ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [69]  Ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ    addasā    kho    bhagavā    addhānamaggapaṭipanno    aññatarasmiṃ
padese   mahantaṃ   aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   3-
disvā   maggā   okkamma   aññatarasmiṃ   rukkhamūle   paññatte  āsane
nisīdi  nisajja  kho  bhagavā  bhikkhū  āmantesi  passatha  no  tumhe bhikkhave
amuṃ    mahantaṃ    aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtanti  .
Evaṃ bhante.
     {69.1}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho varaṃ yaṃ amuṃ mahantaṃ
aggikkhandhaṃ    ādittaṃ    sampajjalitaṃ    sañjotibhūtaṃ    āliṅgitvā   4-
upanisīdeyya  vā  upanipajjeyya  vā  yaṃ  vā khattiyakaññaṃ vā brāhmaṇakaññaṃ
vā    gahapatikaññaṃ    vā   mudutalūnahatthapādaṃ   āliṅgitvā   upanisīdeyya
vā   upanipajjeyya   vāti   .   etadeva  bhante  varaṃ  yaṃ  khattiyakaññaṃ
vā   brāhmaṇakaññaṃ   vā  gahapatikaññaṃ  vā  mudutalūnahatthapādaṃ  āliṅgitvā
upanisīdeyya  vā  upanipajjeyya  vā  dukkhañhetaṃ  bhante  yaṃ  amuṃ  mahantaṃ
aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ  āliṅgitvā  upanisīdeyya
vā   upanipajjeyya   vāti   .  ārocayāmi  vo  bhikkhave  paṭivedayāmi
@Footnote: 1 Ma. parihāyanti .   2 Ma. pūtikāni bhavantīti .   3 Ma. sajotibhūtaṃ. evamuparipi.
@4 Ma. āliṅgetvā. evamuparipi.
Vo   bhikkhave   yathā   etadeva   tassa   varaṃ   dussīlassa  pāpadhammassa
asucisaṅkassarasamācārassa         paṭicchannakammantassa         assamaṇassa
samaṇapaṭiññassa     abrahmacārissa     brahmacāripaṭiññassa     antopūtissa
avassutassa    kasambujātassa    yaṃ   amuṃ   mahantaṃ   aggikkhandhaṃ   ādittaṃ
sampajjalitaṃ   sañjotibhūtaṃ   āliṅgitvā   upanisīdeyya   vā  upanipajjeyya
vā  taṃ  kissa  hetu  tatonidānañhi  so  bhikkhave  maraṇaṃ  vā  nigaccheyya
maraṇamattaṃ    vā    dukkhaṃ    natveva    tappaccayā    kāyassa   bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya
     {69.2}  yañca  kho  so bhikkhave dussīlo pāpadhammo asucisaṅkassara-
samācāro    paṭicchannakammanto   assamaṇo   samaṇapaṭiñño   abrahmacārī
brahmacāripaṭiñño    antopūti    avassuto    kasambujāto    khattiyakaññaṃ
vā     brāhmaṇakaññaṃ     vā    gahapatikaññaṃ    vā    mudutalūnahatthapādaṃ
āliṅgitvā   upanisīdati   vā   upanipajjati   vā   tañhi  tassa  bhikkhave
hoti   dīgharattaṃ   ahitāya   dukkhāya  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {69.3}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
daḷhāya  vālarajjuyā  ubho  jaṅghā  veṭhetvā  ghaṃseyya sā chaviṃ chindeyya
chaviṃ  chetvā  cammaṃ  chindeyya  cammaṃ  chetvā  maṃsaṃ  chindeyya maṃsaṃ chetvā
nhāruṃ  chindeyya  nhāruṃ  chetvā  aṭṭhiṃ  chindeyya aṭṭhiṃ chetvā aṭṭhimiñjaṃ
āhacca   tiṭṭheyya  yaṃ  vā  khattiyamahāsālānaṃ  vā  brāhmaṇamahāsālānaṃ
vā     gahapatimahāsālānaṃ     vā     abhivādanaṃ    sādiyeyyāti   .
