ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

suttaso   anubyañjanaso   catunnaṃ   jhānānaṃ  .pe.  akasiralābhī  āsavānaṃ
khayā   .pe.   sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave
sattahi dhammehi samannāgato vinayadharo sobhatīti.
     [78]  Sattahi  bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati.
Katamehi   sattahi   āpattiṃ   jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page145.

Jānāti garukaṃ āpattiṃ jānāti vinaye kho pana ṭhito hoti asaṃhīro catunnaṃ jhānānaṃ .pe. akasiralābhī āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti. [79] Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti. [80] Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . Ye kho tvaṃ upāli dhamme jāneyyāsi ime dhammā na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya

--------------------------------------------------------------------------------------------- page146.

Saṃvattantīti ekaṃsena upāli dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti ye ca kho tvaṃ upāli dhamme jāneyyāsi ime dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti ekaṃsena upāli dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti. [81] Sattime bhikkhave adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya . katame satta sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññātakaraṇaṃ [1]- yebhuyyasikā [2]- tassa pāpiyasikā [3]- tiṇavatthārako [4]-. Ime kho bhikkhave satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyāti. Vinayavaggo tatiyo -----------


             The Pali Tipitaka in Roman Character Volume 23 page 144-146. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=23&A=3098&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=23&A=3098&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=77&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4684              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]