ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

suttaso   yadi   geyyaso  yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato
tato adhigacchati pāmujjaṃ adhigacchati somanassaṃ.
     {194.4}  Seyyathāpi  bho  puriso ābādhiko dukkhito bāḷhagilāno
tassa  kusalo  bhisako ṭhānaso ābādhaṃ nīhareyya evameva kho bho yato yato
tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi  geyyaso  yadi
veyyākaraṇaso    yadi   abbhutadhammaso   tato   tato   sokaparidevadukkha-
domanassupāyāsā   abbhatthaṃ   gacchanti   .   seyyathāpi  bho  pokkharaṇī
acchodakā   sātodakā   sītodakā   setodakā  4-  supatiṭṭhā  ramaṇīyā
atha   puriso   āgaccheyya   ghammābhitatto  ghammapareto  kilanto  tasito
@Footnote: 1 Ma. Yu. puthusamaṇabrāhmaṇappavādānaṃ .  2 Po. labhetheva .  3 Ma. Yu. soti atthi.
@4 Ma. setakā.
Pipāsito   so   taṃ  pokkharaṇiṃ  ogāhetvā  nhātvā  ca  pivitvā  ca
sabbadarathakilamathapariḷāhaṃ    paṭippassambheyya   evameva   kho   bho   yato
yato  tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi geyyaso
yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato tato sabbadarathakilamathapariḷāhā
paṭippassambhantīti.
     {194.5}  Evaṃ  vutte  kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ  paṭhaviyaṃ  nihantvā  yena  bhagavā
tenañjaliṃ   paṇāmetvā  tikkhattuṃ  udānaṃ  udānesi  namo  tassa  bhagavato
arahato  sammāsambuddhassa  namo  tassa  bhagavato  arahato  sammāsambuddhassa
namo  tassa  bhagavato  arahato  sammāsambuddhassa . Abhikkantaṃ bho piṅgiyāni
abhikkantaṃ   bho   piṅgiyāni   seyyathāpi   bho  piṅgiyāni  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva  1-  bhotā  piṅgiyāninā  anekapariyāyena  dhammo  pakāsito.
Esāhaṃ   bho   piṅgiyāni   taṃ   bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ  maṃ  bhavaṃ  piṅgayānī  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 264-265. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=22&A=5581&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=22&A=5581              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=194&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1670              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1670              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]