ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [49]  Ekaṃ  samayaṃ  bhagavā  campāyaṃ  viharati  gaggarāya pokkharaṇiyā
tīre  .  athakho  sambahulā  campeyyakā  upāsakā yenāyasmā sārīputto
tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho   campeyyakā   upāsakā
āyasmantaṃ   sārīputtaṃ   etadavocuṃ   cirassutā   no   bhante   bhagavato
sammukhā  dhammī  kathā  sādhu  mayaṃ bhante labheyyāma bhagavato [1]- dhammiṃ kathaṃ
savanāyāti   .   tenahāvuso   tadahuposathe  āgaccheyyātha  appevanāma
labheyyātha  bhagavato  santike  2- dhammiṃ kathaṃ savanāyāti. Evaṃ bhanteti kho
campeyyakā     upāsakā     āyasmato    sārīputtassa    paṭissuṇitvā
@Footnote: 1 Ma. sammukhā .   2 Ma. sammukhā.
Uṭṭhāyāsanā     āyasmantaṃ     sārīputtaṃ     abhivādetvā    padakkhiṇaṃ
katvā pakkamiṃsu.
     {49.1}  Athakho  campeyyakā  upāsakā  tadahuposathe  yenāyasmā
sārīputto     tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ
abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  sārīputto  tehi
campeyyakehi  upāsakehi  saddhiṃ  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
sārīputto bhagavantaṃ etadavoca
     {49.2}  siyā  nu  kho  bhante  idhekaccassa tādisaṃyeva dānaṃ dinnaṃ
mahapphalaṃ   1-  na  mahānisaṃsaṃ  siyā  pana  bhante  idhekaccassa  tādisaṃyeva
dānaṃ  dinnaṃ  mahapphalaṃ  [2]-  mahānisaṃsanti  .  siyā sārīputta idhekaccassa
tādisaṃyeva   dānaṃ   dinnaṃ   mahapphalaṃ  na  mahānisaṃsaṃ  siyā  pana  sārīputta
idhekaccassa  tādisaṃyeva  dānaṃ  dinnaṃ  mahapphalaṃ  mahānisaṃsanti . Ko nu kho
bhante  hetu  ko  paccayo  yenapi  idhekaccassa 3- tādisaṃyeva dānaṃ dinnaṃ
mahapphalaṃ  na  mahānisaṃsaṃ  ko  nu  kho  bhante  hetu  ko  paccayo  yenapi
idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti.
     {49.3}  Idha sārīputta ekacco sāpekkho dānaṃ deti paṭibaddhacitto
dānaṃ  deti  sannidhipekkho  dānaṃ  deti  imaṃ  pecca  paribhuñjissāmīti dānaṃ
deti  so  taṃ  dānaṃ  deti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ
vatthaṃ   yānaṃ   mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   taṃ   kiṃ  maññasi
sārīputta dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante.
     {49.4}      Tatra      sārīputta      yvāyaṃ      sāpekkho
@Footnote: 1 Ma. na mahapphalaṃ hoti. evamīdisesu ṭhānesupi .   2 Ma. hoti. evamuparipi.
@3 Ma. yena midhekaccassa. evamuparipi.
Dānaṃ     deti     paṭibaddhacitto     dānaṃ     deti     sannidhipekkho
dānaṃ    deti    imaṃ    pecca    paribhuñjissāmīti   dānaṃ   deti   so
taṃ   dānaṃ   datvā   kāyassa   bhedā   parammaraṇā   cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjati   so   taṃ   kammaṃ   khepetvā  taṃ  iddhiṃ
taṃ yasaṃ taṃ ādhipateyyaṃ 1- āgāmī hoti āgantā itthattaṃ
     {49.5}  idha  pana  sārīputta  ekacco naheva kho sāpekkho dānaṃ
deti   na  paṭibaddhacitto  dānaṃ  deti  na  sannidhipekkho  dānaṃ  deti  na
imaṃ   pecca   paribhuñjissāmīti   dānaṃ   deti  apica  kho  sāhu  dānanti
dānaṃ  deti  .pe.  napi  sāhu  dānanti  dānaṃ  deti  apica kho dinnapubbaṃ
katapubbaṃ   pitupitāmahehi   na  arahāmi  porāṇaṃ  kulavaṃsaṃ  hāpetunti  dānaṃ
deti   napi   dinnapubbaṃ   katapubbaṃ   pitupitāmahehi   na  arahāmi  porāṇaṃ
kulavaṃsaṃ  hāpetunti  dānaṃ  deti  apica  kho  ahaṃ  pacāmi  ime  na pacanti
na  arahāmi  pacanto  apacantānaṃ  dānaṃ  adātunti  dānaṃ  deti  napi  ahaṃ
pacāmi  ime  na  pacanti  na  arahāmi  pacanto  apacantānaṃ dānaṃ adātunti
dānaṃ  deti  apica  kho  yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ
seyyathīdaṃ   aṭṭhakassa   vāmakassa  vāmadevassa  vessāmittassa  yamadaggino
aṅgīrasassa   bhāradvājassa   vāseṭṭhassa   kassapassa   bhaguno  evaṃ  me
ayaṃ   dānasaṃvibhāgo   bhavissatīti  dānaṃ  deti  napi  yathā  tesaṃ  pubbakānaṃ
isīnaṃ    tāni   mahāyaññāni   ahesuṃ   seyyathīdaṃ   aṭṭhakassa   vāmakassa
vāmadevassa    vessāmittassa    yamadaggino   aṅgīrasassa   bhāradvājassa
@Footnote: 1 Ma. ādhipaccaṃ. evamuparipi.
