ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page500.

Vaggāsaṅgahitā suttantā [388] 117 Cha bhikkhave dhamme appahāya abhabbo kāye kāyānupassī viharituṃ katame cha kammārāmataṃ bhassārāmataṃ niddārāmataṃ saṅgaṇikārāmataṃ indriyesu aguttadvārataṃ bhojane amattaññutaṃ ime kho bhikkhave cha dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. [389] 118 Cha bhikkhave dhamme pahāya bhabbo kāye kāyānupassī viharituṃ katame cha kammārāmataṃ bhassārāmataṃ niddārāmataṃ saṅgaṇikārāmataṃ indriyesu aguttadvārataṃ bhojane amattaññutaṃ ime kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti. [390] 119 Cha bhikkhave dhamme appahāya abhabbo ajjhattaṃ kāye kāyānupassī viharituṃ .pe. Bahiddhā kāye ajjhattabahiddhā kāye [391] 120 Cha bhikkhave dhamme appahāya abhabbo vedanāsu vedanānupassī viharituṃ .pe. ajjhattaṃ vedanāsu bahiddhā vedanāsu ajjhattabahiddhā vedanāsu [392] 121 Cha bhikkhave dhamme appahāya abhabbo citte cittānupassī viharituṃ .pe. Ajjhattaṃ citte bahiddhā citte ajjhattabahiddhā citte [393] 122 Cha bhikkhave dhamme appahāya abhabbo dhammesu dhammānupassī viharituṃ .pe. ajjhattaṃ dhammesu bahiddhā dhammesu

--------------------------------------------------------------------------------------------- page501.

Ajjhattabahiddhā dhammesu dhammānupassī viharituṃ katame cha kammārāmataṃ bhassārāmataṃ niddārāmataṃ saṅgaṇikārāmataṃ indriyesu aguttadvārataṃ bhojane amattaññutaṃ ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. [394] 123 Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ katame cha kammārāmataṃ .pe. bhojane amattaññutaṃ ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharitunti. [395] 124 Chahi bhikkhave dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati katamehi chahi buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā imehi kho bhikkhave chahi dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatīti. [396] 125 Chahi bhikkhave dhammehi samannāgato bhalliko gahapati .. Sudatto gahapati anāthapiṇḍiko .. citto gahapati macchikāsaṇḍiko .. Hatthako āḷavako .. mahānāmo sakko .. Uggo gahapati vesāliko .. Uggato gahapati .. sūro ambaṭṭho .. Jīvako komārabhacco .. Nakulapitā gahapati .. tavakaṇṇiko gahapati .. Pūraṇo gahapati .. Isidatto gahapati .. Sandhāno gahapati .. Vijayo 1- gahapati .. Vajjiyamahito 2- gahapati .. Meṇḍako @Footnote: 1 Ma. vicayo . 2 Ma. vijayamāhito.

--------------------------------------------------------------------------------------------- page502.

Gahapati .. vāseṭṭho upāsako .. Ariṭṭho upāsako .. Sādatto 1- upāsako .. tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati katamehi chahi buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā imehi kho bhikkhave chahi dhammehi samannāgato sādatto 1- upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā ariyatīti. [397] 126 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā katame cha dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti. [398] 127 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā katame cha buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti. [399] 128 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā katame cha aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti. [400] 129 Rāgassa bhikkhave pariññāya .pe. Parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime 2- cha @Footnote: 1 Ma. Yu. sāraggo . 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page503.

Dhammā bhāvetabbā .pe. [401] 130 Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sātheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya .pe. Ime kho bhikkhave cha dhammā bhāvetabbāti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Chakkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 22 page 500-503. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=22&A=10521&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=22&A=10521&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=388&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=368              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3536              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3536              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]