¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi ... Sotāvadhānaṃ
atthi ... Dhammadhāraṇā atthi ... Atthūpaparikkhā atthi ... Dhammānudhammapaṭipatti
atthi  ...  appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā
āgacchati   vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   pārihāni
seyyathāpi   āvuso   juṇhapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    vaḍḍhateva   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya
vaḍḍhati  ārohapariṇāhena  evameva  kho  āvuso  yassakassaci saddhā atthi
kusalesu  dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā
atthi  ...  sotāvadhānaṃ  atthi  ... Dhammadhāraṇā atthi ... Atthūpaparikkhā
atthi   ...  dhammānudhammapaṭipatti  atthi  ...  appamādo  atthi  kusalesu
dhammesu  tassa  yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā
kusalesu dhammesu no pārihānīti.
     {68.3}    Athakho   bhagavā   paccuṭṭhāya   āyasmantaṃ   sārīputtaṃ
āmantesi    sādhu   sādhu   sārīputta   yassakassaci   sārīputta   saddhā
natthi   kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ  natthi  ...  viriyaṃ
natthi   ...  paññā  natthi  ...  sotāvadhānaṃ  natthi  ...  dhammadhāraṇā
natthi   ...  atthūpaparikkhā  natthi  ...  dhammānudhammapaṭipatti  natthi  ...
Appamādo   natthi  kusalesu  dhammesu  tassa  yā  ratti  vā  divaso  vā
āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  vuḍḍhi  seyyathāpi
sārīputta   kāḷapakkhe   candassa  yā  ratti  vā  divaso  vā  āgacchati
hāyateva    vaṇṇena    hāyati    maṇḍalena   hāyati   ābhāya   hāyati
ārohapariṇāhena   evameva   kho   sārīputta  yassakassaci  saddhā  natthi
kusalesu   dhammesu   .pe.   appamādo   natthi  kusalesu  dhammesu  tassa
yā   ratti   vā  divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu
dhammesu no vuḍḍhi.
     {68.4}   Yassakassaci   sārīputta  saddhā  atthi  kusalesu  dhammesu
hiri  atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Sotāvadhānaṃ atthi ...
Dhammadhāraṇā   atthi  ...  atthūpaparikkhā  atthi  ...  dhammānudhammapaṭipatti
atthi  ...  appamādo  atthi  kusalesu  dhammesu tassa yā ratti vā divaso
vā   āgacchati   vuḍḍhiyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  pārihāni
seyyathāpi   sārīputta  juṇhapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    vaḍḍhateva   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya
vaḍḍhati   ārohapariṇāhena   evameva  kho  sārīputta  yassakassaci  saddhā
atthi  kusalesu  dhammesu  .pe.  appamādo  atthi  kusalesu  dhammesu tassa
yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu
no pārihānīti.



             The Pali Tipitaka in Roman Character Volume 24 page 136-137. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=24&A=2827&w=vadhÄn              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=24&A=2827              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=68&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=68              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]