ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

Sotāvadhānaṃ  natthi  ...  dhammadhāraṇā  natthi ... Atthūpaparikkhā natthi ...
@Footnote: 1 Po. accodhāya.

--------------------------------------------------------------------------------------------- page136.

Dhammānudhammapaṭipatti natthi ... appamādo natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {68.2} Yassakassaci āvuso saddhā atthi kusalesu dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi ... Sotāvadhānaṃ atthi ... Dhammadhāraṇā atthi ... Atthūpaparikkhā atthi ... Dhammānudhammapaṭipatti atthi ... appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni seyyathāpi āvuso juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho āvuso yassakassaci saddhā atthi kusalesu dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi ... sotāvadhānaṃ atthi ... Dhammadhāraṇā atthi ... Atthūpaparikkhā atthi ... dhammānudhammapaṭipatti atthi ... appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihānīti. {68.3} Athakho bhagavā paccuṭṭhāya āyasmantaṃ sārīputtaṃ āmantesi sādhu sādhu sārīputta yassakassaci sārīputta saddhā natthi kusalesu dhammesu hiri natthi ... ottappaṃ natthi ... viriyaṃ natthi ... paññā natthi ... sotāvadhānaṃ natthi ... dhammadhāraṇā natthi ... atthūpaparikkhā natthi ... dhammānudhammapaṭipatti natthi ...

--------------------------------------------------------------------------------------------- page137.

Appamādo natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi sārīputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho sārīputta yassakassaci saddhā natthi kusalesu dhammesu .pe. appamādo natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {68.4} Yassakassaci sārīputta saddhā atthi kusalesu dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Sotāvadhānaṃ atthi ... Dhammadhāraṇā atthi ... atthūpaparikkhā atthi ... dhammānudhammapaṭipatti atthi ... appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni seyyathāpi sārīputta juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho sārīputta yassakassaci saddhā atthi kusalesu dhammesu .pe. appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihānīti.


             The Pali Tipitaka in Roman Character Volume 24 page 135-137. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=24&A=2821&w=vadhฤn&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=24&A=2821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=68&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=68              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]