ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

kosalassa   etadahosi   nārahatāyaṃ   upāsako   orako  hotuṃ  bhagavāpi
imassa    vaṇṇaṃ    bhaṇatīti   .   taṃ   upāsakaṃ   etadavoca   vadeyyāsi
upāsaka   yena  atthoti  .  suṭṭhu  devāti  .  athakho  bhagavā  rājānaṃ
pasenadiṃ   kosalaṃ   dhammiyā   kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi   .   athakho   rājā   pasenadi   kosalo  bhagavatā  dhammiyā
kathāya      sandassito      samādapito     samuttejito     sampahaṃsito
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [732]   Tena   kho   pana   samayena   rājā  pasenadi  kosalo
uparipāsādavaragato  hoti  .  addasā  kho  rājā  pasenadi  kosalo  taṃ
upāsakaṃ   rathiyāya   1-   chattapāṇiṃ   gacchantaṃ  disvāna  pakkosāpetvā
etadavoca   tvaṃ   kira   upāsaka  bahussuto  āgatāgamo  sādhu  upāsaka
amhākaṃ   itthāgāraṃ   dhammaṃ   vācehīti   .  yamahaṃ  2-  deva  jānāmi
ayyānaṃ     vāhasā    ayyā    va    devassa    itthāgāraṃ    dhammaṃ
vācessantīti    .   athakho   rājā   pasenadi   kosalo   saccaṃ   kho
upāsako   āhāti   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Ma. rathikāya .  2 Sī. yampāhaṃ.

--------------------------------------------------------------------------------------------- page483.

Abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca sādhu bhante bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ dhammaṃ vācessatīti . Athakho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda rañño itthāgāraṃ dhammaṃ vācehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vācesi . athakho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṅkami. {732.1} Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti . addasā kho mallikā devī āyasmantaṃ ānandaṃ dūrato va āgacchantaṃ disvāna sahasā vuṭṭhāsi . pītakamaṭṭhaṃ dussaṃ pabhassittha . athakho āyasmā ānando tato va paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pavisissatīti .pe.

--------------------------------------------------------------------------------------------- page484.

Saccaṃ kira tvaṃ ānanda pubbe appaṭisaṃvidito rañño antepuraṃ pavisasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ ānanda pubbe appaṭisaṃvidito rañño antepuraṃ pavisissasi netaṃ ānanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. [733] Dasayime 1- bhikkhave ādīnavā rājantepurappavesane. Katame dasa. {733.1} Idha bhikkhave rājā mahesiyā saddhiṃ sayanagato 2- hoti. Tattha bhikkhu pavisati . mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti . tattha rañño evaṃ hoti addhā imesaṃ kataṃ vā karissanti vāti . ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane. {733.2} Puna caparaṃ bhikkhave rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā nassarati . sā tena gabbhaṃ gaṇhāti 3- . Tattha rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane. {733.3} Puna caparaṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati . tattha rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane. @Footnote: 1 Ma. Yu. dasime . 2 Ma. Yu. nisinno . 3 Ma. Yu. gaṇhi.

--------------------------------------------------------------------------------------------- page485.

{733.4} Puna caparaṃ bhikkhave rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti . tattha rañño evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane. {733.5} Puna caparaṃ bhikkhave rañño antepure putto vā pitaraṃ pattheti pitā vā puttaṃ pattheti . tesaṃ evaṃ hoti na kho idha añño koci pavisati aññatra pabbajitena siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane. {733.6} Puna caparaṃ bhikkhave rājā nīcaṭṭhāniyaṃ ucce ṭhāne 1- ṭhapeti . yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane. {733.7} Puna caparaṃ bhikkhave rājā uccaṭṭhāniyaṃ nīce ṭhāne 2- ṭhapeti . yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave sattamo ādīnavo rājantepurappavesane. {733.8} Puna caparaṃ bhikkhave rājā akāle senaṃ uyyojeti. Yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane. @Footnote: 1 Ma. Yu. uccaṭṭhāne . 2 Yu. nīcaṭṭhāne.

--------------------------------------------------------------------------------------------- page486.

{733.9} Puna caparaṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti . yesantaṃ amanāpaṃ tesaṃ evaṃ hoti rājā kho pabbajitena saṃsaṭṭho siyā nu kho pabbajitassa kammanti . Ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane. {733.10} Puna caparaṃ bhikkhave [1]- rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajaniyāni 2- rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitassa sāruppāni . ayaṃ kho bhikkhave dasamo ādīnavo rājantepurappavesane . ime kho bhikkhave dasa ādīnavā rājantepurappavesaneti. [734] Athakho bhagavā āyasmantaṃ ānandaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {734.1} yo pana bhikkhu rañño khattiyassa muddhābhisittassa 3- anikkhantarājake aniggataratanake 4- pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya pācittiyanti. [735] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . khattiyo nāma ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena . muddhābhisitto @Footnote: 1 Ma. Yu. rañño . 2 Ma. rajjanīyāni . 3 muddhāvasittassātipi pāṭho. so @pana padabhājanena na sameti . 4 anībhataratanaketipi pāṭho. sopi tena na sameti.

--------------------------------------------------------------------------------------------- page487.

Nāma khattiyābhisekena abhisitto hoti . anikkhantarājaketi rājā sayanīgharā 1- anikkhanto hoti . aniggataratanaketi mahesī sayanīgharā anikkhantā hoti ubho vā anikkhantā honti . Pubbe appaṭisaṃviditoti pubbe animantito 2- . indakhīlo nāma sayanīgharassa ummāro vuccati . sayanīgharaṃ nāma yattha katthaci rañño sayanaṃ paññattaṃ hoti antamaso sāṇipākāraparikkhittaṃpi . indakhīlaṃ atikkāmeyyāti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa . dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [736] Appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkāmeti āpatti pācittiyassa . appaṭisaṃvidite vematiko indakhīlaṃ atikkāmeti āpatti pācittiyassa . appaṭisaṃvidite paṭisaṃviditasaññī indakhīlaṃ atikkāmeti āpatti pācittiyassa . paṭisaṃvidite appaṭisaṃviditasaññī āpatti dukkaṭassa . paṭisaṃvidite vematiko āpatti dukkaṭassa . Paṭisaṃvidite paṭisaṃviditasaññī anāpatti. [737] Anāpatti paṭisaṃvidite na khattiyo hoti na khattiyābhisekena abhisitto hoti rājā sayanīgharā nikkhanto hoti mahesī sayanīgharā nikkhantā hoti ubho vā sayanīgharā 3- nikkhantā honti na sayanīghare ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Ma. sayanigharā. evamuparipi . 2 Ma. anāmantetvā . 3 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 482-487. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=8661&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=8661&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=731&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=731              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]