Etadeva   bhante   varaṃ  yaṃ  khattiyamahāsālānaṃ  vā  brāhmaṇamahāsālānaṃ
vā   gahapatimahāsālānaṃ   vā   abhivādanaṃ  sādiyeyya  dukkhañhetaṃ  bhante
yaṃ  balavā  puriso  daḷhāya  vālarajjuyā  ubho  jaṅghā veṭhetvā ghaṃseyya
sā chaviṃ chindeyya .pe. Aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.
     {69.4}  Ārocayāmi  vo  bhikkhave  paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā  puriso
daḷhāya  vālarajjuyā  ubho  jaṅghā  veṭhetvā  ghaṃseyya sā chaviṃ chindeyya
.pe.   aṭṭhimiñjaṃ   āhacca   tiṭṭheyya   taṃ  kissa  hetu  tatonidānañhi
so   bhikkhave   maraṇaṃ   vā   nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  natveva
tappaccayā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyya   yañca   kho   so   bhikkhave  dussīlo  .pe.  kasambujāto
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā   abhivādanaṃ   sādiyati  tañhi  tassa  bhikkhave  hoti  dīgharattaṃ  ahitāya
dukkhāya   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati.
     {69.5}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
tiṇhāya   sattiyā   teladhotāya  paccorasmiṃ  pahareyya  yaṃ  vā  khattiya-
mahāsālānaṃ    vā    brāhmaṇamahāsālānaṃ    vā    gahapatimahāsālānaṃ
vā  añjalikammaṃ  sādiyeyyāti . Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ
vā    brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ   vā   añjalikammaṃ
sādiyeyya    dukkhañhetaṃ    bhante    yaṃ    balavā    puriso   tiṇhāya
Sattiyā teladhotāya paccorasmiṃ pahareyyāti.
     {69.6}  Ārocayāmi  vo  bhikkhave  paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā  puriso
tiṇhāya   sattiyā   teladhotāya   paccorasmiṃ  pahareyya  taṃ  kissa  hetu
tatonidānañhi   so   bhikkhave   maraṇaṃ   vā   nigaccheyya  maraṇamattaṃ  vā
dukkhaṃ   natveva   tappaccayā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya  yañca  kho  so  bhikkhave  dussīlo  .pe.
Kasambujāto     khattiyamahāsālānaṃ    vā    brāhmaṇamahāsālānaṃ    vā
gahapatimahāsālānaṃ   vā   añjalikammaṃ   sādiyati   tañhi   tassa   bhikkhave
hoti   dīgharattaṃ   ahitāya   dukkhāya  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {69.7}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
tattena   ayopaṭṭena   ādittena   sampajjalitena   sañjotibhūtena  kāyaṃ
sampaliveṭheyya   yaṃ   vā   khattiyamahāsālānaṃ   vā  brāhmaṇamahāsālānaṃ
vā   gahapatimahāsālānaṃ   vā   saddhādeyyaṃ   cīvaraṃ   paribhuñjeyyāti .
Etadeva   bhante   varaṃ  yaṃ  khattiyamahāsālānaṃ  vā  brāhmaṇamahāsālānaṃ
vā    gahapatimahāsālānaṃ    vā    saddhādeyyaṃ    cīvaraṃ    paribhuñjeyya
dukkhañhetaṃ   bhante  yaṃ  balavā  puriso  tattena  ayopaṭṭena  ādittena
sampajjalitena sañjotibhūtena kāyaṃ sampaliveṭheyyāti.
     {69.8}    Ārocayāmi    vo    bhikkhave    paṭivedayāmi   vo
bhikkhave     yathā     etadeva    tassa    varaṃ    dussīlassa    .pe.
