ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [50]   Ekaṃ   samayaṃ  bhagavā  āyasmā  ca  sārīputto  āyasmā
ca   mahāmoggallāno  dakkhiṇāgirismiṃ  cārikaṃ  caranti  mahatā  bhikkhusaṅghena
saddhiṃ  .  tena  kho  pana  samayena  veḷukaṇṭakī  1-  nandamātā upāsikā
rattiyā  paccūsasamayaṃ  paccuṭṭhāya  pārāyanaṃ  sarena  bhāsati  .  tena  kho
pana  samayena  vessavaṇṇo  2-  mahārājā  uttarāya  disāya  dakkhiṇaṃ disaṃ
gacchati   kenacideva   karaṇīyena   assosi   kho  vessavaṇṇo  mahārājā
nandamātāya    upāsikāya    pārāyanaṃ    sarena    bhāsantiyā   sutvā
kathāpariyosānaṃ   āgamayamāno  aṭṭhāsi  .  athakho  nandamātā  upāsikā
pārāyanaṃ  sarena  bhāsitvā  tuṇhī  ahosi. Athakho vessavaṇṇo mahārājā
nandamātāya     upāsikāya    kathāpariyosānaṃ    viditvā    abbhānumodi
sādhu   bhagini   sādhu   bhaginīti  .  ko  paneso  bhadramukhāti  .  ahante
bhagini   bhātā  vessavaṇṇo  mahārājāti  .  sādhu  bhadramukha  tena  hīyo
me  ayaṃ  dhammapariyāyo  bhaṇito  idaṃ  te  hotu  ātitheyyanti  .  sādhu
bhagini  etañceva  me  hotu  ātitheyyaṃ  sveva sārīputtamogallānappamukho
@Footnote: 1 Ma. veḷukaṇḍakī. evamuparipi .   2 vessavaṇotipi.

--------------------------------------------------------------------------------------------- page65.

Bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi evañca 1- me bhavissati ātitheyyanti. {50.1} Athakho nandamātā upāsikā aññataraṃ purisaṃ 2- tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Athakho sārīputtamoggallānappamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇṭakaṃ tadavasari . athakho nandamātā upāsikā aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa ārāmaṃ gantvā bhikkhusaṅghassa kālaṃ ārocehi kālo bhante ayyāya nandamātāya 3- nivesane niṭṭhitaṃ bhattanti . evaṃ ayyeti kho so puriso nandamātāya upāsikāya paṭissuṇitvā ārāmaṃ gantvā bhikkhusaṅghassa kālaṃ ārocesi kālo bhante ayyāya nandamātāya 3- nivesane niṭṭhitaṃ bhattanti . athakho sārīputtamoggallānappamukho bhikkhusaṅgho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nandamātāya upāsikāya nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. {50.2} Athakho nandamātā upāsikā sārīputtamoggallānappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi athakho nandamātā upāsikā āyasmantaṃ sārīputtaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sārīputto etadavoca ko pana te nandamāte bhikkhusaṅghassa abbhāgamanaṃ ārocesīti. Idhāhaṃ @Footnote: 1 Ma. etañceva. evamuparipi . 2 idaṃ pāṭhadvayaṃ natthi . 3 Ma. nandamātuyā.

--------------------------------------------------------------------------------------------- page66.

Bhante rattiyā paccūsasamayaṃ paccuṭṭhāya pārāyanaṃ sarena bhāsitvā tuṇhī ahosiṃ athakho bhante vessavaṇṇo mahārājā mama kathāpariyosānaṃ viditvā abbhānumodi sādhu bhagini sādhu bhaginīti ko paneso bhadramukhāti ahante bhagini bhātā vessavaṇṇo mahārājāti sādhu bhadramukha tena hīyo me ayaṃ dhammapariyāyo bhaṇito idante hotu ātitheyyanti sādhu bhagini etañceva me hotu ātitheyyaṃ sveva sārīputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi evañca me bhavissati ātitheyyanti yadidaṃ bhante dāne puññaṃ puññamahitaṃ 1- vessavaṇṇassa mahārājassa sukhāya hotūti. {50.3} Acchariyaṃ nandamāte abbhutaṃ nandamāte yatra hi nāma vessavaṇṇena mahārājena evaṃmahiddhikena evaṃmahesakkhena devaputtena sammukhā sallapissasīti . na kho me bhante eseva acchariyo abbhuto dhammo atthi me aññopi acchariyo abbhuto dhammo idha me bhante nando nāma ekaputtako piyo manāpo taṃ rājāno kismiñcideva kāraṇe 2- okkassa pasayha jīvitā voropesuṃ tasmiṃ kho panāhaṃ bhante dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattanti. {50.4} Acchariyaṃ nandamāte abbhutaṃ nandamāte yatra hi nāma cittuppādamattampi 3- parisodhessasīti. Na kho me bhante eseva acchariyo @Footnote: 1 Sī. puññaṃ hi taṃ. Ma. puññañca puññamahīca taṃ. Yu. puññaṃ vā puññamahaṃ vā. @2 Ma. pakaraṇe . 3 Ma. cittuppādampi. evamuparipi.

--------------------------------------------------------------------------------------------- page67.

Abbhuto dhammo atthi me aññopi acchariyo abbhuto dhammo idha me bhante sāmiko kālakato aññataraṃ yakkhayoniṃ upapanno so me teneva purimena attabhāvena uddassesi na kho panāhaṃ bhante abhijānāmi tato nidānaṃ cittassa aññathattanti. {50.5} Acchariyaṃ nandamāte abbhutaṃ nandamāte yatra hi nāma cittuppādamattampi parisodhessasīti . na kho me bhante eseva acchariyo abbhuto dhammo atthi me aññopi acchariyo abbhuto dhammo yatohaṃ bhante sāmikassa daharasseva daharā ānītā nābhijānāmi [1]- manasāpi aticarituṃ 2- kuto pana kāyenāti . acchariyaṃ nandamāte abbhutaṃ nandamāte yatra hi nāma cittuppādamattampi parisodhessasīti. {50.6} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me aññopi acchariyo abbhuto dhammo yadāhaṃ bhante upāsikā paṭidesitā nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitāti . acchariyaṃ nandamāte abbhutaṃ nandamāteti. {50.7} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me aññopi acchariyo abbhuto dhammo idhāhaṃ bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ 3- pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi pītiyā ca virāgā upekkhikā ca viharāmi satā ca sampajānā @Footnote: 1 Ma. sāmikaṃ . 2 Ma. aticaritā . 3 Ma. vivekajaṃ.

--------------------------------------------------------------------------------------------- page68.

Sukhañca kāyena paṭisaṃvedemi yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmīti . Acchariyaṃ nandamāte abbhutaṃ nandamāteti. {50.8} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me aññopi acchariyo abbhuto dhammo yānīmāni bhante bhagavatā desitāni pañcorambhāgiyāni saññojanāni nāhantesaṃ kiñci attani appahīnaṃ samanupassāmīti . acchariyaṃ nandamāte abbhutaṃ nandamāteti . athakho āyasmā sārīputto nandamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Mahāyaññavaggo pañcamo. Tassuddānaṃ cittaparikkhāraṃ dveaggi saññā aparā duve methunā ca saññogo dānaṃ mātāya te dasāti. Paṇṇāsako samatto. -------------


             The Pali Tipitaka in Roman Character Volume 23 page 64-68. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=23&A=1358&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=23&A=1358&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=50&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=50              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4158              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]