ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

natthi   ...  paññā  natthi  ...  sotāvadhānaṃ  natthi  ...  dhammadhāraṇā
natthi   ...  atthūpaparikkhā  natthi  ...  dhammānudhammapaṭipatti  natthi  ...
Appamādo   natthi  kusalesu  dhammesu  tassa  yā  ratti  vā  divaso  vā
āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  vuḍḍhi  seyyathāpi
sārīputta   kāḷapakkhe   candassa  yā  ratti  vā  divaso  vā  āgacchati
hāyateva    vaṇṇena    hāyati    maṇḍalena   hāyati   ābhāya   hāyati
ārohapariṇāhena   evameva   kho   sārīputta  yassakassaci  saddhā  natthi
kusalesu   dhammesu   .pe.   appamādo   natthi  kusalesu  dhammesu  tassa
yā   ratti   vā  divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu
dhammesu no vuḍḍhi.
     {68.4}   Yassakassaci   sārīputta  saddhā  atthi  kusalesu  dhammesu
hiri  atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Sotāvadhānaṃ atthi ...
Dhammadhāraṇā   atthi  ...  atthūpaparikkhā  atthi  ...  dhammānudhammapaṭipatti
atthi  ...  appamādo  atthi  kusalesu  dhammesu tassa yā ratti vā divaso
vā   āgacchati   vuḍḍhiyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  pārihāni
seyyathāpi   sārīputta  juṇhapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    vaḍḍhateva   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya
vaḍḍhati   ārohapariṇāhena   evameva  kho  sārīputta  yassakassaci  saddhā
atthi  kusalesu  dhammesu  .pe.  appamādo  atthi  kusalesu  dhammesu tassa
yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu
no pārihānīti.



             The Pali Tipitaka in Roman Character Volume 24 page 136-137. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=24&A=2842&w=vadhฤn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=24&A=2842              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=68&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=68              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]