Vāseṭṭhassa    kassapassa    bhaguno    evaṃ   me   ayaṃ   dānasaṃvibhāgo
bhavissatīti  dānaṃ  deti  apica  kho  imaṃ  me  dānaṃ  dadato  cittaṃ  pasīdati
attamanatāsomanassaṃ   upajāyatīti   dānaṃ   deti   napi   imaṃ   me  dānaṃ
dadato   cittaṃ   pasīdati   attamanatāsomanassaṃ   upajāyatīti   dānaṃ   deti
apica  kho  cittālaṅkāraṃ  cittaparikkhāraṃ  dānaṃ  deti  so  taṃ  dānaṃ deti
samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ    taṃ   kimmaññasi   sārīputta   dadeyya   idhekacco
evarūpaṃ dānanti. Evaṃ bhante.
     {49.6}  Tatra  sārīputta  yvāyaṃ  naheva  kho 1- sāpekkho dānaṃ
deti  na  paṭibaddhacitto  dānaṃ  deti  na  sannidhipekkho  dānaṃ deti na imaṃ
pecca  paribhuñjissāmīti  dānaṃ  deti  napi  sāhu  dānanti  dānaṃ  deti napi
dinnapubbaṃ    katapubbaṃ    pitupitāmahehi   na   arahāmi   porāṇaṃ   kulavaṃsaṃ
hāpetunti  dānaṃ  deti  napi  ahaṃ  pacāmi  ime  na  pacanti  na  arahāmi
pacanto   apacantānaṃ   dānaṃ   adātunti   dānaṃ  deti  napi  yathā  tesaṃ
pubbakānaṃ    isīnaṃ   tāni   mahāyaññāni   ahesuṃ   seyyathīdaṃ   aṭṭhakassa
vāmakassa     vāmadevassa    vessāmittassa    yamadaggino    aṅgīrasassa
bhāradvājassa    vāseṭṭhassa    kassapassa    bhaguno   evaṃ   me   ayaṃ
dānasaṃvibhāgo   bhavissatīti   dānaṃ   deti   napi   imaṃ  me  dānaṃ  dadato
cittaṃ     pasīdati     attamanatāsomanassaṃ    upajāyatīti    dānaṃ    deti
apica   kho   cittālaṅkāraṃ   cittaparikkhāraṃ   dānaṃ  deti  so  taṃ  dānaṃ
datvā    kāyassa    bhedā    parammaraṇā    brahmakāyikānaṃ    devānaṃ
@Footnote: 1 Ma. khosaddo natthi.
Sahabyataṃ   upapajjati   so   taṃ   kammaṃ   khepetvā   taṃ  iddhiṃ  taṃ  yasaṃ
taṃ   ādhipateyyaṃ   anāgāmī   hoti   anāgantā   itthattaṃ   ayaṃ   kho
sārīputta   hetu   ayaṃ   paccayo  yenapi  idhekaccassa  tādisaṃyeva  dānaṃ
dinnaṃ   mahapphalaṃ   na  mahānisaṃsaṃ  ayaṃ  pana  sārīputta  hetu  ayaṃ  paccayo
yenapi idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti.



             The Pali Tipitaka in Roman Character Volume 23 page 60-64. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=23&A=1276              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=23&A=1276              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=49&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=49              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4141              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4141              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]