Kasambujātassa     yaṃ     balavā     puriso     tattena    ayopaṭṭena
Ādittena    sampajjalitena   sañjotibhūtena   kāyaṃ   sampaliveṭheyya   taṃ
kissa  hetu  tatonidānañhi  so  bhikkhave  maraṇaṃ  vā  nigaccheyya maraṇamattaṃ
vā   dukkhaṃ   na  tveva  tappaccayā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjeyya  yañca  kho  so  bhikkhave  dussīlo
.pe.    kasambujāto    khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ
vā    gahapatimahāsālānaṃ   vā   saddhādeyyaṃ   cīvaraṃ   paribhuñjati   tañhi
tassa   bhikkhave   hoti   dīgharattaṃ   ahitāya   dukkhāya   kāyassa  bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {69.9}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
tattena   ayosaṅkunā  ādittena  1-  sampajjalitena  sañjotibhūtena  1-
mukhaṃ   vivaritvā   tattaṃ   lohagulaṃ  ādittaṃ  sampajjalitaṃ  sañjotibhūtaṃ  mukhe
pakkhipeyya  taṃ  tassa  oṭṭhampi  daheyya  mukhampi  daheyya jivhampi daheyya
kaṇṭhampi    daheyya   urampi   daheyya   antampi   antaguṇampi   ādāya
adhobhāgā  nikkhameyya  yaṃ  vā  khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ
vā   gahapatimahāsālānaṃ   vā  saddhādeyyaṃ  piṇḍapātaṃ  paribhuñjeyyāti .
Etadeva  bhante  varaṃ  yaṃ  khattiyamahāsālānaṃ  vā brāhmaṇamahāsālānaṃ vā
gahapatimahāsālānaṃ   vā   saddhādeyyaṃ  piṇḍapātaṃ  paribhuñjeyya  dukkhañhetaṃ
bhante  yaṃ  balavā  puriso  tattena  ayosaṅkunā  ādittena sampajjalitena
sañjotibhūtena   mukhaṃ   vivaritvā   tattaṃ   lohagulaṃ   ādittaṃ   sampajjalitaṃ
sañjotibhūtaṃ  mukhe  pakkhipeyya  taṃ  tassa  oṭṭhampi  daheyya mukhampi daheyya
@Footnote: 1 Ma. ime tayo pāṭhā natthi. evamuparipi.
Jivhampi    daheyya    kaṇṭhampi    daheyya   urampi   dadeyya   antampi
antaguṇampi ādāya adhobhāgā nikkhameyyāti.
     {69.10}  Ārocayāmi  vo  bhikkhave paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā  puriso
tattena     ayosaṅkunā    ādittena    sampajjalitena    sañjotibhūtena
mukhaṃ    vivaritvā    tattaṃ   lohagulaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ
mukhe  pakkhipeyya  taṃ  tassa  oṭṭhampi  daheyya  mukhampi  daheyya  jivhampi
daheyya    kaṇṭhampi   daheyya   urampi   daheyya   antampi   antaguṇampi
ādāya   adhobhāgā   nikkhameyya   taṃ   kissa  hetu  tatonidānañhi  so
bhikkhave  maraṇaṃ  vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  natveva tappaccayā
kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya
yañca  kho  so  bhikkhave  dussīlo  .pe.  kasambujāto  khattiyamahāsālānaṃ
vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ   vā   saddhādeyyaṃ
piṇḍapātaṃ   paribhuñjati   tañhi   tassa   bhikkhave   hoti  dīgharattaṃ  ahitāya
dukkhāya   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati.
     {69.11}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  varaṃ  yaṃ balavā
puriso   sīse   vā   gahetvā  khandhe  vā  gahetvā  tattaṃ  ayomañcaṃ
vā      ayopīṭhaṃ      vā     ādittaṃ     sampajjalitaṃ     sañjotibhūtaṃ
abhinisīdāpeyya   vā   abhinipajjāpeyya   vā  yaṃ  vā  khattiyamahāsālānaṃ
vā      brāhmaṇamahāsālānaṃ      vā      gahapatimahāsālānaṃ     vā
saddhādeyyaṃ   mañcapīṭhaṃ   paribhuñjeyyāti   .   etadeva  bhante  varaṃ  yaṃ
Khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā   saddhādeyyaṃ   mañcapīṭhaṃ  paribhuñjeyya  dukkhañhetaṃ  bhante  yaṃ  balavā
puriso  sīse  vā  gahetvā  khandhe  vā  gahetvā  tattaṃ  ayomañcaṃ vā
ayopīṭhaṃ   vā   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   abhinisīdāpeyya  vā
abhinipajjāpeyya vāti.
