ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi ... Sotāvadhānaṃ
atthi ... Dhammadhāraṇā atthi ... Atthūpaparikkhā atthi ... Dhammānudhammapaṭipatti
atthi  ...  appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā
āgacchati   vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   pārihāni
seyyathāpi   āvuso   juṇhapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    vaḍḍhateva   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya
vaḍḍhati  ārohapariṇāhena  evameva  kho  āvuso  yassakassaci saddhā atthi
kusalesu  dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā
atthi  ...  sotāvadhānaṃ  atthi  ... Dhammadhāraṇā atthi ... Atthūpaparikkhā
atthi   ...  dhammānudhammapaṭipatti  atthi  ...  appamādo  atthi  kusalesu
dhammesu  tassa  yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā
kusalesu dhammesu no pārihānīti.
     {68.3}    Athakho   bhagavā   paccuṭṭhāya   āyasmantaṃ   sārīputtaṃ
āmantesi    sādhu   sādhu   sārīputta   yassakassaci   sārīputta   saddhā
natthi   kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ  natthi  ...  viriyaṃ
natthi   ...  paññā  natthi  ...  sotāvadhānaṃ  natthi  ...  dhammadhāraṇā
natthi   ...  atthūpaparikkhā  natthi  ...  dhammānudhammapaṭipatti  natthi  ...

--------------------------------------------------------------------------------------------- page137.

Appamādo natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi sārīputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho sārīputta yassakassaci saddhā natthi kusalesu dhammesu .pe. appamādo natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {68.4} Yassakassaci sārīputta saddhā atthi kusalesu dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Sotāvadhānaṃ atthi ... Dhammadhāraṇā atthi ... atthūpaparikkhā atthi ... dhammānudhammapaṭipatti atthi ... appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni seyyathāpi sārīputta juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho sārīputta yassakassaci saddhā atthi kusalesu dhammesu .pe. appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihānīti.


             The Pali Tipitaka in Roman Character Volume 24 page 136-137. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=24&A=2827&w=vadhฤn&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=24&A=2827&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=68&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=68              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]