yasseso dullabho loke       pātubhāvo abhiṇhaso
                          svājja lokamhi uppanno  sambuddho iti vissuto
                          khippaṃ gantvāna sāvatthiṃ    passavho dipaduttamaṃ.
   |424.1427| Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
                          ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
@Footnote: 1 Po. kathamhi .  2 Po. mantapāragū.
   |424.1428| Āgatāni hi mantesu          mahāpurisalakkhaṇā
                          dvattiṃsā ca byakkhyātā 1- samattā anupubbaso.
   |424.1429| Yassete honti gattesu      mahāpurisalakkhaṇā
                          duveva tassa 2- gatiyo        tatiyā hi na vijjati
   |424.1430| sace agāraṃ āvasati 3-       vijeyya paṭhaviṃ imaṃ
                          adaṇḍena asatthena         dhammena manusāsati
   |424.1431| sace ca so pabbajati            agārā anagāriyaṃ
                          vivaṭacchado sambuddho        arahā bhavati anuttaro.
   |424.1432| Jātigottañca lakkhaṇaṃ        mante sisse punāpare
                          muddhaṃ muddhādhipātañca      manasā yeva pucchatha.
   |424.1433| Anāvaraṇadassāvī              yadi buddho bhavissati
                          manasā pucchite pañhe       vācāya visajjessati.
   |424.1434| Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
                          ajito tissametteyyo      puṇṇako atha mettagū
   |424.1435| dhotako upasīvo ca              nando ca atha hemako
                          todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito
   |424.1436| bhadrāvudho udayo ca            posālo cāpi brāhmaṇo
                          mogharājā ca medhāvī          piṅgiyo ca mahāisi
   |424.1437| paccekagaṇino sabbe         sabbalokassa vissutā
                          jhāyī jhānaratā dhīrā         pubbavāsanavāsitā
@Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa.
@3 Yu. ajjhāvasati.
   |424.1438| Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
                          jaṭājinadharā sabbe           pakkāmuṃ uttarāmukhā
   |424.1439| muḷakassa 1- patiṭṭhānaṃ       puraṃ 2- māhissatiṃ tadā
                          ujjeniṃ cāpi gonaddhaṃ        vedisaṃ vanasavhayaṃ
   |424.1440| kosambiṃ vāpi sāketaṃ         sāvatthiñca puruttamaṃ
                          setabyaṃ kapilavatthuṃ            kusinārañca mandiraṃ
   |424.1441| pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
                          pāsāṇakaṃ cetiyañca         ramaṇīyaṃ manoramaṃ
   |424.1442| tasitova udakaṃ 3- sītaṃ         mahālābhaṃva vāṇijo
                          chāyaṃ ghammābhitatto ca      turitā pabbatamāruhuṃ.
   |424.1443| Bhagavā ca tamhi samaye         bhikkhusaṅghapurakkhato
                          bhikkhūnaṃ dhammaṃ deseti          sīhova nadatī vane.
   |424.1444| Ajito addasa sambuddhaṃ       vītaraṃsiṃva bhāṇumaṃ
                          candaṃ yathā paṇṇarase       pāripūriṃ upāgataṃ.
   |424.1445| Athassa gatte disvāna        paripūraṃ 4- viyañjanaṃ
                          ekamantaṃ ṭhito haṭṭho        manopañhe apucchatha
   |424.1446| ādissa jammanaṃ brūhi         gottaṃ brūhi salakkhaṇaṃ
                          mantesu pāramiṃ brūhi         katī vāceti brāhmaṇo.
   |424.1447| Vīsaṃ vassasataṃ āyu               so ca gottena bāvarī
                          tīṇissa 5- lakkhaṇā gatte   tiṇṇaṃ vedānapāragū
@Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca.
@5 Yu. tīṇassa.
   |424.1448| Lakkhaṇe iti hāse ca          sanighaṇḍusakeṭubhe
                          pañca satāni vāceti         saddhamme pāramiṃ gato.
   |424.1449| Lakkhaṇānaṃ pavicayaṃ              bāvarissa naruttama
                          taṇhacchida 1- pakāsehi    mā no kaṅkhāyitaṃ ahu.
   |424.1450| Mukhaṃ jivhāya chādeti           uṇṇāssa bhamukantare
                          kosohitaṃ vatthaguyhaṃ          evaṃ jānāhi māṇava.
   |424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate
                          vicinteti jano sabbo        vedajāto katañjalī
   |424.1452| ko nu devo vā brahmā vā  indo vāpi sujampati
                          manasā pucchite pañhe       kametaṃ paṭibhāsati.
   |424.1453| Muddhaṃ muddhādhipātañca       bāvarī paripucchati
                          taṃ byākarohi bhagavā          kaṅkhaṃ vinaya no ise.
   |424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī
                          saddhāsatisamādhīhi             chandaviriyena saṃyutā.
   |424.1455| Tato vedena mahatā            saṇṭhambhetvāna māṇavo
                          ekaṃsaṃ ajinaṃ katvā            pādesu sirasā pati
   |424.1456| bāvarī brāhmaṇo bhoto     saha sissehi mārisa
                          udaggacitto sumano          pāde vandati cakkhuma.
   |424.1457| Sukhito bāvarī hotu              saha sissehi brāhmaṇo
                          tvaṃ vāpi 4- sukhito hohi     ciraṃ jīvāhi māṇava.
@Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci.
@3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.
   |424.1458| Bāvarissa ca tuyhaṃ vā      sabbesaṃ sabbasaṃsayaṃ
                          katāvakāsā pucchavho    yaṅkiñci manasicchatha
   |424.1459| sambuddhena katokāso     nisīditvāna pañjalī
                          ajito paṭhamaṃ pañhaṃ         tattha pucchi 1- tathāgatanti.
                                         Vatthugāthā niṭṭhitā.
                                               --------------



             The Pali Tipitaka in Roman Character Volume 25 page 524-530. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=25&A=10877              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=25&A=10877              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=424&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=282              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=424              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9468              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9468              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]