     {69.12}  Ārocayāmi  vo  bhikkhave paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe. Kasambujātassa yaṃ balavā puriso sīse
vā  gahetvā  khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā ādittaṃ
sampajjalitaṃ   sañjotibhūtaṃ   abhinisīdāpeyya   vā  abhinipajjāpeyya  vā  taṃ
kissa  hetu  tatonidānañhi  so  bhikkhave  maraṇaṃ  vā  nigaccheyya maraṇamattaṃ
vā  dukkhaṃ  na  tveva  tappaccayā  kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ  nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. Kasambujāto
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā  saddhādeyyaṃ  mañcapīṭhaṃ  paribhuñjati  tañhi  tassa  bhikkhave  hoti dīgharattaṃ
ahitāya   dukkhāya   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjati.
     {69.13}  Taṃ  kiṃ  maññatha  bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso
uddhaṃpādaṃ  adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipeyya ādittāya
sampajjalitāya   sañjotibhūtāya  so  tattha  pheṇuddehakaṃ  paccamāno  sakimpi
uddhaṃ  gaccheyya  sakimpi  adho  gaccheyya  sakimpi  tiriyaṃ  gaccheyya  yaṃ vā
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
Vā   saddhādeyyaṃ  vihāraṃ  paribhuñjeyyāti  .  etadeva  bhante  varaṃ  yaṃ
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā   saddhādeyyaṃ   vihāraṃ   paribhuñjeyya  dukkhañhetaṃ  bhante  yaṃ  balavā
puriso   uddhaṃpādaṃ   adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipeyya
ādittāya    sampajjalitāya    sañjotibhūtāya   so   tattha   pheṇuddehakaṃ
paccamāno  sakimpi  uddhaṃ  gaccheyya  sakimpi  adho  gaccheyya  sakimpi tiriyaṃ
gaccheyyāti.
     {69.14}   Ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo  bhikkhave
yathā   etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā
puriso   uddhaṃpādaṃ   adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipeyya
ādittāya    sampajjalitāya    sañjotibhūtāya   so   tattha   pheṇuddehakaṃ
paccamāno  sakimpi  uddhaṃ  gaccheyya  sakimpi  adho  gaccheyya  sakimpi tiriyaṃ
gaccheyya   taṃ   kissa   hetu   tatonidānañhi   so  bhikkhave  maraṇaṃ  vā
nigaccheyya   maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  yañca
kho   so  bhikkhave  dussīlo  .pe.  kasambujāto  khattiyamahāsālānaṃ  vā
brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ   vā  saddhādeyyaṃ  vihāraṃ
paribhuñjati  tañhi  tassa  bhikkhave  hoti  dīgharattaṃ  ahitāya  dukkhāya kāyassa
bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati  tasmātiha
bhikkhave   evaṃ   sikkhitabbaṃ   yesañca   mayaṃ   paribhuñjāma  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ    1-    tesaṃ    te    kārā
@Footnote: 1 Ma. -parikkhāraṃ.
Mahapphalā   bhavissanti   mahānisaṃsā   amhākañcevāyaṃ   pabbajjā  avañjhā
bhavissati   saphalā   saudrayāti  evañhi  vo  bhikkhave  sikkhitabbaṃ  attatthaṃ
vā   bhikkhave   sampassamānena  alameva  appamādena  sampādetuṃ  paratthaṃ
vā   bhikkhave  sampassamānena  alameva  appamādena  sampādetuṃ  ubhayatthaṃ
vā bhikkhave sampassamānena alameva appamādena sampādetunti.
     {69.15}   Idamavoca   bhagavā   imasmiñca   pana   veyyākaraṇasmiṃ
bhaññamāne    saṭṭhimattānaṃ    bhikkhūnaṃ   uṇhaṃ   lohitaṃ   mukhato   uggañchi
saṭṭhimattā   bhikkhū   sikkhaṃ   paccakkhāya   hīnāyāvattiṃsu   dukkaraṃ   bhagavā
sudukkaraṃ    bhagavāti   .   saṭṭhimattānaṃ   bhikkhūnaṃ   anupādāya   āsavehi
cittāni vimucciṃsūti.



             The Pali Tipitaka in Roman Character Volume 23 page 129-137. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=23&A=2763              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=23&A=2763              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=69&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4662              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4662              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]